संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार २| भाग १० रसविद्या प्रकार २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० रसविद्या - भाग १० रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग १० Translation - भाषांतर श्रीभैरवः ।हिमजाहिमजा काञ्चनक्षीरी यवचिञ्चा महाद्रिजा ।हिमावती पीतदुग्धा रेचनी पटुपर्णिका ॥१॥तद्दुग्धं हेमकङ्कुष्ठं पुलकं रेचनं तथा ।तेजोवती बहुरसा कनकप्रभान्या तीक्ष्णाग्निगर्भा सुरवल्लरी च ॥२॥हिमजा कटुका तिक्ता रेचनी सर्ववातनुत् ।कृमिशोषोदरघ्नी च पित्तज्वरहरा तु सा ॥३॥कारवीकारवी कारवल्ली च कषायोष्णा कफापहा ।कासश्वासहरा बल्या ज्ञेया रसनियामिका ॥४॥कटुतुम्बीकटुतुम्बी कटुफला राजपुत्री महत्फला ।कटुतुम्बी कटुस्तिक्ता वान्तिकृच्छ्वासवान्तिजित् ॥५॥कासघ्नी शोधनी शोफव्रणशूलविषापहा ।तिक्ततुम्बी तु तिक्ता स्यात्कटुका कटुतुम्बिका ॥६॥तुम्बी च कटुतिक्तादितुम्बीपर्यायगा स्मृता ।ज्योतिष्मतीज्योतिष्मती नाम लतानलप्रभा ज्योतिर्लता सा कटभी सुपिङ्गला ।दीप्या च मेध्या मतिदा च दुर्जरा सारस्वती स्यादमृतार्कसंख्या ॥७॥लिङ्गिनीलिङ्गिनी बहुपुत्री स्यादीश्वरी शैववल्लरी ॥८॥स्वयम्भूर् लिङ्गसम्भूता लैङ्गी चित्रफलान्विता ।अयःस्तम्भकरी लिङ्गबीजा च शिववल्लरी ॥९॥लिङ्गिनी कटुरूक्षा च दुर्गन्धा च रसायनी ।सर्वसिद्धिकरी दिव्या रसराजनियामिका ॥१०॥पातालगरुडीपातालगरुडी तार्क्षी सौवर्णी गरुडी तथा ।वत्सादनी दीर्घकाण्डा दृढकाण्डा महाबला ॥११॥दीर्घवल्ली दृढलता दर्शनामानि पार्वति ।सर्ववश्यकरी सैषा सर्पादिविषनाशनी ॥१२॥गिरिकर्णीगिरिकर्णी च कटभी गर्दभी दधिपुष्पिका ।सितपुष्पी विषघ्नी च श्वेताश्वखुरपुष्पिका ॥१३॥गिरिकर्णी हिमा तिक्ता पित्तोपद्रवनाशिनी ।चक्षुष्या विषदोषघ्नी त्रिदोषशमनी च सा ॥१४॥नीलपुष्पा महानीला स्यान्नीलगिरिकर्णिका ।नीलाद्रिकर्णी शिशिरा सतिक्ता रक्तातिसारज्वरदाहहन्त्री ।प्रतर्दिकोन्मादमदश्रमार्तिश्वासार्तिहा स्याद्विषहारिणी च ॥१५॥आखुकर्णीआखुकर्णी भूमिचरा द्रवन्ती बहुपादिका ॥१६॥सुतश्रेणी द्रवन्ती च न्यग्रोधा माक्षिकाह्वया ।चित्रा मूषकपुच्छी च प्रत्यक्श्रेणी च शबरी ॥१७॥सुतश्रेणी च चक्षुष्या कटुकाखुविषापहा ।व्रणदोषहरा चैव नेत्रामयविनाशिनी ॥१८॥कृष्णिका बहुपर्णी च प्रत्यक्शोणी च शबरी ।पूतिपर्णी शिवा चाखुकर्णवत् पर्वशालिनी ॥१९॥आखुकर्णी कटूष्णा च कफपित्तहरा सरा ।आनाहशूलजूर्त्यर्तिनाशनी पाचनी परा ॥२०॥वाराहीवाराही स्यात् सूकरी क्रोडकन्या गृष्टिर्विष्वक्सेनकान्ता कुमारी ।कौमारी स्याद् ब्रह्मपत्त्री त्रिनेत्रा क्रौडीकन्या गृष्टिका माधवेष्टा ॥२१॥वाराही तिक्तकटुका विषपित्तकफापहा ।कुष्ठमेहकृमिहरा वृष्या बल्या रसायनी ॥२२॥देवदालीदेवदाली त्रिधा प्रोक्ता श्वेता कृष्णा च पीतला ।सा श्वेता व्याधिशमनी कृष्णा पीता रसायने ॥२३॥देवदाली कोशफला दाली लोमशपत्त्रिका ।कृष्णबीजा कटुफला वृत्तकोशाम्लवल्लरी ॥२४॥जीमूतं कण्टकफला वेणी चाखुविषापहा ।तुरङ्गिका जालफला गरारिः सारमूषिका ॥२५॥देवदाली तु तीक्ष्णोष्णा कटुः पाण्डुकफापहा ।दुर्नामश्वासकासघ्नी कामिलालूतिकापहा ॥२६॥सर्वलोहद्रुतिकरा पीनसाहिविषापहा ।ऐन्द्रीऐन्द्रीन्द्रवारुण्यरुणा मृगादिनी गवादनी क्षुद्रसहेन्द्रचिद्भटा ।सूर्या विषघ्नी रुणकर्णिकामरा सुपर्णिका स्यात् फलतारका च ॥२७॥वृषभाक्षी गवाक्षी च पीतपुष्पेन्द्रवल्लरी ॥२८॥हेमपुष्पी क्षुद्रफला वारुणी बालकप्रिया ।रक्तोर्वारुर्विषलता चक्रवल्ली विषापहा ॥२९॥अमृता च विशाला च ज्ञेयोनत्रिंशदाह्वया ।इन्द्रवारुणिका तिक्ता कटुः शीता च रेचनी ॥३०॥गुल्मपित्तोदरश्लेष्मकृमिकुष्ठज्वरापहा ।महेन्द्रवारुणी रम्या चक्रवल्ली महाफला ॥३१॥सा महेन्द्री वृत्तफला त्रपुसी त्रपुसा तथा ।आत्मरक्षा विशाला च दीर्घवल्ली महाफला ॥३२॥स्याद्बृहद्वारुणी सौम्या नामान्यस्याश्चतुर्दश ।माहेन्द्रवारुणी ज्ञेया पूर्वोक्ता गुणवाहिनी ॥३३॥रसे वीर्ये विपाके च किंचिदेषा गुणाधिका ।गोजिह्वागोजिह्वा क्षुरपत्त्री स्याद् अधःपुष्पा त्वधोमुखी ॥३४॥गोजिह्वा कटुका तीव्रा शीतला पित्तनाशिनी ।व्रणप्रशमनी चैव सप्तदन्तविषापनुत् ॥३५॥काकतुण्डीकाकतुण्डी काकनासा काकसिंही च रक्तला ।काकदन्ती काकपीलुर् वृत्तरक्तफला तथा ॥३६॥काकप्राणा वल्कशल्या कृष्णबीजा च रञ्जकी ।काकतुण्डी च मधुरा शिशिरा पित्तहारिणी ॥३७॥रसायनी दार्ढ्यकरी विशेषात् पलितापहा ।रक्तपादीरक्तपादी शमीपत्त्रपत्त्रा खदिरपत्त्रिका ॥३८॥संकोचनी समङ्गा च नमस्कारी प्रसारणी ।लज्जालुः सप्तपर्णी स्यात्खदिरी मण्डमालिका ॥३९॥रक्तमूला ताम्रमूला स्वगुप्ताञ्जलिकारिका ।लज्जालुश्च कटुः शीता पित्तातीसारनाशिनी ॥४०॥शोफदाहज्वरश्वासव्रणकुष्ठकफार्तिनुत् ।लज्जालुर्वैपरीत्याह्वः कटुरुष्णः कफामनुत् ॥४१॥रसे नियामके ऽत्यन्तं नानाविज्ञानकारकः ।पुनर्नवापुनर्नवा त्रिधा प्रोक्ता श्वेता रक्ता च मेचका ॥४२॥पुनर्नवा विषहरा कठिल्ला नेत्ररोगहा ।पृथ्वीका सितवर्षाभूर् दीर्घपत्त्रा सिताङ्गका ॥४३॥श्वेता पुनर्नवा सोष्णा तिक्ता कफविषापहा ।कासहृद्रोगशूलास्रपाण्डुशोफानिलार्तिनुत् ॥४४॥पुनर्नवान्या रक्ताख्या कृतमण्डलपत्त्रिका ।वैशाखी रक्तसर्वाङ्गा शोफघ्नी विषहा परा ॥४५॥पुनर्नवो नवो नव्या प्रावृषेण्या च सारिणी ।रक्ता पुनर्नवा तिक्ता सारणी शोफनाशिनी ॥४६॥रक्तप्रदरदोषघ्नी पाण्डुपित्तप्रमर्दनी ।श्यामाख्या नीलवर्षाभूर् दीर्घपत्त्रा पुनर्नवा ॥४७॥नीला पुनर्नवा तिक्ता कटूष्णा च रसायनी ।हृद्रोगपाण्डुश्वयथुश्वासवातकफापहा ॥४८॥अत्यम्लपर्णीअत्यम्लपर्णी तीक्ष्णाम्ला कण्डूला वल्लिसारसा ।वनस्थारण्यवासी च कन्दाढ्या कर्कशच्छदा ॥४९॥अत्यम्लपर्णी तीक्ष्णाम्ला प्लीहशूलविनाशिनी ।वातहृद्दीपनी रुच्या गुल्मश्लेष्मामयापहा ॥५०॥कर्कोटकीकार्कोटकी द्विधा वन्ध्या श्रेष्ठान्या फलमारिणी ।मृदुकण्टकिनी वृत्तफला सा वनवासिनी ॥५१॥वन्ध्या देवी वन्ध्यकार्कोटकी स्यान्नागारातिर् नागहन्त्री मनोज्ञा ।पथ्या दिव्या पुत्रदात्री त्रिकन्दा श्रीकन्दा सा कन्दवल्ली विषघ्नी ॥५२॥योगीश्वरी व्याघ्रपादी कन्या स्यात्षोडशाह्वया ।वन्ध्या कर्कोटकी तिक्ता कटूष्णा च कफापहा ॥५३॥स्थावरादिविषघ्नी स्याद्रसबन्धे रसायने ।शरपुङ्खाशराभिधानपुङ्खा स्याच्छरपुङ्खीति कथ्यते ॥५४॥शरपुङ्खी त्रिधा श्वेता रक्ता कृष्णा च कण्टका ।श्वेताप्येषा गुणाढ्या स्यात्प्रयोगे च रसायने ॥५५॥अन्या तु कण्टपुङ्खा स्यात् कण्टसायकपुङ्खिका ।कण्टस्पृशेव कुण्डी कण्टकशरपुङ्खमूलनिर्यूहः ॥५६॥तूर्णम् अजीर्णविषूचीमहापरतिकृशानुकार्श्यं च ।सर्वाश्च शरपुङ्खास्तु कटूष्णाः कफवातहाः ॥५७॥अजीर्णशूलकृमिहा ग्रहणीशमनाः परम् ।भृङ्गराजमार्कवो भृङ्गराजः स्याद् भृङ्गाह्वः केशरञ्जकः ॥५८॥पितृप्रियो ब्रह्मपत्त्री केश्यः कुन्तलवर्धनः ।पीतोऽन्यः स्वर्णभृङ्गारो हरिवासो हरप्रियः ॥५९॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP