पाद १ - खण्ड ६१

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ६५ - ह्वः सम्प्रसारणे योगविभागः ।

२ - ६५ - ह्वः सम्प्रसारणे योगविभागः कर्तव्यः ।

३ - ६५ - ह्वः सम्प्रसारणम् भवति णौ च संश्चङोः ।

४ - ६५ - ततः अभ्यस्तस्य च ।

५ - ६५ - अभ्यस्तस्य च ह्वः सम्प्रसारणम् भवति इति ।

६ - ६५ - किमर्थः योगविभागः ।

७ - ६५ - णौ संश्चङ्विषयाऋथः ।

८ - ६५ - णौ च संश्चङ्विषये ह्वः सम्प्रसारणम् यथा स्यात् ।

९ - ६५ - जुहावयिषति , अजूहवत् ।

१० - ६५ - किम् पुनः कारणम् न सिध्यति ।

११ - ६५ - ह्वः अभ्यस्तस्य इति उच्यते न च एतत् ह्वः अभ्यस्तम् ।

१२ - ६५ - कस्य तर्हि ।

१३ - ६५ - ह्वाययतेः ।

१४ - ६५ - ह्वः एतत् अभ्यस्तम् ।

१५ - ६५ - कथम् ।

१६ - ६५ - एकाचः द्वे प्रथमस्य ।

१७ - ६५ - एवम् तर्हि ह्वयतेः अभ्यस्तस्य इति उच्यते न च अत्र ह्वयतिः अभ्यस्तः ।

१८ - ६५ - कः तर्हि ।

१९ - ६५ - ह्वाययतिः ।

२० - ६५ - ह्वयतिः एव अत्र अभ्यस्तः ।

२१ - ६५ - कथम् ।

२२ - ६५ - एकाचः द्वे प्रथमस्य इति ।

२३ - ६५ - एवम् अपि अभ्यस्तिनिमित्ते अनभ्यस्तप्रसारणार्थम् ।

२४ - ६५ - अभ्यस्तिनिमित्ते इति वक्तव्यम् ।

२५ - ६५ - किम् प्रयोजनम् ।

२६ - ६५ - अनभ्यस्तप्रसारणार्थम् ।

२७ - ६५ - अनभ्यस्तस्य प्रसारणम् यथा स्यात् ।

२८ - ६५ - जुहूषति , जोहूयते ।

२९ - ६५ - अभ्यस्तप्रसारणे हि अभ्यासप्रसारणाप्राप्तिः ।

३० - ६५ - अभ्यस्तप्रसारणे हि अभ्यासप्रसारणस्य अप्राप्तिः स्यात् ।

३१ - ६५ - न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः प्रसज्येत ।

३२ - ६५ - न एषः दोषः ।

३३ - ६५ - व्यवहितत्वात् न भविष्यति ।

३४ - ६५ - समानाङ्गे प्रसारणप्रतिषेधात् प्रतिषेधः ।

३५ - ६५ - समानाङ्गे प्रसारणप्रतिषेधात् प्रतिषेधः प्राप्नोति ।

३६ - ६५ - समानाङ्गग्रहणम् तत्र चोदयिष्यति ।

३७ - ६५ - कृदन्तप्रतिषेधार्थम् च ।

३८ - ६५ - कृदन्तप्रतिषेधार्थम् च अभ्यस्तिनिमित्ते इति वक्तव्यम् ।

३९ - ६५ - किम् प्रयोजनम् ।

४० - ६५ - ह्वायकम् इच्छति ह्वायकीयति ।

४१ - ६५ - ह्वायकीयतेः सन् ।

४२ - ६५ - जिह्वायकीयिषति ।

४३ - ६५ - सः तर्हि निमित्तशब्दः उपादेयः ।

४४ - ६५ - न हि अन्तरेण निमित्तशब्दम् निमित्तार्थः गम्यते ।

४५ - ६५ - अन्तरेण अपि निमित्तशब्दम् निमित्तार्थः गम्यते ।

४६ - ६५ - तत् यथा दधित्रपुसम् प्रत्यक्षः ज्वरः ।

४७ - ६५ - ज्वरनिमित्तम् इति गम्यते ।

४८ - ६५ - नड्वलोदकम् पादरोगः ।

४९ - ६५ - पादरोगनिमित्तम् इति गम्यते ।

५० - ६५ - आयुः घृतम् ।

५१ - ६५ - आयुषः निमित्तम् इति गम्यते ।

५२ - ६५ - अथ वा अकारः मत्वर्थीयः ।

५३ - ६५ - अभ्यस्तम् अस्मिन् अस्ति सः अयम् अभ्यस्तः ।

५४ - ६५ - अभ्यस्तस्य इति ।

५५ - ६५ - अथ वा अभ्यस्तस्य इति न एषा ह्वयतिसमानाधिकरणा षष्ठी ।

५६ - ६५ - का तर्हि ।

५७ - ६५ - सम्बन्धषष्ठी ।

५८ - ६५ - अभ्यस्तस्य यः ह्वयतिः ।

५९ - ६५ - किम् च अभ्यस्तस्य ह्वयतिः ।

६० - ६५ - प्रकृतिः ।

६१ - ६५ - ह्वः अभ्यस्तस्य प्रकृतेः इति ।

६२ - ६५ - योगविभागः तु कर्तव्यः एव ।

६३ - ६५ - न अत्र ह्वयतिः अभ्यस्तस्य प्रकृतिः ।

६४ - ६५ - किम् तर्हि ।

६५ - ६५ - ह्वाययतिः ।

१ - १५ - अपस्पृधेथाम् इति किम् निपात्यते ।

२ - १५ - स्पर्धेः लङि आत्मनेपदानाम् मध्यमपुरुषस्य द्विवचने आथामि द्विर्वचनम् सम्प्रसारणम् अकारलोपः च निपात्यते ।

३ - १५ - इन्द्रः च विष्णो यत् अपस्पृधेथाम् ।

४ - १५ - अस्पृधेथाम् इति भाषायाम् ।

५ - १५ - अपरः आह अपपूर्वात् स्पर्धेः लङि आत्मनेपदानाम् मध्यमपुरुषस्य द्विवचने आथामि द्विर्वचनम् सम्प्रसारणम् अकारलोपः च निपात्यते ।

६ - १५ - इन्द्रः च विष्णो यत् अपस्पृधेथाम् ।

७ - १५ - अपास्पृधेथाम् इति भाषायाम् ।

८ - १५ - श्राताः श्रितम् इति किम् निपात्यते ।

९ - १५ - श्रीणातेः क्ते श्राभावश्रिभावौ निपात्येते ।

१० - १५ - क्व पुनः श्राभावः क्व वा श्रिभावः ।

११ - १५ - सोमे श्राभावः अन्यत्र श्रिभावः ।

१२ - १५ - न तर्हि इदानीम् इदम् भवति श्रितः सोमः इति ।

१३ - १५ - बहुवचने श्राभावः ।

१४ - १५ - न तर्हि इदानीम् इदम् भवति श्रिताः नः ग्रहाः इति ।

१५ - १५ - सोमबहुत्वे श्राभावः अन्यत्र श्रिभावः ।

१ - ६१ - किमर्थम् इदम् उच्यते ।

२ - ६१ - वचिस्पवियजादीनाम् ग्रहादीनाम् च सम्प्रसारणम् उक्तम् ।

३ - ६१ - तत्र यावन्तः यणः सर्वेषाम् सम्प्रसारणम् प्राप्नोति ।

४ - ६१ - इष्यते च परस्य यथा स्यात् न पूर्वस्य तत् च अन्तरेण यत्नम् न सिध्यति इति न सम्प्रसारणे सम्प्रसारणम् ।

५ - ६१ - किम् अन्ये अपि एवम् विधयः भवन्ति ।

६ - ६१ - अतः दीर्घः यञि ।

७ - ६१ - सुपि च इति ।

८ - ६१ - घटाभ्याम् ।

९ - ६१ - अकारमात्रस्य दीर्घत्वम् कस्मात् न भवति ।

१० - ६१ - अस्ति अत्र विशेषः ।

११ - ६१ - इयम् अत्र परिभाषा उपतिष्ठते ।

१२ - ६१ - अलः अन्त्यस्य इति ।

१३ - ६१ - ननु च इदानीम् एतया परिभाषया इह (ऋइह अपि - शक्यम् उपस्थातुम् ।

१४ - ६१ - न इति आह ।

१५ - ६१ - न हि वचिस्पवियजादीनाम् ग्रहादीनाम् च अन्त्यः यण् अस्ति ।

१६ - ६१ - एवम् तर्हि अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति अन्त्यसस्देशः यः यण् तस्य कार्यम् भविष्यति ।

१७ - ६१ - न एतस्याः परिभाषायाः सन्ति प्रयोजनानि ।

१८ - ६१ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वस्य यणः सम्प्रसारणम् भवति इति यत् अयम् प्यायः पीभावम् शास्ति ।

१९ - ६१ - कथम् कृत्वा ज्ञापकम् ।

२० - ६१ - पीभाववचने एतत् प्रयोजनम् आपीनः अन्धुः , आपीनम् ऊधः एतत् रूपम् यथा स्यात् इति ।

२१ - ६१ - यदि च अत्र सर्वस्य यणः सम्प्रसारणम् स्यात् पीभाववचनम् अनर्थकम् स्यात् ।

२२ - ६१ - सम्प्रसारणे कृते सम्प्रसारणपरपूर्वत्वे च द्वयोः इकारयोः एकादेशे सिद्धम् रूपम् स्यात् आपीनः अन्धुः , आपीनम् ऊधः इति ।

२३ - ६१ - पश्यति तु आचार्यः न सर्वस्य यणः सम्प्रसारणम् भवति इति ।

२४ - ६१ - ततः अयम् प्यायः पीभावम् शास्ति ।

२५ - ६१ - न एतत् अस्ति ज्ञापकम् ।

२६ - ६१ - सिद्धे हि विधिः आरभ्यमाणः ज्ञापकार्थः भवति न च प्यायः सम्प्रसारणेन सिध्यति ।

२७ - ६१ - सम्प्रसारणे हि सति अन्त्यस्य प्रसज्येत ।

२८ - ६१ - एवम् अपि ज्ञापकम् एव ।

२९ - ६१ - कथम् ।

३० - ६१ - प्यायः इति न एषा स्थानषष्ठी ।

३१ - ६१ - का तर्हि ।

३२ - ६१ - विशेषणषष्ठी ।

३३ - ६१ - प्यायः यः यण् इति ।

३४ - ६१ - तत् एतत् ज्ञापयति आचार्यः न सर्वस्य यणः सम्प्रसारणम् भवति इति यत् अयम् प्यायः पीभावम् शास्ति ।

३५ - ६१ - एवम् अपि अनैकान्तिकम् एतत् ।

३६ - ६१ - एतावत् ज्ञाप्यते न सर्वस्य यणः सम्प्रसारणम् भवति इति ।

३७ - ६१ - तत्र कुतः एतत् परस्य भविष्यति न पूर्वस्य इति ।

३८ - ६१ - उच्यमाने अपि एतस्मिन् कुतः एतत् परस्य भविष्यति न पूर्वस्य इति ।

३९ - ६१ - एकयोगक्षणम् खलु अपि सम्प्रसारणम् ।

४० - ६१ - तत् यदि तावत् परम् अभिनिर्वृत्तम् पूर्वम् अपि अभिनिर्वृत्तम् एव ।

४१ - ६१ - प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् न अभिनिर्वृत्तस्य ।

४२ - ६१ - यः हि भुक्तवन्तम् ब्रूयात् मा भुक्थाः इति किम् तेन कृतम् स्यात् ।

४३ - ६१ - अथ अपि पूर्वम् अनभिनिर्वृत्तम् परम् अपि अनभिनिर्वृत्तम् एव ।

४४ - ६१ - तत्र निमित्तसंश्रयः अनुपपन्नः न सम्प्रसारणे सम्प्रसारणम् इति ।

४५ - ६१ - न एषः दोषः ।

४६ - ६१ - यत् तावत् उच्यते उच्यमाने अपि एतस्मिन् कुतः एतत् परस्य भविष्यति न पूर्वस्य इति ।

४७ - ६१ - इह इङ्गितेन चेष्टितेन निमिषितेन महता वा सूत्रप्रबन्धेन आचार्याणाम् अभिप्रायः गम्यते ।

४८ - ६१ - एतत् एव ज्ञापयति परस्य भविष्यति न पूर्वस्य इति यत् अयम् न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधम् शास्ति ।

४९ - ६१ - यत् अपि उच्यते एकयोगलक्षणम् खलु अपि सम्प्रसारणम् ।

५० - ६१ - तत् यदि तावत् परम् अभिनिर्वृत्तम् पूर्वम् अपि अभिनिर्वृत्तम् एव ।

५१ - ६१ - प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् इति ।

५२ - ६१ - अस्तु उभयोः अभिनिर्वृत्तिः ।

५३ - ६१ - न वयम् पूर्वस्य प्रतिषेधम् शिष्मः ।

५४ - ६१ - किम् तर्हि ।

५५ - ६१ - सम्प्रसारणाश्रयम् यत् प्राप्नोति तस्य प्रतिषेधम् ।

५६ - ६१ - ततः पूर्वत्वे प्रतिषिद्धे यणादेशेन सिद्धम् ।

५७ - ६१ - यत् अपि उच्यते अथ अपि पूर्वम् अनभिनिर्वृत्तम् परम् अपि अनभिनिर्वृत्तम् एव ।

५८ - ६१ - तत्र निमित्तसंश्रयः अनुपपन्नः इति ।

५९ - ६१ - तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।

६० - ६१ - तत् यथा इन्द्रार्था स्थूणा इन्द्रः इति एवम् इह अपि सम्प्रसारणार्थम् सम्प्रसारणम् ।

६१ - ६१ - तत् यत् प्रसारणार्थम् प्रसारणम् तस्मिन् प्रतिषेधः भविष्यति ।

१ - ३० - अथ सम्प्रसारणम् इति वर्तमाने पुनः सम्प्रसारणग्रहणम् किमर्थम् ।

२ - ३० - प्रसारणप्रकरणे पुनः प्रसारणग्रहणम् अतः अन्यत्र प्रसारणप्रतिषेधार्थम् ।

३ - ३० - सम्प्रसारणप्रकरणे पुनः प्रसारणग्रहणे (ऋसम्प्रसारणग्रहणे - एतत् प्रयोजनम् ।

४ - ३० - विदेशस्थम् अपि यत् सम्प्रसारणम् तस्य अपि प्रतिषेधः यथा स्यात् ।

५ - ३० - व्यथः लिटि ।

६ - ३० - विव्यथे ।

७ - ३० - न एतत् अस्ति प्रयोजनम् ।

८ - ३० - हलादिशेषापवादः अत्र सम्प्रसारणम् ।

९ - ३० - इदम् तर्हि श्वयुवमघोनाम् अतद्धिते ।

१० - ३० - यूना , यूने ।

११ - ३० - उच्यमाने अपि एतस्मिन् न सिध्यति ।

१२ - ३० - किम् कारणम् ।

१३ - ३० - उकारेण व्यवधानात् ।

१४ - ३० - एकादेशे कृते न अस्ति व्यवधानम् ।

१५ - ३० - एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।

१६ - ३० - एवम् तर्हि समानाङ्गग्रहणम् च ।

१७ - ३० - समानाङ्गग्रहणम् च कर्तव्यम् ।

१८ - ३० - न सम्प्रसारणे सम्प्रसारणम् समानाङ्गे इति वक्तव्यम् ।

१९ - ३० - तत्र उपोषुषि दोषः ।

२० - ३० - तत्र उपोषुषि दोषः भवति ।

२१ - ३० - न वा यस्य अङ्गस्य प्रसारणप्राप्तिः तस्मिन् प्राप्तिप्रतिषेधात् ।

२२ - ३० - न वा एषः दोषः ।

२३ - ३० - किम् कारणम् यस्य अङ्गस्य प्रसारणप्राप्तिः तस्मिन् द्वितीया या प्राप्तिः सा प्रतिषिध्यते ।

२४ - ३० - अत्र च वसिः क्वसौ अङ्गम् क्वसन्तम् पुनः विभक्तौ ।

२५ - ३० - अथ वा यस्य अङ्गस्य प्रसारणप्राप्तिः इति अनेन किम् क्रियते ।

२६ - ३० - यावत् ब्रूयात् प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् इति ।

२७ - ३० - अत्र च यदा वसेः न तदा क्वसोः यदा च क्वसोः अभिनिर्वृत्तम् तदा वसेः भवति ।

२८ - ३० - अथ वा यस्य अङ्गस्य प्रसारणप्राप्तिः इति अनेन किम् क्रियते ।

२९ - ३० - यावत् ब्रूयात् असिद्धम् बहिरङ्गम् अन्तरङ्गे इति ।

३० - ३० - असिद्धत्वात् बहिरङ्गलक्षणस्य वसौसम्प्रसारणस्य अन्तरङ्गलक्षणः प्रतिषेधः न भविष्यति ।

१ - १८ - ऋचि त्रेः उत्तरपदादिलोपः छन्दसि ।

२ - १८ - ऋचि त्रेः सम्प्रसारणम् वक्तव्यम् ।

३ - १८ - उत्तरपदादिलोपः छन्दसि वक्तव्यः ।

४ - १८ - तृचम् सूक्तम् ।

५ - १८ - तृचम् साम ।

६ - १८ - छन्दसि इति किम् ।

७ - १८ - त्र्यृचानि ।

८ - १८ - रयेः मतौ बहुलम् ।

९ - १८ - रयेः मतौ सम्प्रसारणम् बहुलम् वक्तव्यम् ।

१० - १८ - आ रेवान् एतु नः विशः ।

११ - १८ - न च भवति ।

१२ - १८ - रयिमन् पुष्टिवर्धनः ।

१३ - १८ - कक्ष्यायाः सञ्ज्ञायाम् ।

१४ - १८ - कक्ष्यायाः सञ्ज्ञायाम् मतौ सम्प्रसारणम् वक्तव्यम् ।

१५ - १८ - कक्षीवन्तम् यः आशिजः ।

१६ - १८ - कण्वः कक्षीवान् ।

१७ - १८ - सञ्ज्ञायाम् इति किम् ।

१८ - १८ - कष्यावान् हस्ती ।

१ - ११ - वश्चास्यग्रहणम् शक्यम् अकर्तुम् ।

२ - ११ - अन्यतरस्याम् किति वेञः न सम्प्रसारणम् भवति इति एव सिद्धम् ।

३ - ११ - कथम् ।

४ - ११ - सम्प्रसारणे कृते उवङादेशे च द्विर्वचनम् सवर्णदीर्घत्वम् ।

५ - ११ - तेन सिद्धम् ववतुः, ववुः , ऊवतुः, ऊवुः ।

६ - ११ - वयेः अपि नित्यम् यकारस्य प्रतिषेधः सम्प्रसारणस्य ऊयतुः , ऊयुः ।

७ - ११ - त्रैशब्यम् च इह साध्यम् ।

८ - ११ - तत् च एवम् सति सिद्धम् भवति ।

९ - ११ - यदि एवम् ववौ, वविथ इति न सिध्यति ।

१० - ११ - ल्यपि च इति अनेन चकारेण लिट् अपि अनुकृष्यते ।

११ - ११ - तस्मिन् नित्ये प्रसारणप्रतिषेधे प्राप्ते इयम् किति विभाषा आरभ्यते ।

१ - ८४ - कथम् इदम् विज्ञायते एच् यः उपदेशे इति आहोस्वित् एजन्तन्तम् यत् उपदेशे इति ।

२ - ८४ - किम् च अतः ।

३ - ८४ - यदि विज्ञायते एच् यः उपदेशे इति ढौकिता त्रौकिता इति अत्र अपि प्राप्नोति ।

४ - ८४ - अथ विज्ञायते एजन्तन्तम् यत् उपदेशे इति न दोषः भवति ।

५ - ८४ - ननु च एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने अत्र अपि प्राप्नोति ।

६ - ८४ - एतत् अपि व्यपदेशिवद्भावेन एजन्तम् भवति उपदेशे ।

७ - ८४ - अर्थवता व्यपदेशिवद्भावः ।

८ - ८४ - ननु च एच् यः उपदेशे इति अपि विज्ञायमाने न दोषः भवति ।

९ - ८४ - अशिति इति उच्यते न च अत्र अशितम् पश्यामः ।

१० - ८४ - ननु च ककारः एव अत्र अशित् ।

११ - ८४ - न ककारे भवितव्यम् ।

१२ - ८४ - किम् कारणम् ।

१३ - ८४ - नञिवयुक्तम् अन्यसदृशाधिकरणे ।

१४ - ८४ - तथा हि अर्थगतिः ।

१५ - ८४ - नञ्युक्तम् इवयुक्तम् च अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते ।

१६ - ८४ - तथा हि अर्थः गम्यते ।

१७ - ८४ - तत् यथा लोके अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् आनयति ।

१८ - ८४ - न असौ लोष्टम् आनीय कृती भवति ।

१९ - ८४ - एवम् इह अपि अशिति इति शित्प्रतिषेधात् अन्यस्मिन् अशिति शित्सदृशे कार्यम् विज्ञास्यते ।

२० - ८४ - किम् च अन्यत् शित्सदृशम् ।

२१ - ८४ - प्रत्ययः ।

२२ - ८४ - इह तर्हि ग्लै ग्लानीयम् , म्लै म्लानीयम् , वेञ् वानीयम् , शो निशामीयम् परत्वात् आयादयः प्राप्नुवन्ति ।

२३ - ८४ - ननु च एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने परत्वात् आयादयः प्राप्नुवन्ति ।

२४ - ८४ - सन्तु ।

२५ - ८४ - आयादिषु कृतेषु स्थानिवद्भावात् एज्ग्रहणेन ग्रहणात् पुनः आत्त्वम् भविष्यति ।

२६ - ८४ - ननु च एच् यः उपदेशे इति अपि विज्ञायमाने परत्वात् आयादिषु कृतेषु स्थानिवद्भावात् एज्ग्रहणेन ग्रहणात् आत्त्वम् भविष्यति ।

२७ - ८४ - न भविष्यति ।

२८ - ८४ - अनल्विधौ स्थानिवद्भावः अल्विधिः च अयम् ।

२९ - ८४ - एवम् तर्हि एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने हूतः , हूतवान् इति अत्र अपि प्राप्नोति ।

३० - ८४ - भवतु एव अत्र आत्त्वम् ।

३१ - ८४ - श्रवणम् कस्मात् न भवति ।

३२ - ८४ - पूर्वत्वम् अस्य भविष्यति ।

३३ - ८४ - न सिध्यति ।

३४ - ८४ - इदम् इह सम्प्रधार्यम् आत्त्वम् क्रियताम् पूर्वत्वम् इति ।

३५ - ८४ - किम् अत्र कर्तव्यम् ।

३६ - ८४ - परत्वात् पूर्वत्वम् ।

३७ - ८४ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

३८ - ८४ - आत्त्वम् क्रियताम् सम्प्रसारणम् इति ।

३९ - ८४ - किम् अत्र कर्तव्यम् ।

४० - ८४ - परत्वात् आत्त्वम् ।

४१ - ८४ - नित्यम् सम्प्रसारणम् ।

४२ - ८४ - कृते अपि आत्त्वे प्राप्नोति अकृते अपि ।

४३ - ८४ - आत्त्वम् अपि नित्यम् ।

४४ - ८४ - कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि ।

४५ - ८४ - अनित्यम् आत्त्वम् ।

४६ - ८४ - न हि कृते सम्प्रसारणे प्राप्नोति ।

४७ - ८४ - किम् कारणम् ।

४८ - ८४ - अन्तरङ्गम् पूर्वत्वम् ।

४९ - ८४ - तेन बाध्यते ।

५० - ८४ - यस्य लक्षणन्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।

५१ - ८४ - न च सम्प्रसारणम् एव आत्त्वस्य निमित्तम् हन्ति ।

५२ - ८४ - अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् ।

५३ - ८४ - उभयोः नित्ययोः परत्वात् आत्त्वे कृते सम्प्रसारणम् सम्प्रसारणपूर्वत्वम् ।

५४ - ८४ - कार्यकृतत्वात् पुनः आत्त्वम् न भविष्यति ।

५५ - ८४ - अथ अपि कथम् चित् आत्त्वम् अनित्यम् स्यात् एवम् अपि न दोषः ।

५६ - ८४ - उपदेशग्रहणम् न करिष्यते ।

५७ - ८४ - यदि न क्रियते चेता स्तोता इति अत्र अपि प्राप्नोति ।

५८ - ८४ - न एषः दोषः ।

५९ - ८४ - आचार्यप्रवृत्तिः ज्ञापयति न परनिमित्तकस्य आत्त्वम् भवति इति यत् अयम् क्रीङ्जीणाम् णौ आत्त्वम् शास्ति ।

६० - ८४ - न एतत् अस्ति ज्ञापकम् ।

६१ - ८४ - नियमार्थम् एतत् स्यात् ।

६२ - ८४ - क्रीङ्जीणाम् णौ एव इति ।

६३ - ८४ - यत् तर्हि मीनातिमिनोतिदीङाम् ल्यपि च इति अत्र एज्ग्रहणम् अनुवर्तयति ।

६४ - ८४ - इह तर्हि ग्लै ग्लानीयम् , म्लै म्लानीयम् , वेञ् वानीयम् , शो निशामीयम् परत्वात् आयादयः प्राप्नुवन्ति ।

६५ - ८४ - अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न आयादयः आत्त्वम् बाधन्ते इति यत् अयम् अशिति इति प्रतिषेधम् शास्ति ।

६६ - ८४ - यदि हि बाधेरन् शिति अपि बाधेरन् ।

६७ - ८४ - अथ वा पुनः अस्तु एच् यः उपदेशे इति ।

६८ - ८४ - ननु च उक्तम् ग्लै ग्लानीयम् , म्लै म्लानीयम् , वेञ् वानीयम् , शो निशामीयम् परत्वात् आयादयः प्राप्नुवन्ति इति ।

६९ - ८४ - अत्र अपि शित्प्रतिषेधः ज्ञापकः न आयादयः आत्त्वम् बाधन्ते इति ।

७० - ८४ - आत्त्वे एशि उपसङ्ख्यानम् ।

७१ - ८४ - आत्त्वे एशि उपसङ्ख्यानम् कर्तव्यम् ।

७२ - ८४ - जग्ले मम्ले ।

७३ - ८४ - अशिति इति प्रतिषेधः प्राप्नोति ।

७४ - ८४ - न एषः दोषः ।

७५ - ८४ - न एवम् विज्ञायते ।

७६ - ८४ - शकारः इत् यस्य सः अयम् शित् ।

७७ - ८४ - न शित् अशित् ।

७८ - ८४ - अशिति इति ।

७९ - ८४ - कथम् तर्हि ।

८० - ८४ - शकारः इत् शित् ।

८१ - ८४ - न शित् शित् अशित् ।

८२ - ८४ - अशिति इति ।

८३ - ८४ - यदि एवम् स्तनन्धयः इति अत्र अपि प्राप्नोति ।

८४ - ८४ - अत्र अपि शप् शित् भवति ।

१ - ७३ - किम् पुनः अयम् पर्युदासः यत् अन्यत् शितः इति आहोस्वित् प्रसज्य अयम् प्रतिषेधः शिति न इति ।

२ - ७३ - कः च अत्र विशेषः ।

३ - ७३ - अशिति एकादेशे प्रतिषेधः आदिवत्त्वात् ।

४ - ७३ - अशिति एकादेशे प्रतिषेधः वक्तव्यः ग्लायन्ति म्लयन्ति ।

५ - ७३ - किम् कारणम् ।

६ - ७३ - आदिवत्त्वात् ।

७ - ७३ - शिदशितोः एकादेशः आदिवत् स्यात् ।

८ - ७३ - अस्ति अन्यत् शितः इति कृत्वा आत्त्वम् प्राप्नोति ।

९ - ७३ - प्रत्ययविधिः ।

१० - ७३ - प्रत्ययविधिः च न सिध्यति ।

११ - ७३ - सुग्लः सुम्लः ।

१२ - ७३ - आकारान्तलक्षणः प्रत्ययविधिः न प्राप्नोति ।

१३ - ७३ - अनिष्टस्य प्रत्ययस्य श्रवणम् प्रसज्येत ।

१४ - ७३ - अभ्यासरूपम् च ।

१५ - ७३ - अभ्यासरूपम् च न सिध्यति जग्ले मम्ले ।

१६ - ७३ - इवर्णाभ्यासता प्राप्नोति ।

१७ - ७३ - अयवायावाम् प्रतिषेधः च ।

१८ - ७३ - अयवायावाम् च प्रतिषेधः वक्तव्यः ग्लै ग्लानीयम् , म्लै म्लानीयम् , वेञ् वानीयम् , शो निशामीयम् परत्वात् आयादयः प्राप्नुवन्ति ।

१९ - ७३ - अस्तु तर्हि प्रसज्य प्रतिषेधः शिति न इति ।

२० - ७३ - शिति प्रतिषेधे श्लुलुकोः उपसङ्ख्यानम् ररीध्वम् त्राध्वम् शिशीते ।

२१ - ७३ - शिति प्रतिषेधे श्लुलुकोः उपसङ्ख्यानम् कर्तव्यम् ।

२२ - ७३ - दिवः नः वृष्टिम् मरुतः ररीध्वम् ।

२३ - ७३ - लुक् ।

२४ - ७३ - त्राध्वम् नः देवा निजुरः वृकस्य ।

२५ - ७३ - शिशीते शृङ्गे रक्षसे विनिक्षे ।

२६ - ७३ - न एषः दोषः ।

२७ - ७३ - इह तावत् दिवः नः वृष्टिम् मरुतः ररीध्वम् इति ।

२८ - ७३ - न एतत् रै इति अस्य रूपम् ।

२९ - ७३ - कस्य तर्हि ।

३० - ७३ - रातेः दानकर्मणः ।

३१ - ७३ - शिशीते शृङ्गे इति न एतत् श्यतेः रूपम् ।

३२ - ७३ - कस्य तर्हि ।

३३ - ७३ - शीङः ।

३४ - ७३ - श्यत्यर्थः वै गम्यते ।

३५ - ७३ - कः पुनः श्यतेः अर्थः ।

३६ - ७३ - श्यतिः निशाने वर्तते ।

३७ - ७३ - शीङ् अपि श्यत्यर्थे वर्तते ।

३८ - ७३ - कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।

३९ - ७३ - बह्वर्थाः अपि धातवः भवन्ति इति ।

४० - ७३ - तत् यथा ।

४१ - ७३ - वपिः प्रकिरणे दृष्टः छेदने च अपि वर्तते ।

४२ - ७३ - केशान् वपति इति ।

४३ - ७३ - ईडिः स्तुदिचोदनायाच्ञासु दृष्टः ईरणे च अपि वर्तते ।

४४ - ७३ - अग्निः वै इतः वृष्टिम् ईट्टे ।

४५ - ७३ - मरुतः अमुतः च्यावयन्ति ।

४६ - ७३ - करोतिः अयम् अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे च अपि वर्तते ।

४७ - ७३ - पृष्ठम् कुरु ।

४८ - ७३ - पादौ कुरु ।

४९ - ७३ - उन्मृदान इति गम्यते ।

५० - ७३ - निक्षेपणे च अपि दृश्यते ।

५१ - ७३ - कटे कुरु ।

५२ - ७३ - घटे कुरु ।

५३ - ७३ - अश्मानम् इतः कुरु ।

५४ - ७३ - स्थापय इति गम्यते ।

५५ - ७३ - सर्वेषाम् एव परिहारः ।

५६ - ७३ - शिति इति उच्यते न च अत्र शितम् पश्यामः ।

५७ - ७३ - प्रत्ययलक्षणेन ।

५८ - ७३ - न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः ।

५९ - ७३ - त्राध्वम् इति लुङि एषः व्यत्ययेन भविष्यति ।

६० - ७३ - अथ वा पुनः अस्तु पर्युदासः ।

६१ - ७३ - ननु च उक्तम् अशिति एकादेशे प्रतिषेधः आदिवत्त्वात् इति ।

६२ - ७३ - न एषः दोषः ।

६३ - ७३ - एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् ।

६४ - ७३ - यत् अपि प्रत्ययविधिः इति ।

६५ - ७३ - आचार्यप्रवृत्तिः ज्ञापयति भवति एजन्तेभ्यः आकारान्तलक्षणः प्रत्ययविधिः इति यत् अयम् ह्वावामः च इति अणम् कबाधनार्थम् शास्ति ।

६६ - ७३ - यत् अपि अभ्यासरूपम् इति प्रत्याख्यायते सः योगः ।

६७ - ७३ - अथ अपि क्रियते एवम् अपि न दोषः ।

६८ - ७३ - कथम् ।

६९ - ७३ - लिटि इति अनुवर्तते ।

७० - ७३ - द्विलकारकः च अयम् निर्देशः लिटि लकारादौ इति ।

७१ - ७३ - एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् आत्त्वे एशि उपसङ्ख्यानम् इति ।

७२ - ७३ - यत् अपि उक्तम् अयवायावाम् प्रतिषेधः च इति ।

७३ - ७३ - शिति प्रतिषेधः ज्ञापकः न अयादयः आत्त्वम् बाधन्ते इति ।

१ - २१ - प्रातिपदिकप्रतिषेधः ।

२ - २१ - प्रातिपदिकानाम् प्रतिषेधः वक्तव्यः ।

३ - २१ - गोभ्याम् , गोभिः , नौभ्याम् , नौभिः ।

४ - २१ - सः तर्हि वक्तव्यः ।

५ - २१ - न वक्तव्यः ।

६ - २१ - आचार्यप्रवृत्तिः ज्ञापयति न प्रातिपदिकानाम् आत्त्वम् भवति इति यत् अयम् रायः हलः इति आत्त्वम् शास्ति ।

७ - २१ - न एतत् अस्ति ज्ञापकम् ।

८ - २१ - नियमार्थम् एतत् स्यात् ।

९ - २१ - रायः हलि एव इति ।

१० - २१ - यत् तर्हि आ ओतः अम्शसोः इति आत्त्वम् शास्ति ।

११ - २१ - एतस्य अपि अस्ति वचने प्रयोजनम् ।

१२ - २१ - अमि वृद्धिबाधनार्थम् एतत् स्यात् शसि प्रतिषेधार्थम् च ।

१३ - २१ - तस्मात् प्रातिपदिकानाम् प्रतिषेधः वक्तव्यः ।

१४ - २१ - न वक्तव्यः ।

१५ - २१ - धात्वधिकारात् प्रातिपदिकस्याप्राप्तिः ।

१६ - २१ - धात्वधिकारात् प्रातिपदिकस्य आत्त्वम् न भविष्यति ।

१७ - २१ - धातोः इति वर्तते ।

१८ - २१ - क्व प्रकृतम् ।

१९ - २१ - लिटि धातोः अनभ्यासस्य इति ।

२० - २१ - अथ अपि निवृत्तम् एवम् अपि अदोषः ।

२१ - २१ - उपदेशे इति उच्यते उद्देशः च प्रातिपदिकानाम् न उपदेशः ।

१ - १० - आत्त्वे णौ लीयतेः उपसङ्ख्यानम् प्रलम्भनशालीनीकरणयोः ।

२ - १० - आत्त्वे णौ लीयतेः उपसङ्ख्यानम् कर्तव्यम् ।

३ - १० - किम् प्रयोजनम् ।

४ - १० - प्रलम्भने च अर्थे शालीनीकरणे च नित्यम् आत्त्वम् यथा स्यात् ।

५ - १० - प्रलम्भने तावत् ।

६ - १० - जटाभिः आलापयते ।

७ - १० - श्मश्रुभिः आलापयते ।

८ - १० - शालीनीकरणे ।

९ - १० - श्येनः वार्तिकम् उल्लापयते ।

१० - १० - रथी रथिनम् उपलपयते ।

१ - ११ - सिध्यतेः अज्ञानार्थस्य ।

२ - ११ - सिध्यतेः अज्ञानार्थस्य इति वक्तव्यम् ।

३ - ११ - इतरथा हि अनिष्टप्रसङ्गः ।

४ - ११ - अपारलौकिके इति उच्यमाने अनिष्टम् प्रसज्येत ।

५ - ११ - अन्नम् साधयति ब्राह्मणेभ्यः दास्यामि इति ।

६ - ११ - अस्ति पुनः अयम् सिध्यतिः क्व चित् अन्यत्र वर्तते ।

७ - ११ - अस्ति इति आह ।

८ - ११ - तपः तापसम् सेधयति ।

९ - ११ - ज्ञानम् अस्य प्रकाशयति ।

१० - ११ - स्वानि एव एनम् कर्माणि सेधयन्ति ।

११ - ११ - ज्ञानम् अस्य प्रकाशयन्ति इति अर्थः ।

१ - ५३ - मीनात्यादीनाम् आत्त्वे उपदेशवचनम् प्रत्ययविध्यर्थम् ।

२ - ५३ - मीनात्यादीनाम् आत्त्वे उपदेशिवद्भावः वक्तव्यः ।

३ - ५३ - उपदेशावस्थायाम् आत्त्वम् भवति इति वक्तव्यम् ।

४ - ५३ - किम् प्रयोजनम् ।

५ - ५३ - प्रत्ययविध्यर्थम् ।

६ - ५३ - उपदेशावस्थायाम् आत्त्वे कृते इष्टः प्रत्ययविधिः यथा स्यात् ।

७ - ५३ - के पुनः प्रत्ययाः उपदेशिवद्भावम् प्रयोजयन्ति ।

८ - ५३ - काः ।

९ - ५३ - काः तावत् न प्रयोजयन्ति ।

१० - ५३ - किम् कारणम् ।

११ - ५३ - एचः इति उच्यते न च केषु एच् अस्ति ।

१२ - ५३ - णघञ्युज्विधयः तर्हि प्रयोजयन्ति ।

१३ - ५३ - ण ।

१४ - ५३ - अवदायः ।

१५ - ५३ - आतः इति णः सिद्धः भवति ।

१६ - ५३ - घञ् ।

१७ - ५३ - अवदायः वर्तते ।

१८ - ५३ - आतः इति घञ् सिद्धः भवति ।

१९ - ५३ - किम् च भो आतः इति भञ् उच्यते ।

२० - ५३ - न खलु अपि आतः इति उच्यते आतः तु विज्ञायते ।

२१ - ५३ - कथम् ।

२२ - ५३ - अविशेषेण घञ् उत्सर्गः ।

२३ - ५३ - तस्य इवर्णान्तात् उवर्णान्तात् च अजपौ अपवादौ ।

२४ - ५३ - तत्र उपदेशावस्थायाम् आत्त्वे कृते अपवादस्य निमित्तम् न अस्ति इति कृत्वा उत्सर्गेण घञ् सिद्धः भवति ।

२५ - ५३ - एवम् च कृत्वा न च आतः इति उच्यते आतः तु विज्ञायते ।

२६ - ५३ - युच् ।

२७ - ५३ - ईषदवदानम् स्ववदानम् ।

२८ - ५३ - आतः इति युच् सिद्धः भवति ।

२९ - ५३ - इदम् विप्रतिषिद्धम् एचः उपदेशः इति ।

३० - ५३ - यदि एचः न उपदेशे अथ उपदेशे न एचः ।

३१ - ५३ - एचः च उपदेशे च इति विप्रतिषिद्धम् ।

३२ - ५३ - न एतत् विप्रतिषिद्धम् ।

३३ - ५३ - आह अयम् एचः उपदेशे इति ।

३४ - ५३ - यदि एचः न उपदेशे अथ उपदेश न एचः ।

३५ - ५३ - ते वयम् विषयम् विज्ञास्यामः ।

३६ - ५३ - एज्विषये इति ।

३७ - ५३ - तत् तर्हि उपदेशग्रहणम् कर्तव्यम् ।

३८ - ५३ - न कर्तव्यम् ।

३९ - ५३ - प्रकृतम् अनुवर्तते ।

४० - ५३ - क्व प्रकृतम् ।

४१ - ५३ - आत् एचः उपदेशे इति ।

४२ - ५३ - तत् वै प्रकृतिविशेषणम् विषयविशेषणेन च इह अर्थः ।

४३ - ५३ - न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति ।

४४ - ५३ - न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति ।

४५ - ५३ - न हि गोधा सर्पन्ती सर्पणात् अहिः भवति ।

४६ - ५३ - यत् तावत् उच्यते न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति इति अन्यार्थम् अपि प्रकृतम् अन्यार्थम् भवति टत् यथा ।

४७ - ५३ - शाल्यर्थम् कुल्याः प्रणीयन्ते ताभ्यः च पाणीयम् पीयते उपश्पृश्यते च शालयः च भाव्यन्ते ।

४८ - ५३ - यत् अपि उच्यते न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति ।

४९ - ५३ - न हि गोधा सर्पन्ती सर्पणात् अहिः भवति इति ।

५० - ५३ - भवेत् द्रव्येषु एतत् एवम् स्यात् ।

५१ - ५३ - शब्दः तु खलु येन येन विशेषेण अभिसम्बध्यते तस्य तस्य विशेषकः भवति ।

५२ - ५३ - तत् यथ गौः शुक्लः अश्वः च ।

५३ - ५३ - शुक्लः इति गम्यते ।

१ - ९ - निमिमीलियाम् खलचोः प्रतिषेधः ।

२ - ९ - निमिमीलियाम् खलचोः प्रतिषेधः वक्तव्यः ।

३ - ९ - ईषन्निमयम् , सुनिमयम् , निमयः वर्तते ।

४ - ९ - मि ।

५ - ९ - मी ।

६ - ९ - ईषप्रमयम् , सुप्रमयम् , प्रमयः वर्तते , प्रमयः ।

७ - ९ - मी ।

८ - ९ - ली ।

९ - ९ - ईषद्विलयम् , सुविलयम् , विलयः वर्तते , विलयः ।

१ - २ - किम् इदम् लीयतेः इति ।

२ - २ - लिनातिलीयत्योः यका निर्देशः ।

१ - १२ - हेतुभये इति किमर्थम् ।

२ - १२ - कुञ्चिकया एनम् भाययति ।

३ - १२ - अहिना एनम् भाययति ।

४ - १२ - हेतुभये इति उच्यमाने अपि अत्र प्राप्नोति ।

५ - १२ - एतत् अपि हि हेतुभयम् ।

६ - १२ - हेतुभये इति न एवम् विज्ञायते ।

७ - १२ - हेतोः भयम् हेतुभयम् ।

८ - १२ - हेतुभये इति ।

९ - १२ - कथम् तर्हि ।

१० - १२ - हेतुः एव भयम् हेतुभयम् ।

११ - १२ - हेतुभये इति ।

१२ - १२ - यदि सः एव हेतुः भयम् भवति इति ।

१ - १२ - अमि सङ्ग्रहणम् ।

२ - १२ - अमि सङ्ग्रहणम् ।

३ - १२ - किम् इदम् सङ् इति ।

४ - १२ - प्रत्याहारग्रहणम् ।

५ - १२ - क्व सन्निविष्टानाम् प्रत्याहारः ।

६ - १२ - सनः प्रभृति आ महिङः ङकारात् ।

७ - १२ - किम् प्रयोजनम् । क्विप्प्रतिषेधाऋथम् ।

८ - १२ - क्विबन्तस्य मा भूत् ।

९ - १२ - रज्जुसृड्भ्याम् , रज्जुसृड्भिः , देवदृग्भ्याम् , देवदृग्भिः ।

१० - १२ - उक्तम् वा ।

११ - १२ - किम् उक्तम् ।

१२ - १२ - धातोः स्वरूपग्रहणे तत्प्रत्ययविज्ञानात् सिद्धम् इति ।

१ - १२ - शीर्षन् छन्दसि प्रकृत्यन्तरम् ।

२ - १२ - शीर्षन् छन्दसि प्रकृत्यन्तरम् द्रष्टव्यम् ।

३ - १२ - किम् प्रयोजनम् ।

४ - १२ - किम् प्रयोजनम् ।

५ - १२ - आदेशप्रतिषेधार्थम् ।

६ - १२ - आदेशः मा विज्ञायि ।

७ - १२ - प्रकृत्यन्तरम् यथा विज्ञायेत ।

८ - १२ - किम् च स्यात् ।

९ - १२ - अस्कारान्तस्य छन्दसि श्रवणम् न स्यात् ।

१० - १२ - शिरः मे शीर्यशः मुखम् (ऋशीर्यते मुखे  - ।

११ - १२ - इदम् ते शिरः भिनद्मि इति ।

१२ - १२ - तत् वै अथर्वणः शिरः ।

१ - ३६ - ये च तद्धिते शिरसः आदेशार्थम् ।

२ - ३६ - ये च तद्धिते इति अत्र शिरसः ग्रहणम् कर्तव्यम् ।

३ - ३६ - किम् प्रयोजनम् ।आदेशार्थम् ।

४ - ३६ - आदेशः यथा विज्ञायेत ।

५ - ३६ - प्रकृत्यन्तरम् मा विज्ञायि ।

६ - ३६ - किम् च स्यात् ।

७ - ३६ - यकारादौ तद्धिते अस्कारान्तस्य श्रवणम् प्रसज्येत ।

८ - ३६ - शीर्षण्यः हि मुख्यः भवति ।

९ - ३६ - शीर्षण्यः खरः ।

१० - ३६ - वा केशेषु ।

११ - ३६ - वा केशेषु शिरसः शीर्षन्भावः वक्तव्यः ।

१२ - ३६ - शीर्षण्याः केशाः , शिरस्याः ।

१३ - ३६ - अचि शीर्षः ।

१४ - ३६ - अचि परतः शिरसः शीर्षभावः वक्तव्यः ।

१५ - ३६ - हास्तिशीर्षिः , स्थौल्यशीर्षिः, पैलुशीर्षिः ।

१६ - ३६ - छन्दसि च ।

१७ - ३६ - छन्दसि च शिरसः शीर्षभावः वक्तव्यः ।

१८ - ३६ - द्वे शीर्षे ।

१९ - ३६ - इह हास्तिशीर्ष्या पैलुशीर्ष्या इति शिरसः ग्रहणेन ग्रहणात् शीर्षन्भावः प्राप्नोति ।

२० - ३६ - अस्तु ।

२१ - ३६ - नः तद्धिते इति टिलोपः भविष्यति ।

२२ - ३६ - न सिध्यति ।

२३ - ३६ - ये च अभावकर्मणोः इति प्रकृतिभावः प्रसज्येत ।

२४ - ३६ - यदि पुनः ये अचि तद्धिते इति उच्येत ।

२५ - ३६ - किम् कृतम् भवति ।

२६ - ३६ - इञि शीर्षन्भावे कृते टिलोपेन सिद्धम् ।

२७ - ३६ - न एवम् शक्यम् ।

२८ - ३६ - इह हि स्थूलशिरसः इदम् स्थौलशीर्षम् इति अनणि इति प्रकृतिभावः प्रसज्येत ।

२९ - ३६ - तस्मात् न एवम् शक्यम् ।

३० - ३६ - न चेत् एवम् शिरसः ग्रहणेन ग्रहणात् शीर्षन्भावः प्राप्नोति ।

३१ - ३६ - पाक्षिकः एषः दोषः ।

३२ - ३६ - कतरस्मिन् पक्षे ।

३३ - ३६ - ष्यङ्विधौ द्वैतम् भवति ।

३४ - ३६ - अणिञोः वा आदेशः ष्यङ् अणिञ्भ्याम् वा परः इति ।

३५ - ३६ - तत् यदा तावद् अणिञोः आदेशः तदा एषः दोषः ।

३६ - ३६ - यदा हि अणिञ्भ्याम् परः न तदा दोषः भवति अणिञ्भ्याम् व्यवहितत्वात् ।

१ - ३५ - शस्प्रभृतिषु इति उच्यते ।

२ - ३५ - अशस्प्रभृतिषु अपि दृश्यते ।

३ - ३५ - शला दोषणी ।

४ - ३५ - ककुत् दोषणी ।

५ - ३५ - याचते महादेवः ।

६ - ३५ - पदादिषु मांस्पृत्स्नूनाम् उपसङ्ख्यानम् ।

७ - ३५ - पदादिषु मांस्पृत्स्नूनाम् उपसङ्ख्यानम् कर्तव्यम् ।

८ - ३५ - मांस् ।

९ - ३५ - यत् नीक्षणम् मांस्पचन्याः ।

१० - ३५ - मांसपचन्याः इति प्राप्ते ।

११ - ३५ - मांस् ।

१२ - ३५ - पृत्. पृत्सु मर्त्यम् ।

१३ - ३५ - पृतनासु मर्त्यम् इति प्राप्ते ।

१४ - ३५ - पृत् ।

१५ - ३५ - स्नु ।

१६ - ३५ - न ते दिवः न पृथिव्यः अधि स्नुषु ।

१७ - ३५ - अधि सानुषु इति प्राप्ते ।

१८ - ३५ - नस् नासिकायाः यत्तस्क्षुद्रेषु ।

१९ - ३५ - यत्तस्क्षुद्रेषु परतः नासिकायाः नस्भावः वक्तव्यः ।

२० - ३५ - यत् ।

२१ - ३५ - नस्यम् ।

२२ - ३५ - यत् ।

२३ - ३५ - तस् ।

२४ - ३५ - नस्तः ।

२५ - ३५ - तस्. क्षुद्र ।

२६ - ३५ - नःक्षुद्रः ।

२७ - ३५ - अवर्णनगरयोः इति वक्तव्यम् ।

२८ - ३५ - इह मा भूत् ।

२९ - ३५ - नासिक्यः वर्णः , नासिक्यम् नगरम् ।

३० - ३५ - तत् तर्हि वक्तव्यम् ।

३१ - ३५ - न वक्तव्यम् ।

३२ - ३५ - इह तावत् नासिक्यः वर्णः इति ।

३३ - ३५ - परिमुखादिषु पाठः करिष्यते ।

३४ - ३५ - नासिक्यम् नगरम् इति ।

३५ - ३५ - सङ्काशादिषु पाठः करिष्यते ।

१ - ५० - धातुग्रहणम् किमर्थम् ।

२ - ५० - इह मा भूत् षोडन् , षण्डः , षोडिकः ।

३ - ५० - अथ आदिग्रहणम् किमर्थम् ।

४ - ५० - इह मा भूत् पेष्टा पेष्टुम् ।

५ - ५० - न एतत् अस्ति प्रयोजनम् ।

६ - ५० - अस्तु अत्र सत्वम् ।

७ - ५० - सत्वे कृते इणः उत्तरस्य आदेशसकारस्य इति षत्वम् भविष्यति ।

८ - ५० - इदम् तर्हि लषिता लषितुम् ।

९ - ५० - इदम् च अपि उदार्हरणम् पेष्टा पेष्टुम् ।

१० - ५० - ननु च उक्तम् अस्तु अत्र सत्वम् ।

११ - ५० - सत्वे कृते इणः उत्तरस्य आदेशसकारस्य इति षत्वम् भविष्यति इति ।

१२ - ५० - न एवम् शक्यम् ।

१३ - ५० - इह हि पेक्ष्यति इति षत्वस्य असिद्धत्वात् षढोः कः सि इति कत्वम् न स्यात् ।

१४ - ५० - सादेशे सुब्धातुष्ठिवुष्वष्कतीनाम् प्रतिषेधः ।

१५ - ५० - सादेशे सुब्धातुष्ठिवुष्वष्कतीनाम् प्रतिषेधः वक्तव्यः ।

१६ - ५० - सुब्धातु षोडीयति षण्डीयति ।

१७ - ५० - ष्ठिवु ष्ठीवति ।

१८ - ५० - ष्वष्क् ष्वष्कते ।

१९ - ५० - सुब्धातूनाम् तावत् न वक्तव्यः ।

२० - ५० - उपदेशे इति वर्तते उद्देशः च प्रातिपदिकानाम् न उपदेशः ।

२१ - ५० - यदि एवम् न अर्थः धातुग्रहणेन ।

२२ - ५० - कस्मात् न भवति षोडन् , षण्डः , षोडिकः इति ।

२३ - ५० - उपदेशे इति वर्तते उद्देशः च प्रातिपदिकानाम् न उपदेशः ।

२४ - ५० - ष्ठिवेः अपि द्वितीयः वर्णः ठकारः ।

२५ - ५० - यदि ठकारः तेष्ठीव्यते इति न सिध्यति ।

२६ - ५० - एवम् तर्हि थकारः ।

२७ - ५० - यदि थकारः टुष्ठ्यूषति टेष्ठीव्यतिए इति न सिध्यति ।

२८ - ५० - एवम् तर्हि द्वौ इमौ ष्ठिवू ।

२९ - ५० - अकस्य द्वितीयः वर्णः ठकारः अपरस्य थकारः ।

३० - ५० - यस्य थकारः तस्य सत्वम् प्राप्नोति ।

३१ - ५० - एवम् तर्हि द्वौ इमौ द्विषकारौ ष्ठिवुष्वष्कती ।

३२ - ५० - किम् कृतम् भवति ।

३३ - ५० - पूर्वस्य सत्वे कृते परेण सन्निपाते ष्टुत्वम् भविष्यति ।

३४ - ५० - न एवम् शक्यम् ।

३५ - ५० - इह हि श्वलिट् ष्ठीवति मधुलिट् ष्वष्कते ष्टुत्वस्य असिद्धत्वात् डः सि धुट् इति धुट् प्रसज्येत ।

३६ - ५० - एवम् तर्हि यकारादी द्विषकारौ ष्ठिवुष्वष्कती ।

३७ - ५० - किम् यकारः न श्रूयते ।

३८ - ५० - लुप्तनिर्दिष्टः यकारः ।

३९ - ५० - अथ किमर्थम् षकारम् उपदिश्य तस्य सकारः आदेशः क्रियते न सकारः एव उपदिश्येत ।

४० - ५० - लघ्वर्थम् इति आह ।

४१ - ५० - कथम् ।

४२ - ५० - अविशेषेण अयम् षकारम् उपदिश्य सकारम् आदेशम् उक्त्वा लघुना उपायेन षत्वम् निर्वर्तयति आदेशप्रत्यययोः इति ।

४३ - ५० - इतरथा हि येषाम् षत्वम् इष्यते तेषाम् तत्र ग्रहणम् कर्तव्यम् स्यात् ।

४४ - ५० - के पुनः षोपदेशाः धातवः ।

४५ - ५० - पठितव्याः ।

४६ - ५० - कः अत्र भवतः पुरुषकारः ।

४७ - ५० - यदि अन्तरेण पाठम् किम् चित् शक्यते वक्तुम् तत् उच्यताम् ।

४८ - ५० - अन्तरेण अपि पाठम् किम् चित् शक्यते वक्तुम् ।

४९ - ५० - कथम् ।

५० - ५० - अज्दन्त्यपराः सादयः षोपदेशाः स्मिङ्स्वदिस्विदिस्वञ्जिस्वपयः च सृपिसृजिस्तृस्त्यासेकृसृवर्जम् ।

१ - १२ - अथ किमर्थम् णकारम् उपदिश्य तस्य नकारः आदेशः क्रियते न नकारः एव उपदिश्येत ।

२ - १२ - लघ्वर्थम् इति आह ।

३ - १२ - कथम् ।

४ - १२ - अविशेषेण अयम् णकारम् उपदिश्य नकारम् आदेशम् उक्त्वा लघुना उपायेन णत्वम् निर्वर्तयति उपसर्गात् असमासे अपि णोपदेशस्य इति ।

५ - १२ - इतरथा हि येषाम् णत्वम् इष्यते तेषाम् तत्र ग्रहणम् कर्तव्यम् स्यात् ।

६ - १२ - के पुनः णोपदेशाः धातवः ।

७ - १२ - पठितव्याः ।

८ - १२ - कः अत्र भवतः पुरुषकारः ।

९ - १२ - यदि अन्तरेण पाठम् किम् चित् शक्यते वक्तुम् तत् उच्यताम् ।

१० - १२ - अन्तरेण अपि पाठम् किम् चित् शक्यते वक्तुम् ।

११ - १२ - कथम् ।

१२ - १२ - सर्वे नादयः णोपदेशाः नृतिनन्दिनर्दिनक्किनाटिनाथृनाधृनृ̄वर्जम् ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP