पाद १ - खण्ड ३३

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ८ - उत्तरयोः विग्रहेण विशेषासम्प्रत्ययात् नित्यग्रहणानर्थक्यम् ।

२ - ८ - उत्तरयोः योगयोः विग्रहेण विशेषासम्प्रत्ययात् नित्यग्रहणानर्थक्यम् ।

३ - ८ - न हि कुटिलम् क्रामति इति चङ्क्रम्यते इति गम्यते ।

४ - ८ - अथे एतेभ्यः क्रियासमभिहारे यङा भवितव्यम् ।

५ - ८ - क्रियासमभिहारे च न एतेभ्यः ।

६ - ८ - क्रियासमभिहारे च न एतेभ्यः यङा भवितव्यम् ।

७ - ८ - भृशम् जपति ब्राह्मणः ।

८ - ८ - भृशम् समिदः दहति इति एव.

१ - २५ - सत्याप इति किम् निपात्यते ।

२ - २५ - सत्यस्य कृञि आपुक् च । सत्यस्य कृञि आपुक् च निपात्यते णिच् च ।

३ - २५ - सत्यम् करोति सत्यापयति ।

४ - २५ - अत्यल्पम् इदम् उच्यते ।

५ - २५ - णिविदौ अर्थवेदसत्यानाम् अपुक् च ।

६ - २५ - णिविदौ अर्थवेदसत्यानाम् अपुक् च इति वक्तव्यम् ।

७ - २५ - अर्थापयति वेदापयति सत्यापयति ।

८ - २५ - यदि आपुक् क्रियते टिलोपः प्राप्नोति ।

९ - २५ - एवम् तर्हि पुक् करिष्यते ।

१० - २५ - एवम् अपि टिलोपः प्राप्नोति ।

११ - २५ - एवम् तर्हि आक् करिष्यते ।

१२ - २५ - एवम् अपि टिलोपः प्राप्नोति ।

१३ - २५ - एवम् तर्हि अक् करिष्यते ।

१४ - २५ - एवम् अपि अनाकारान्तत्वात् पुक् न प्राप्नोति ।

१५ - २५ - एवम् तर्हि अपुट् करिष्यते ।

१६ - २५ - अथ वा पुनः अस्तु आपुक् एव ।

१७ - २५ - ननु च उक्तम् ।

१८ - २५ - टिलोपः प्राप्नोति इति ।

१९ - २५ - आपुग्वचनसामर्थ्यात् न भविष्यति ।

२० - २५ - अथ वा पुनः अस्तु पुक् एव ।

२१ - २५ - ननु च उक्तम् एवम् अपि टिलोपः प्राप्नोति इति ।

२२ - २५ - पुग्वचनसामर्थ्यात् न भविष्यति ।

२३ - २५ - अथ वा पुनः अस्तु आक् एव ।

२४ - २५ - ननु च उक्तम् एवम् अपि टिलोपः प्राप्नोति इति ।

२५ - २५ - आग्वचनसामर्थ्यात् न भविष्यति ।

१ - ७० - कथम् इदम् विज्ञायते ।

२ - ७० - हेतुमति अभिधेये णिच् भवति इति ।

३ - ७० - आहोस्वित् हेतुमति यः धातुः वर्तते इति ।

४ - ७० - युक्तम् पुनः इदम् विचारयितुम् ।

५ - ७० - ननु अनेन असन्दिग्धेन प्रत्ययार्थविशेषणेन भवितव्यम् यावता हेतुमति इति उच्यते ।

६ - ७० - यदि हि प्रकृतर्थविशेषणम् स्यात् हेतुमतः इति एवम् ब्रूयात् ।

७ - ७० - न एतत् अस्ति ।

८ - ७० - भवन्ति इह हि विषयसप्तम्यः अपि ।

९ - ७० - तत् यथा ।

१० - ७० - प्रमाणे यत् प्रातिपदिकम् वर्तते स्त्रियाम् यत् प्रातिपदिकम् वर्तते इति ।

११ - ७० - एवम् इह अपि हेतुमति अभिधेये णिच् भवति हेतुमति यः धातुः वर्तते इति जायते विचारणा ।

१२ - ७० - अत उत्तरम् पठति ।

१३ - ७० - हेतुमति इति कारकोपादानम् प्रत्ययार्थपरिग्रहार्थम् यथा तनूकरणे तक्षः ।

१४ - ७० - हेतुमति इति कारकम् उपादीयते ।

१५ - ७० - किम् प्रयोजनम् ।

१६ - ७० - प्रत्ययार्थपरिग्रहार्थम् ।

१७ - ७० - एवम् सति प्रत्ययार्थः सुपरिगृहीतः भवति ।

१८ - ७० - यथा तनूकरणे तक्षः इति तनूकरणम् उपादीयते ।

१९ - ७० - यदि तर्हि तद्वत् प्रकृत्यर्थविशेषणम् भवति ।

२० - ७० - प्रकृत्यर्थविशेषणम् हि तत् तत्र विज्ञायते ।

२१ - ७० - तनूकरणक्रियायाम् तक्षः इति ।

२२ - ७० - अस्तु प्रकृत्यर्थविशेषणम् ।

२३ - ७० - कः दोषः ।

२४ - ७० - इह हि उक्तः करोति प्रेषितः करोति इति णिच् प्राप्नोति ।

२५ - ७० - प्रत्ययार्थविशेषणे पुनः सति न एषः दोषः ।

२६ - ७० - स्वशब्देन उक्तत्वात् न भविष्यति ।

२७ - ७० - प्रकृत्यर्थविशेषणे अपि सति न एषः दोषः ।

२८ - ७० - यत्र न अन्तरेण शब्दम् अर्थस्य गतिः भवति तत्र शब्दः प्रयुज्यते ।

२९ - ७० - यत्र हि अन्तरेण अपि शब्दम् अर्थस्य गतिः भवति न तत्र शब्दः प्रयुज्यते ।

३० - ७० - इह तर्हि पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति उभयोः कर्त्रोः लेन अभिधानम् प्राप्नोति ।

३१ - ७० - प्रत्ययार्थविशेषणे पुनः सति न दोषः ।

३२ - ७० - प्रधानकर्तरि लादयः भवन्ति इति प्रधानकर्ता लेन अभिधीयते ।

३३ - ७० - यः च अप्रधानम् सिद्ध तत्र कर्तरि इति एव तृतीया ।

३४ - ७० - इह च गमितः ग्रामम् देवदत्तः यज्ञदत्तनेअ इति अव्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थानाम् कर्तरि इति कर्तरि क्तः प्राप्नोति ।

३५ - ७० - इह च व्यतिभेदयन्ते व्यतिच्छेदयन्ते इति अव्यतिरिक्तः हिंसार्थः इति कृत्वा न गतिहिंसार्थेभ्यः इति प्रतिषेधः प्राप्नोति ।

३६ - ७० - अस्तु तर्हि प्रत्ययार्थविशेषणम् ।

३७ - ७० - यदि प्रत्ययार्थविशेषणम् पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति प्रयोज्ये कर्तरि कर्मसञ्ज्ञा प्राप्नोति ।

३८ - ७० - भवति हि तस्य तस्मिन् ईप्सा ।

३९ - ७० - इह च ग्रामम् गमयति ग्रामाय गमयति इति व्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः ।

४० - ७० - इह च एधोदकस्य उपस्कारयति इति व्यतिरिक्तः करोत्यर्थः इति कृत्वा कृञः प्रतियत्ने इति षष्ठी न प्राप्नोति ।

४१ - ७० - इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति ।

४२ - ७० - इह च अभिषावयति परिषावयति इति व्यतिरिक्तः सुनोत्यर्थः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति ।

४३ - ७० - न एषः दोषः ।

४४ - ७० - यत् तावत् उच्यते पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति प्रयोज्ये कर्तरि कर्मसञ्ज्ञा प्राप्नोति इति ।

४५ - ७० - गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणि इति एतत् नियमार्थम् भविष्यति ।

४६ - ७० - एतेषाम् एव अण्यन्तानाम् यः कर्ता सः णौ कर्मसञ्ज्ञः भवति न अन्येषाम् इति ।

४७ - ७० - यत् अपि उच्यते इह च ग्रामम् गमयति ग्रामाय गमयति इति व्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः इति ।

४८ - ७० - न असौ एवम् प्रेष्यते गच्छ ग्रामम् इति ।

४९ - ७० - कथम् तर्हि ।

५० - ७० - साधनविशिष्टाम् असौ क्रियाम् प्रेष्यते ।

५१ - ७० - ग्रामम् गच्छ ।

५२ - ७० - ग्रामाय गच्छ इति ।

५३ - ७० - यत् अपि उच्यते इह च एधोदकस्य उपस्कारयति इति व्यतिरिक्तः करोत्यर्थः इति कृत्वा कृञः प्रतियत्ने इति षष्ठी न प्राप्नोति इति ।

५४ - ७० - न असौ एवम् प्रेष्यते उपस्कुरुष्व एधोदकस्य इति ।

५५ - ७० - कथम् तर्हि ।

५६ - ७० - साधनविशिष्टाम् असौ क्रियाम् प्रेष्यते ।

५७ - ७० - एधोदकस्य उपस्कुरुष्व इति ।

५८ - ७० - यत् अपि उच्यते इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति इति ।

५९ - ७० - उक्तम् तत्र कृद्ग्रहणस्य प्रयोजनम् कर्तृभूतपूर्वमात्रे अपि षष्ठी यथा स्यात् इति ।

६० - ७० - यत् अपि उच्यते इह च अभिषावयति परिषावयति इति व्यतिरिक्तः सुनोत्यर्थः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति इति ।

६१ - ७० - न असौ एवम् प्रेष्यते सुनु अभि इति ।

६२ - ७० - कथम् तर्हि उपसर्गविशिष्टाम् असौ क्रियाम् प्रेष्यते ।

६३ - ७० - अभिषुनु इति ।

६४ - ७० - युक्तम् पुनः इदम् विचारयितुम् ।

६५ - ७० - ननु अनेन असन्दिग्धेन प्रत्ययार्थविशेषणेन भवितव्यम् यावता व्यक्तम् अर्थान्तरम् गम्यते पचति पाचयति इति च ।

६६ - ७० - बाढम् युक्तम् ।

६७ - ७० - इह पचेः कः प्रधानार्थः ।

६८ - ७० - या असौ तण्डुलानाम् विक्लित्तिः ।

६९ - ७० - अथ इदानीम् तदभिसन्धिपूर्वकम् प्रेषणम् अध्येषणम् वा ।

७० - ७० - युक्तम् यत् सर्वम् पच्यर्थः स्यात् ।

१ - १६ - हेतुनिर्देशः च निमित्तमात्रम् बिक्षादिषु दर्शनात् ।

२ - १६ - हेतुनिर्देशः च निमित्तमात्रम् द्रष्टव्यम् ।

३ - १६ - यावत् ब्रूयात् निमित्तम् कारणम् इति ताव्त् हेतुः इति ।

४ - १६ - किम् प्रयोजनम् ।

५ - १६ - बिक्षादिषु दर्शनात् ।

६ - १६ - भिक्षादिषु हि णिच् दृश्यते ।

७ - १६ - भिक्षाः वासयन्ति ।कारिषः अग्निः अध्यापयति इति ।

८ - १६ - किम् पुनः कारणम् पारिभाषिके हेतौ न सिध्यति ।

९ - १६ - एवम् मन्यते ।

१० - १६ - चेतनावतः एतत् भवति प्रेषणम् अध्येषणम् च इति ।

११ - १६ - भिक्षाः च अचेतनाः ।

१२ - १६ - न एषः दोषः ।

१३ - १६ - न अवश्यम् सः एव वासम् प्रयोजयति यः आह उष्यताम् इति ।

१४ - १६ - तूष्णीम् आसीनः यः तत्समर्थानि आचरति सः अपि वासम् प्रयोजयति ।

१५ - १६ - भिक्षाः च अपि प्रचुराः व्यञ्जनवत्यः लभ्यमानाः वासम् प्रयोजयन्ति ।

१६ - १६ - तथा कारीषः अग्निः निर्वाते एकान्ते सुप्रज्वलितः अध्ययनम् प्रयोजयति ।

१ - २८ - इह कः चित् कम् चित् आह ।

२ - २८ - पृच्छतु मा भवान् ।

३ - २८ - अनुयुङ्क्ताम् मा भवान् इति ।

४ - २८ - अत्र णिच् कस्मात् न भवति ।

५ - २८ - अकर्तृत्वात् ।

६ - २८ - न हि असौ सम्प्रति पृच्छति ।

७ - २८ - तूष्णीम् आस्ते ।

८ - २८ - किम् च भोः वर्तमानकालायाः एव क्रियायाः कर्त्रा भवितव्यम् न भूतभविष्यत्कालायाः ।

९ - २८ - भूतभविष्यत्कालायाः अपि भवितव्यम् ।

१० - २८ - अभिसम्बन्धः तत्र क्रियते ।

११ - २८ - इमाम् क्रियाम् अकार्षीत् ।

१२ - २८ - इमाम् क्रियाम् करिष्यति इति ।

१३ - २८ - इह पुनः न कः चित् अभिसम्बन्धः क्रियते न च असौ सम्प्रति पृच्छति ।

१४ - २८ - तूष्णीम् आस्ते ।

१५ - २८ - यदि तर्हि कर्ता न अस्ति कथम् तर्हि कर्तृप्रत्ययेन लोटा अभिधीयते ।

१६ - २८ - अथम् कथम् अस्मिन् अपृच्छति अयम् प्रच्छिः वर्तते ।

१७ - २८ - अभिसम्बन्धः तत्र क्रियते ।

१८ - २८ - इमाम् क्रियाम् कुरु इति ।

१९ - २८ - कर्त्रा अपि तर्हि अभिसम्बन्धः क्रियते ।

२० - २८ - कथम् ।

२१ - २८ - कर्ता च अस्याः क्रियायाः भव इति ।

२२ - २८ - एवम् न च कर्ता कर्तृप्रत्ययेन च लोटा अभिधीयते ।

२३ - २८ - अथ अपि कथम् चित् कर्ता स्यात् ।

२४ - २८ - एवम् अपि न दोषः ।

२५ - २८ - लोटा उक्तत्वात् प्रेषणस्य णिच् न भविष्यति ।

२६ - २८ - विधीयन्ते हि एतेषु अर्थेषु प्रैषादिषु लोडादयः ।

२७ - २८ - यत्र च द्वितीयः प्रयोज्यः अर्थः भवति भवति तत्र णिच् ।

२८ - २८ - तत् यथा आसय शायय इति ।

१ - ३३ - कृष्यादिषु च अनुत्पत्तिः ।

२ - ३३ - कृष्यादिषु च अनुत्पत्तिः वक्तव्या ।

३ - ३३ - एकान्ते तूष्णीम् आसीनः उच्यते पञ्चभिः हलैः कृषति इति ।

४ - ३३ - तत्र भवितव्यम् ।

५ - ३३ - पञ्चभिः हलैः कर्षयति इति ।

६ - ३३ - कृष्यादिषु च अनुत्पत्तिः नानाक्रियाणाम् कृष्यर्थत्वात् ।

७ - ३३ - कृष्यादिषु च अनुत्पत्तिः सिद्धा ।

८ - ३३ - कुतः ।

९ - ३३ - नानाक्रियाणाम् कृष्यर्थत्वात् ।

१० - ३३ - नानाक्रियाः कृषेः अर्थाः ।

११ - ३३ - न अवश्यम् कृषिः विलेखने एव वर्तते ।

१२ - ३३ - किम् तर्हि. प्रतिविधाने अपि वर्तते ।

१३ - ३३ - यत् असौ भक्तबीजबलीवर्दैः प्रतिविधानम् करोति सः कृष्यर्थः ।

१४ - ३३ - आतः च प्रतिविधाने वर्तते ।

१५ - ३३ - यदहः एव असौ न प्रतिविधत्ते तदहः तत् कर्म न प्रवर्तते ।

१६ - ३३ - यज्यादिषु च अविपर्यासः ।

१७ - ३३ - यज्यादिषु च अविपर्यासः वक्तव्यः ।

१८ - ३३ - पुष्यमित्रः यजते ।

१९ - ३३ - याजकाः याजयन्ति इति ।

२० - ३३ - तत्र भवितव्यम् ।

२१ - ३३ - पुष्यमित्रः याजयते ।

२२ - ३३ - याजकाः यजन्ति इति ।

२३ - ३३ - यज्यादिषु च अविपर्यासः नानाक्रियाणाम् यज्यर्थत्वात् ।

२४ - ३३ - यज्यादिषु च अविपर्यासः सिद्धः ।

२५ - ३३ - कुतः ।

२६ - ३३ - नानाक्रियाणाम् यज्यर्थत्वात् ।

२७ - ३३ - नानाक्रियाः यजेः अर्थाः ।

२८ - ३३ - न अवश्यम् यजिः हविष्प्रक्षेपणे एव वर्तते ।

२९ - ३३ - किम् तर्हि ।

३० - ३३ - त्यागे अपि वर्तते ।

३१ - ३३ - अहो यजते इति उच्यते यः सुष्ठु त्यागम् करोति ।

३२ - ३३ - तम् च पुष्यमित्रः करोति ।

३३ - ३३ - याजकाः प्रयोजयन्ति ।

१ - १२ - तत् करोति इति उपसङ्ख्यानम् सूत्रयत्याद्यर्थम् ।

२ - १२ - तत् करोति इति उपसङ्ख्यानम् कर्तव्यम् ।

३ - १२ - किम् प्रयोजनम् ।

४ - १२ - सूत्रयत्याद्यर्थम् ।

५ - १२ - सूत्रम् करोति ।

६ - १२ - सूत्रयति ।

७ - १२ - इह व्याकरणस्य सूत्रम् करोति ।

८ - १२ - व्याकरणम् सूत्रयति इति ।

९ - १२ - वाक्ये षष्ठी उत्पन्ने च प्रत्यये द्वितीया ।

१० - १२ - केन एतत् एवम् भवति ।

११ - १२ - यः असौ सूत्रव्याकरणयोः अभिसम्बन्धः सः उत्पन्ने प्रत्यये निवर्तते ।

१२ - १२ - अस्ति च करोतेः व्याकरणेन सामर्थ्यम् इति कृत्वा द्वितीया भविष्यति ।

१ - ८० - आख्यानात् कृतः तत् आचष्टे इति कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् । आख्यानात् कृदन्तात् तत् आचष्टे इति एतस्मिन् अर्थे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति वक्तव्यम् ।

२ - ८० - कंसवधम् आचष्टे कंसम् घातयति ।

३ - ८० - बलिबन्धम् आचष्टे बलिम् बन्धयति ।

४ - ८० - आख्यानात् च प्रतिषेधः ।

५ - ८० - आख्यानशब्दात् च प्रतिषेधः वक्तव्यः ।

६ - ८० - आख्यानम् आचष्टे ।

७ - ८० - किम् पुनः यानि एतानि सञ्ज्ञाभूतानि आख्यानानि ततः उत्पत्त्या भवितव्यम् आहोस्वित् क्रियान्वाख्यानमात्रात् ।

८ - ८० - किम् च अतः ।

९ - ८० - यदि सञ्ज्ञाभूतेभ्यः इह न प्राप्नोति ।

१० - ८० - राजागमनम् आचष्टे ऋअजानम् आगमयति ।

११ - ८० - अथ क्रियान्वाख्यानमात्रात् न दोषः भवति ।

१२ - ८० - यथा न दोषः तथा अस्तु ।

१३ - ८० - दृश्यर्थानाम् च प्रवृत्तौ ।

१४ - ८० - दृश्यर्थानाम् च प्रवृत्तौ कृदन्तात् णिच् वक्तयः तत् आचष्टे इति एतस्मिन् अर्थे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति ।

१५ - ८० - मृगरमणम् आचष्टे मृगान् रमयति इति ।

१६ - ८० - दृश्यर्थानाम् इति किमर्थम् ।

१७ - ८० - यदा हि ग्रामे मृगरमणम् आचष्टे मृगरमणम् आचष्टे इति एव तदा भवति इति ।

१८ - ८० - आङ्लोपः च कालात्यन्तसंयोगे मर्यादायाम् ।

१९ - ८० - कालात्यन्तसंयोगे मर्यादयाम् कृदन्तात् णिच् वक्तयः तत् आचष्टे इति एतस्मिन् अर्थे आङ्लोपः च कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति ।

२० - ८० - आरात्रिम्विवासम् आचष्टे रात्रिम् विवासयति इति ।

२१ - ८० - चित्रीकरणे प्रापि ।

२२ - ८० - चित्रीकरणे प्राप्यर्थे कृदन्तात् णिच् वक्तयः कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति ।

२३ - ८० - उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयते सूर्यम् उद्गमयति ।

२४ - ८० - नक्षत्रयोगे ज्ञि ।

२५ - ८० - नक्षत्रयोगे जानात्यर्थे कृदन्तात् णिच् वक्तयः कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति ।

२६ - ८० - पुष्ययोगम् जानाति पुष्येण योजयति ।

२७ - ८० - मघाभिः योजयति ।

२८ - ८० - तत् तर्हि बहु वक्तव्यम् ।

२९ - ८० - न वा सामान्यकृतत्वात् हेतुतः हि अविशिष्टम् ।

३० - ८० - न वा वक्तव्यम् ।

३१ - ८० - किम् कारणम् ।

३२ - ८० - सामान्यकृतत्वात् ।

३३ - ८० - सामान्येन एव अत्र णिच् भविष्यति ।

३४ - ८० - हेतुमति इति ।

३५ - ८० - किम् कारणम् ।

३६ - ८० - हेतुतः हि अविशिष्टम् ।

३७ - ८० - हेतुतः हि अविशिष्टम् भवति ।

३८ - ८० - तुल्या हि हेतुता देवदत्ते च आदित्ये च ।

३९ - ८० - न सिध्यति ।

४० - ८० - स्वतन्त्रप्रयोजकः हेतुसञ्ज्ञः भवति इति उच्यते ।

४१ - ८० - न च असौ आदित्यम् प्रयोजयति ।

४२ - ८० - स्वतन्त्रप्रयोजकत्वात् अप्रयोजकः इति चेत् मुक्तसंशयेन तुल्यम् ।

४३ - ८० - यम् भवान् स्वत्रन्त्रप्रयोजकम् मुक्तसंशयम् न्याय्यम् मन्यते पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति तेन एतत् तुल्यम् ।

४४ - ८० - कथम् ।

४५ - ८० - प्रवृत्तिः हि उभयत्र अनपेक्ष्य ।

४६ - ८० - प्रवृत्तिः हि उभयत्र अनपेक्ष्य एव किम् चित् भवति देवदत्ते च आदित्ये च ।

४७ - ८० - न इह कः चित् परः अनुग्रहीतव्यः इति प्रवर्तते ।

४८ - ८० - सर्वे इमे स्वभूत्यर्थम् प्रवर्तन्ते ।

४९ - ८० - ये तावत् एते गुरुशुश्रूषवः ते अपि स्वभूत्यर्थम् एव प्रवर्तन्ते पारलौकिकम् च नः भविष्यति इह च नः प्रीतः गुरुः अध्यापयिष्यति इति ।

५० - ८० - तथा यत् एतत् दासकर्मकरम् नाम एते अपि स्वभूत्यर्थम् एव प्रवर्तन्तेभक्तम् चेलम् च लप्स्यामहे परिभाषाः च न नः भविष्यन्ति इति ।

५१ - ८० - तथा ये एते शिल्पिनः नामे ते अपि स्वभूत्यर्थम् एव प्रवर्तन्ते वेतनम् च लप्स्यामहे मित्राणि च नः भविष्यन्ति इति ।

५२ - ८० - एवम् एतेषु सर्वेषु स्वभूत्यर्थम् प्रवर्तमानेषु कुर्वतः प्रयोजकः इति चेत् तुल्यम् ।

५३ - ८० - यदि कः चित् कुर्वतः प्रयोजकः नाम भवति तेन एतत् तुल्यम् ।

५४ - ८० - यदि तर्हि सर्वे इमे स्वभूत्यर्थम् प्रवर्तन्तेकः प्रयोज्यार्थः ।

५५ - ८० - यत् अभिप्रायेषु सज्जन्ते ।

५६ - ८० - ईदृशौ वध्रौ कुरु ।

५७ - ८० - ईदृशौ पटुकौ कुरु ।

५८ - ८० - आदित्यः च अस्य अभिप्राये सज्जते ।

५९ - ८० - एषः तस्य अभिप्रायः ।

६० - ८० - उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयेय इति ।

६१ - ८० - तम् च अस्य अभिप्रायम् आदित्यः निर्वर्तयति ।

६२ - ८० - भवेत् इह वर्तमानकालता युक्ता ।

६३ - ८० - उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयते सूर्यम् उद्गमयति इति ।

६४ - ८० - तत्रस्थस्य हि तस्य आदित्यः उदेति ।

६५ - ८० - इह तु कथम् वर्तमानकालताम् कंसम् घातयति बलिम् बन्धयति इति चिरहते कंसे चिरबद्धे च बलौ ।

६६ - ८० - अत्र अपि युक्ता ।

६७ - ८० - कथम् ।

६८ - ८० - ये तावत् एते शोभिकाः नाम एते प्रत्यक्षम् कंसम् घातयन्ति प्रत्यक्षम् च बलिम् बन्धयन्ति इति ।

६९ - ८० - चित्रेषु कथम् ।

७० - ८० - चित्रेषु अपि उद्गूर्णाः निपतिताः च प्रहाराः दृश्यन्ते कंसकर्षण्यः च ।

७१ - ८० - ग्रन्थिकेषु कथम् यत्र शब्दगडुमात्रम् लक्ष्यते ।

७२ - ८० - ते अपि हि तेषाम् उत्पत्तिप्रभृति आ विनाशात् ऋद्धीः व्याचक्षाणाः सतः बुद्धिविषयान् प्रकाशयन्ति ।

७३ - ८० - आतः च सतः व्यामिश्राः हि दृश्यन्ते ।

७४ - ८० - के चित् कंसभक्ताः भवन्ति के चित् वासुदेवभक्ताः ।

७५ - ८० - वर्णान्यत्वम् खलु अपि पुष्यन्ति ।

७६ - ८० - के चित् रक्तमुखाः भवन्ति के चित् कालमुखाः ।

७७ - ८० - त्रैकाल्यम् खलु अपि लोके लक्ष्यते ।

७८ - ८० - गच्छ हन्यते कंसः ।

७९ - ८० - गच्छ घानिष्यते कंसः ।

८० - ८० - किम् गतेन हतः कंसः इति ।

१ - ५९ - किमर्थः ककारः ।

२ - ५९ - क्ङिति इति गुणप्रतिषेधः यथा स्यात् ।

३ - ५९ - न एतत् अस्ति प्रयोजनम् ।

४ - ५९ - सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते ।

५ - ५९ - धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते ।

६ - ५९ - न च अयम् धातोः विधीयते ।

७ - ५९ - कण्ड्वादीनि हि प्रातिपदिकानि ।

८ - ५९ - कण्ड्वादिभ्यः वावचनम् ।

९ - ५९ - कण्ड्वादिभ्यः वा इति वक्तव्यम् ।

१० - ५९ - अवचने हि नित्यप्रत्ययत्वम् ।

११ - ५९ - अक्रियमाणे हि वावचने नित्यः प्रत्ययविधिः प्रसज्येत ।

१२ - ५९ - तत्र कः दोषः ।

१३ - ५९ - तत्र धातुविधितुक्प्रतिषेधः ।

१४ - ५९ - तत्र धातुविधेः तुकः च प्रतिषेधः वक्तव्यः स्यात् ।

१५ - ५९ - कण्ड्वौ कण्ड्वः ।

१६ - ५९ - अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति उवङदेशः प्रसज्येत ।

१७ - ५९ - इह च कण्ड्वा कण्ड्वे न ऊङ्धात्वोः इति प्रतिषेधः प्रसज्येत ।

१८ - ५९ - तुक् च प्रतिषेध्यः ।

१९ - ५९ - वल्गुः मन्तुः इति ।

२० - ५९ - ह्रस्वस्य पिति कृति तुक् प्राप्नोति ।

२१ - ५९ - ह्रस्वयलोपौ च वक्तव्यौ ।

२२ - ५९ - ह्रस्वयलोपौ च वक्तव्यौ स्याताम् ।

२३ - ५९ - वल्गुः मन्तुः इति ।

२४ - ५९ - किमर्थम् इदम् न ह्रस्वः एव अयम् ।

२५ - ५९ - अन्तरङ्गत्वात् अकृद्यकारे इति दीर्घत्वम् प्राप्नोति ।

२६ - ५९ - यलोपः ।

२७ - ५९ - यलोपः च वक्तव्यः ।

२८ - ५९ - कण्डूः वल्गुः मन्तुः इति ।

२९ - ५९ - किमर्थम् इदम् न वलि इति एव सिद्धम् ।

३० - ५९ - वलि इति उच्यते ।

३१ - ५९ - न च अत्र वलिम् पश्यामः ।

३२ - ५९ - ननु चल् क्विप् वलादिः ।

३३ - ५९ - क्विब्लोपे कृते वलाद्यभावात् न प्राप्नोति ।

३४ - ५९ - इदम् इह सम्प्रधार्यम् ।

३५ - ५९ - क्विब्लोपः क्रियताम् वलि लोपः इति ।

३६ - ५९ - किम् अत्र कर्तव्यम् ।

३७ - ५९ - परत्वात् क्विब्लोपः ।

३८ - ५९ - नित्यः खलु अपि क्विब्लोपः ।

३९ - ५९ - कृते अपि यलोपे प्राप्नोति अकृते अपि प्राप्नोति ।

४० - ५९ - नित्यत्वात् परत्वात् च क्विलोपे कृते वलाद्यभावात् न प्राप्नोति ।

४१ - ५९ - एवम् तर्हि प्रत्ययलक्षणेन भविष्यति ।

४२ - ५९ - वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।

४३ - ५९ - अथ क्रियमाणे अपि वावचने यदा यगन्तात् क्विप् तदा एते दोषाः कस्मात् न भवन्ति ।

४४ - ५९ - न एतेभ्यः तदा क्विप् द्रक्ष्यते ।

४५ - ५९ - किम् कारणम् ।

४६ - ५९ - अन्येभ्यः अपि दृश्यते इति उच्यते ।

४७ - ५९ - न च एतेभ्यः तदा क्विप् दृश्यते ।

४८ - ५९ - यथा एव तर्हि क्रियमाणे वावचने अन्येभ्यः अपि दृश्यते इति एवम् अत्र क्विप् न भवति एवम् अक्रियमाणे अपि न भविष्यति ।

४९ - ५९ - अवश्यम् एतेभ्यः तदा क्विप् एषितव्यः ।

५० - ५९ - किम् प्रयोजनम् ।

५१ - ५९ - एतानि रूपाणि यथा स्युः इति ।

५२ - ५९ - तत् तर्हि वावचनम् कर्तव्यम् ।

५३ - ५९ - न कर्तव्यम् ।

५४ - ५९ - उभयम् कण्ड्वादीनि धातवः च प्रातिपदिकानि च ।

५५ - ५९ - आतः च उभयम् ।

५६ - ५९ - कण्डूयति इति क्रियाम् कुर्वाणे प्रयुज्यते अस्ति मे कण्डूः इति वेदनामात्रस्य सान्निध्ये ।

५७ - ५९ - अपरः आह ॒ धातुप्रकरणात् धातुः कस्य आसञ्जनात् अपि ।

५८ - ५९ - आह च अयम् इमम् दीर्घम् ।

५९ - ५९ - मन्ये धातुः विभाषितः ।

१ - ८४ - किमर्थः अयम् णकारः ।

२ - ८४ - वृद्ध्यर्थः ।

३ - ८४ - ञ्णिति इति वृद्धिः यथा स्यात् ।

४ - ८४ - क्रियमाणे अपि वै णकारे वृद्धिः न प्राप्नोति ।

५ - ८४ - किम् कारणम् ।

६ - ८४ - क्ङिति च इति प्रतिषेधात् ।

७ - ८४ - णित्करणसामर्थ्यात् भविष्यति ।

८ - ८४ - अतः उत्तरम् पठति ।

९ - ८४ - णिङि णित्करणस्य सावकाशत्वात् वृद्धिप्रतिषेधप्रसङ्गः ।

१० - ८४ - णिङि णित्करणम् सावकाशम् ।

११ - ८४ - कः अवकाशः ।

१२ - ८४ - सामान्यग्रहणार्थः णकारः ।

१३ - ८४ - क्व सामान्यग्रहणार्थेन अर्थः ।

१४ - ८४ - णेः अनिटि इति ।

१५ - ८४ - णिङि णित्करणस्य सावकाशत्वात् वृद्धिप्रतिषेधः प्राप्नोति ।

१६ - ८४ - ङित्करणम् अपि तर्हि सावकाशम् ।

१७ - ८४ - कः अवकाशः ।

१८ - ८४ - सामान्यग्रहणाविघातार्थः ङकारः ।

१९ - ८४ - क्व सामान्यग्रहणाविघातार्थेन अर्थः ।

२० - ८४ - अत्र एव ।

२१ - ८४ - शक्यः अत्र सामान्यग्रहणाविघातार्थः अन्यः अनुबन्धः आसङ्क्तुम् ।

२२ - ८४ - तत्र ङकारानुरोधात् वृद्धिप्रतिषेधः प्राप्नोति ।

२३ - ८४ - अवशयम् अत्र आत्मनेपदार्थः ङकारः अनुबन्धः आसङ्क्तव्यः ङितः इति आत्मनेपदम् यथा स्यात् ।

२४ - ८४ - एवम् उभयोः सावकशयोः प्रतिषेधबलीयस्त्वात् प्रतिषेधः प्राप्नोति ।

२५ - ८४ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न कमेः वृद्धिप्रतिषेधः भवति इति यत् अयम् न कम्यमिचमाम् इति मित्सञ्ज्ञाया प्रतिषेधम् शास्ति ।

२६ - ८४ - मित्प्रतिषेधस्य च अर्थवत्त्वात् ।

२७ - ८४ - मित्प्रतिषेधस्य च अर्थवत्त्वात् प्रतिषेधः प्राप्नोति ।

२८ - ८४ - अर्थवान् मित्प्रतिषेधः ।

२९ - ८४ - कः अर्थः ।

३० - ८४ - णिङन्तस्य णिचि या वृद्धिः तस्याः ह्रस्वत्वम् मा भूत् इति ।

३१ - ८४ - ननु एतस्याः अपि क्ङिति च इति प्रतिषेधेन भवितव्यम् ।

३२ - ८४ - न भवितव्यम् ।

३३ - ८४ - उक्तम् एतत् क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् इति ।

३४ - ८४ - एवम् तर्हि न णिङन्तस्य णिचि या वृद्धिः तस्याः ह्रस्वत्वम् प्राप्नोति ।

३५ - ८४ - किम् कारणम् ।

३६ - ८४ - णिङा व्यवहितत्वात् ।

३७ - ८४ - लोपे कृते न अस्ति व्यवधानम् ।

३८ - ८४ - स्थानिवद्भावात् व्यवधानम् एव ।

३९ - ८४ - णिङि एव तर्हि मा भूत् इति ।

४० - ८४ - णिङि च न प्राप्नोति ।

४१ - ८४ - किम् कारणम् ।

४२ - ८४ - असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति ।

४३ - ८४ - न एव वा पुनः णिङन्तस्य णिचि वृद्धिः प्राप्नोति ।

४४ - ८४ - किम् कारणम् ।

४५ - ८४ - णिङा व्यवहितत्वात् ।

४६ - ८४ - लोपे कृते न अस्ति व्यवधानम् ।

४७ - ८४ - स्थानिवद्भावात् व्यवधानम् एव ।

४८ - ८४ - इदम् तर्हि प्रयोजनम् ।

४९ - ८४ - यत् तत् चिण्णमुलोः दीर्घः अन्यतरस्याम् इति दीर्घत्वम् तत् कमेः णिङि मा भूत् इति ।

५० - ८४ - किम् पुनः कारणम् तत्र दीर्घः अन्यतरस्याम् इति उच्यते ।

५१ - ८४ - न ह्रस्वः अन्यतरस्याम् इति एव उच्येत ।

५२ - ८४ - यथाप्राप्तम् च अपि कमेः ह्रस्वत्वम् एव ।

५३ - ८४ - तत्र अयम् अपि अर्थः ।

५४ - ८४ - ह्रस्वग्रहणम् न कर्तव्यम् भवति ।

५५ - ८४ - प्रकृतम् अनुवर्तते ।

५६ - ८४ - क्व प्रकृतम् ।

५७ - ८४ - मिताम् ह्रस्वः इति ।

५८ - ८४ - का रूपसिद्धिः ॒ अशमि अशामि शमम् शमम् शामम् शामम् ।

५९ - ८४ - वृद्ध्या सिद्धम् ।

६० - ८४ - न सिध्यति ।

६१ - ८४ - न सिध्यति ।

६२ - ८४ - न उदात्तोपदेशस्य मान्तस्य अनाचमेः इति वृद्धिप्रतिषेधः प्राप्नोति ।

६३ - ८४ - चिण्कृतोः सः प्रतिषेधः न णिचि ।

६४ - ८४ - इदम् तर्हि ।

६५ - ८४ - अजनि अजानि जनम् जनम् जानम् जानम् ।

६६ - ८४ - जनिवध्योः च इति वृद्धिप्रतिषेधः प्राप्नोति ।

६७ - ८४ - सः अपि चिण्कृतोः एव ।

६८ - ८४ - णिज्व्यवहितेषु तर्हि यङ्लोपे च उपसङ्ख्यानम् कर्तव्यम् स्यात् ।

६९ - ८४ - शमयन्तम् प्रयोजितवान् अशमि अशामि शमम् शमम् शामम् शामम् ।

७० - ८४ - शंशमयतेः अशंसमि अशंशामि शंशमम् शंशमम् शंशामम् शंशामम् ।

७१ - ८४ - किम् पुनः कारणम् न सिध्यति ।

७२ - ८४ - चिण्णमुल्परे णौ मिताम् अङ्गानाम् ह्रस्वः भवति इति उच्यते ।

७३ - ८४ - यः च अत्र णिः चिण्णमुल्परः न तस्मिन् मित् अङ्गम् यस्मिन् च मित् अङ्गम् न असौ णिः णमुल्परः ।

७४ - ८४ - णिलोपे कृते चिण्णमुल्परः ।

७५ - ८४ - स्थानिवद्भावात् न चिण्णमुल्परः ।

७६ - ८४ - अथ दीर्घः अन्यतरस्याम् इति उच्यमाने यावता स्थानिवद्भावः कथम् एव एतत् सिध्यति ।

७७ - ८४ - एतत् इदानीम् दीर्घग्रहणस्य प्रयोजनम् ।

७८ - ८४ - दीर्घविधिम् प्रति अजादेशः न स्थानिवत् इति स्थानिवद्भावप्रतिषेधः सिद्धः भवति ।

७९ - ८४ - यदा खलु अपि आयादयः आर्धधातुके वा भवन्ति तदा णिचि णिङ् न भवति ।

८० - ८४ - तदर्थम् च मित्प्रतिषेधः स्यात् ।

८१ - ८४ - तस्मात् प्रतिषेधः प्राप्नोति ।

८२ - ८४ - उक्तम् वा ।

८३ - ८४ - किम् उक्तम् ।

८४ - ८४ - तद्धितकाम्योः इक्प्रकरणात् इति ।

१ - ६८ - कथम् इदम् विज्ञायते ।

२ - ६८ - आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति ।

३ - ६८ - आहोस्वित् आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति ।

४ - ६८ - किम् गतम् एतत् इयता सूत्रेणा आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् ।

५ - ६८ - गतम् इति आह ।

६ - ६८ - कथम् ।

७ - ६८ - यदा तावत् आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति इति तदा अविशेषेण सर्वम् आयादिप्रकरणम् अनुक्रम्य आयादयः आर्धधातुके वा इति उच्यते ।

८ - ६८ - यदा अपि आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति तदा एकम् वाक्यम् तत् च इदम् च ।

९ - ६८ - गुपूधूपविच्छिपणिपनिभ्यः आयः आर्धधातुके वा ।

१० - ६८ - ऋतेः ईयङ् आर्धधातुके वा ।

११ - ६८ - कमेः णिङ् आर्धधातुके वा इति ।

१२ - ६८ - कः च अत्र विशेषः ।

१३ - ६८ - आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टप्रसङ्गः । आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टम् प्राप्नोति ।

१४ - ६८ - यदि विज्ञायते आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति इति गुप्तिः जुगोप इति च इष्टम् न सिध्यति इदम् च अनिष्टम् प्राप्नोति ।

१५ - ६८ - गोपाम् चकार गोपा इति च ।

१६ - ६८ - इदम् तावत् इष्टम् सिद्धम् भवति ।

१७ - ६८ - गोपायाम् चकार गोपाय इति ।

१८ - ६८ - अथ विज्ञायते आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति गुप्तिः जुगोप इति च इष्टम् सिद्धम् भवति ।

१९ - ६८ - इदम् च अनिष्टम् न प्राप्नोति ।

२० - ६८ - गोपायाम् चकार गोपाय इति ।

२१ - ६८ - इदम् तु इष्टम् न सिध्यति ।

२२ - ६८ - गोपयाम् चकार गोपाय इति ।

२३ - ६८ - इदम् तावत् इष्टम् सिध्यति ।

२४ - ६८ - गोपयाम् चकार इति ।

२५ - ६८ - कथम् ।

२६ - ६८ - अस्तु अत्र आयादिप्रकृतेः यत् आर्धधातुकम् लिट् ।

२७ - ६८ - तस्मिन् अवस्थिते वा आयादयः ।

२८ - ६८ - आम् मध्ये पतिष्यति यथा विकरणाः तद्वत् ।

२९ - ६८ - इदम् तर्हि इष्टम् न सिध्यति गोपाया इति ।

३० - ६८ - सिद्धम् तु सार्वधातुके नित्यवचनात् अनाश्रित्य वाविधानम् ।

३१ - ६८ - सिद्धम् एतत् ।

३२ - ६८ - कथम्. अविशेषेण आयादीनाम् वाविधानम् उक्त्वा सार्वधातुके नित्यम् इति वक्ष्यामि ।

३३ - ६८ - स्यादिबलीयस्त्वम् तु विप्रतिषेधेन तुल्यनिमित्तत्वात् ।

३४ - ६८ - स्यादिभिः तु आयादीनाम् बाधनम् प्राप्नोति विप्रतिषेधेन ।

३५ - ६८ - किम् कारणम् ।

३६ - ६८ - तुल्यनिमित्तत्वात् ।

३७ - ६८ - तुल्यम् निमित्तम् स्यादीनाम् आयादीनाम् च ।

३८ - ६८ - स्यादीनाम् अवकाशः करिष्यति हरिष्यति ।

३९ - ६८ - आयादीनाम् अवकाशः गोपायति धूपायति ।

४० - ६८ - इह उभयम् प्राप्नोति ।

४१ - ६८ - गोपायिष्यति धूपायिष्यति इति ।

४२ - ६८ - परत्वात् स्यादयः प्राप्नुवन्ति ।

४३ - ६८ - न वा आयादिविधानस्य अनवकाशत्वात् ।

४४ - ६८ - न वा एषः दोषः ।

४५ - ६८ - किम् कारणम् ।

४६ - ६८ - आयादिविधानस्य अनवकाशत्वात् ।

४७ - ६८ - अनवकाशाः आयादयः उच्यन्ते च ।

४८ - ६८ - ते वचनात् भविष्यन्ति ।

४९ - ६८ - ननु च इदानीम् एव अवकाशः प्रक्ल्̥प्तः गोपायति धूपायति इति ।

५० - ६८ - अत्र अपि शप् स्यादिः भवति ।

५१ - ६८ - यदि अपि अत्र अपि भवति न तु अत्र अस्ति विशेषः सति वा शपि असति वा ।

५२ - ६८ - अन्यत् इदानीम् एतत् उच्यते न अस्ति विशेषः इति ।

५३ - ६८ - यत् तु तत् उक्तम् आयादीनाम् स्यादिभिः अव्याप्तः अवकाशः इत् स न अस्ति अवकाशः ।

५४ - ६८ - अवश्यम् खलु अपि अत्र शप् स्यादिः एषितव्यः ।

५५ - ६८ - किम् कारणम् ।

५६ - ६८ - गोपायन्ती धूपायन्ती इति ॒ शप्श्यनोः नित्यम् इति नुम् यथा स्यात् इति ।

५७ - ६८ - यदि तर्हि अनवकाशाः आयादयः आयादिभिः स्यादीनाम् बाधनम् प्राप्नोति ।

५८ - ६८ - यथा पुनः अयम् सूत्रेभेदेन परिहारः यदि पुनः शपि नित्यम् इति उच्येत ।

५९ - ६८ - सिध्यति ।

६० - ६८ - सूत्रम् तर्हि भिद्यते ।

६१ - ६८ - यथान्यासम् एव अस्तु ।

६२ - ६८ - ननु च उक्तम् आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टप्रसङ्गः इति ।

६३ - ६८ - न एषः दोषः ।

६४ - ६८ - आर्धधातुके इति न एषा परसप्तमी ।

६५ - ६८ - का तर्हि ।

६६ - ६८ - विषयसप्तमी ।

६७ - ६८ - आर्धधातुकविषये इति ।

६८ - ६८ - तत्र आर्धधातुकविषये आयादिप्रकृतेः आयादिषु कृतेषु यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति ।

१ - ३४ - अन्तग्रहणम् किमर्थम् न सनादयः धातवः इति एव उच्येत ।

२ - ३४ - केन इदानीम् तदन्तानाम् भविष्यति ।

३ - ३४ - तदन्तविधिना ।

४ - ३४ - अतः उत्तरम् पठति ।

५ - ३४ - सनादिषु अन्तग्रहणे उक्तम् ।

६ - ३४ - किम् उक्तम् ।

७ - ३४ - पदसञ्ज्ञायाम् अन्तग्रहणम् अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् इति ।

८ - ३४ - इदम् च अपि प्रत्ययग्रहणम् ।

९ - ३४ - अयम् च अपि सञ्ज्ञाविधिः ।

१० - ३४ - किमर्थम् पुनः इदम् उच्यते न भूवादयः धातवः इति एव सिद्धम् ।

११ - ३४ - न सिध्यति ।

१२ - ३४ - पाठेन धातुसञ्ज्ञा क्रियते न च इमे तत्र पठ्यन्ते ।

१३ - ३४ - कथम् तर्हि अन्येषाम् अपठ्यमानानाम् धातुसञ्ज्ञा भवति ॒ अस्तेः भूः ।

१४ - ३४ - ब्रुवः वचिः ।

१५ - ३४ - चक्षिङः ख्याञ् इति ।

१६ - ३४ - यदि अपि एते तत्र न पठ्यन्ते प्रकृतयः तु एषाम् तत्र पठ्यन्ते ।

१७ - ३४ - तत्र स्थानिवद्भावात् सिद्धम् ।

१८ - ३४ - इमे अपि तर्हि यदि अपि तत्र न पठ्यन्ते येषाम् तु अर्थाः आदिश्यन्ते ते तत्र पठ्यन्ते ।

१९ - ३४ - तत्र स्थानिवद्भावात् सिद्धम् ।

२० - ३४ - न सिध्यति ।

२१ - ३४ - आदेशः स्थानिवत् भवति इति उच्यते ।

२२ - ३४ - न च इमे आदेशाः ।

२३ - ३४ - इमे अपि आदेशाः ।

२४ - ३४ - कथम् ।

२५ - ३४ - आदिश्यते यः सः आदेशः ।

२६ - ३४ - इमे च अपि आदिश्यन्ते ।

२७ - ३४ - एवम् अपि षष्ठीनिर्दिष्टस्य आदेशाः स्थानिवत् भवन्ति इति उच्यते ।

२८ - ३४ - न चे इमे षष्ठीनिर्दिष्टस्य आदेशाः ।

२९ - ३४ - षष्ठीग्रहणम् निवर्तिष्यते ।

३० - ३४ - यदि निवर्तते अपवादे उत्सर्गकृतम् प्राप्नोति ।

३१ - ३४ - कर्मणि अण् आतः अनुपसर्गे कः इति के अपि अण्कृतम् प्राप्नोति ।

३२ - ३४ - न एषः दोषः ।

३३ - ३४ - आचार्यप्रवृत्तिः ज्ञापयति न अपवादे उत्सर्गकृतम् भवति इति यत् अयम् श्यनादीन् कान् चित् शितः करोति ।

३४ - ३४ - श्नम् श्ना श्नुः इति.

१ - ५० - इमे विकरणाः पठ्यन्ते ।

२ - ५० - तत्र न ज्ञायते कः उत्सर्गः कः अपवादः इति ।

३ - ५० - तत्र वक्त्यम् ॒ अयम् उत्सर्गः अयम् अपवादः इति ।

४ - ५० - इमे ब्रूमः ।

५ - ५० - यक् उत्सर्गः ।

६ - ५० - अपवादः शब्दादिः स्यादयः च ।

७ - ५० - यदि एवम् अपवादविप्रतिषेधात् शबादिबाधनम् ।

८ - ५० - अपवाद्विप्रतिषेधात् शबादिभिः स्यादीनाम् बाधनम् प्राप्नोति ।

९ - ५० - शबादीनाम् अवकाशः पचति यजति ।

१० - ५० - स्यादीनाम् अवकाशः पक्ष्यते यक्ष्यते ।

११ - ५० - इह उभयम् प्राप्नोति ।

१२ - ५० - पक्ष्यति यक्ष्यति ।

१३ - ५० - परत्वात् शबादयः प्राप्नुवन्ति ।

१४ - ५० - अपवादः नाम अनेकलक्षणप्रसङ्गः ।

१५ - ५० - अपवादः नाम भवति यत्र अनेकलक्षणप्रसङ्गः ।

१६ - ५० - तत्र भावकर्मणोः यक् विधीयते कर्तरि शप् ।

१७ - ५० - कः प्रसङ्गः यत् भावकर्मणोः यकम् कर्तरि शबादयः बाधेरन् ।

१८ - ५० - एवम् तर्हि यक्शपौ उत्सर्गौ ।

१९ - ५० - अपवादाः श्यनादय स्यादयः च ।

२० - ५० - अपवादविप्रतिषेधात् श्यनादिबाधनम् ।

२१ - ५० - अपवाद्विप्रतिषेधात् श्यनादिभिः स्यादीनाम् बाधनम् प्राप्नोति ।

२२ - ५० - श्यनादीनाम् अवकाशः दीव्यति सीव्यति ।

२३ - ५० - स्यादीनाम् अवकाशः पक्ष्यति यक्ष्यति ।

२४ - ५० - इह उभयम् प्राप्नोति ।

२५ - ५० - देविष्यति सेविष्यति ।

२६ - ५० - परत्वात् श्यनादयः प्राप्नुवन्ति ।

२७ - ५० - न एषः दोषः ।

२८ - ५० - शबादेशाः श्यनादयः करिष्यन्ते ।

२९ - ५० - शप् च स्यादिभिः बाध्यते ।

३० - ५० - तत्र दिवादिभ्यः स्यादिविषये शप् एव न अस्ति कुतः श्यनादयः ।

३१ - ५० - तत् तर्हि शपः ग्रहणम् कर्तव्यम् ।

३२ - ५० - न कर्तव्यम् ।

३३ - ५० - प्रकृतम् अनुवर्तते ।

३४ - ५० - क्व प्रकृतम् ।

३५ - ५० - कर्तरि शप् इति ।

३६ - ५० - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

३७ - ५० - दिवादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

३८ - ५० - प्रत्ययविधिः अयम् ।

३९ - ५० - न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।

४० - ५० - न अयम् प्रत्ययविधिः ।

४१ - ५० - विहितः प्रत्ययः ।

४२ - ५० - प्रकृतः च अनुवर्तते ।

४३ - ५० - अथ वा अनुवृत्तिः करिष्यते ।

४४ - ५० - सार्वधातुके यक् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति ।

४५ - ५० - कर्तरि शप् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति ।

४६ - ५० - दिवादिभ्यः श्यन् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति ।

४७ - ५० - अथ वा अन्तरङ्गाः स्यादयः ।

४८ - ५० - का अन्तरङ्गता ।

४९ - ५० - लावस्थायाम् एव स्यादयः ।

५० - ५० - सार्वधातुके श्यनादयः ।

१ - १३ - सिपा- उत्सर्गः छन्दसि ।

२ - १३ - सिप् उत्सर्गः छन्दसि कर्तव्यः ।

३ - १३ - सनाद्यन्ते नेषत्वाद्यर्थः ।

४ - १३ - सनाद्यन्ते च कर्तव्यः ।

५ - १३ - किम् प्रजोजनम् ।

६ - १३ - नेषत्वाद्यर्थः ।

७ - १३ - इन्द्रः नः तेन नेषतु ।

८ - १३ - गा वः नेष्टात् ।

९ - १३ - प्रकृत्यन्तरत्वात् सिद्धम् ।

१० - १३ - प्रकृत्यन्तरत्वात् सिद्धम् एतत् ।

११ - १३ - प्र्कृत्यन्तरम् नेषतिः ।

१२ - १३ - नेषतु नेष्टात् इति दर्शनात् ।

१३ - १३ - नेषतु नेष्टात् इति दृश्यते ।

१ - २९ - अथ किमर्थः पकारः ।

२ - २९ - स्वरार्थः ।

३ - २९ - अनुदात्तौ सुप्पितौ इति एषः स्वरः यथा स्यात् ।

४ - २९ - पित्करणानर्थक्यम् च अनच्कत्वात् ।

५ - २९ - पित्करणम् च अनर्थकम् ।

६ - २९ - किम् कारणम् ।

७ - २९ - अनच्कत्वात् ।

८ - २९ - अनच्कः अयम् ।

९ - २९ - तत्र न अर्थः स्वरार्थेन पकारेण अनुबन्धेन ।

१० - २९ - इटि कृते साच्कः भविष्यति ।

११ - २९ - इटः अनुदात्तार्थम् इति चेत् आगमानुदात्तत्वात् सिद्धम् । आगमानुदात्तत्वेन इटः अनुदात्तत्वम् भविष्यति ।

१२ - २९ - एवम् तर्हि सप् अयम् कर्तव्यः ।

१३ - २९ - किम् प्रयोजनम् ।

१४ - २९ - यत् एव यासिषीष्ठाः ।

१५ - २९ - एकाज्लक्षणः इट्प्रतिषेधः मा भूत् इति ।

१६ - २९ - क्व अयम् अकारः श्रूयते ।

१७ - २९ - न क्व चित् श्रूयते ।

१८ - २९ - लोपः अस्य भविष्यति अतः लोपः आर्धधातुके इति ।

१९ - २९ - यदि न क्व चित् श्रूयते न अर्थः स्वरार्थेन पकारेण अनुबन्धेन ।

२० - २९ - एवम् अपि कर्तव्यः एव ।

२१ - २९ - किम् प्रयोजनम् ।

२२ - २९ - अनुदात्तस्य लोपः यथा स्यात् ।

२३ - २९ - उदात्तस्य मा भूत् इति ।

२४ - २९ - किम् च स्यात् ।

२५ - २९ - उदात्तनिवृत्तिस्वरः प्रसज्येत ।

२६ - २९ - सिपा- बहुलम् छन्दसि णित् ।

२७ - २९ - सिप् बहुलम् छन्दसि णित् वक्तव्यः ।

२८ - २९ - सविता धर्मम् दाविषत् ।

२९ - २९ - प्र णः आयूंषि तारिषत् ।

१ - २१ - कास्ग्रहणे चकासः उपसङ्ख्यानम् ।

२ - २१ - कास्ग्रहणे चकासः उपसङ्ख्यानम् कर्तव्यम् ।

३ - २१ - चकासाम् चकार ।

४ - २१ - न कर्तव्यम् ।

५ - २१ - चकास्प्रतययात् इति वक्ष्यामि ।

६ - २१ - चकास्ग्रहणे कासः उपसङ्ख्यानम् कर्तव्यम् ।

७ - २१ - कासाम् चक्रे ।

८ - २१ - सूत्रम् च भिद्यते ।

९ - २१ - यथान्यासम् एव अस्तु ।

१० - २१ - ननु च उक्तम् कास्ग्रहणे चकासः उपसङ्ख्यानम् इति ।

११ - २१ - न एषः दोषः ।

१२ - २१ - चकास्शब्दे कास्शब्दः अस्ति ।

१३ - २१ - तत्र कास्प्रत्ययात् इति एव सिद्धम् ।

१४ - २१ - न सिध्यति ।

१५ - २१ - किम् कारणम् ।

१६ - २१ - अर्थवतः कास्शब्दस्य ग्रहणम् ।

१७ - २१ - न च चकास्शब्दे कास्शब्दः अर्थवान् ।

१८ - २१ - एवम् तर्हि कासि अनेकाचः इति वक्तव्यम् ।

१९ - २१ - किम् प्रयोजनम् ।

२० - २१ - चुलुम्पाद्यर्थम् ।

२१ - २१ - चुलुम्पाम् चकार दरिद्राम् चकार ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP