मिमांसा - भाग ५

जैमिनी कृत मिमांसात अतिशय उत्तम रितीने संसारातील तत्वज्ञान सांगितले आहे .


श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वात् ॥१ -१॥

अर्थाच् च ॥१ -२॥

अनियमो ऽन्यत्र ॥१ -३॥

क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् ॥१ -४॥

अशाब्द इति चेत् स्याद् वाक्यशब्दत्वात् ॥१ -५॥

अर्थकृते वानुमानं स्यात् क्रत्वेकत्वे परार्थत्वात् स्वेन त्व् अर्थेन सम्बन्धस् तस्मात् स्वशब्दम् उच्येत ॥१ -६॥

तथा चान्यार्थदर्शनम् ॥१ -७॥

प्रवृत्या तुल्यकालानां गुणानां तदुपक्रमात् ॥१ -८॥

सर्वम् इति चेत् ॥१ -९॥

नाकृतत्वात् ॥१ -१०॥

क्रत्वन्तरवद् इति चेत् ॥१ -११॥

नासमवायात् ॥१ -१२॥

स्थानाच् चोत्पत्तिसंयोगात् ॥१ -१३॥

मुख्यक्रमेण वाङ्गानां तदर्थत्वात् ॥१ -१४॥

प्रकृतौ तु स्वशब्दत्वाद्याक्रमं प्रतीयेत ॥१ -१५॥

मन्त्रतस् तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात् तस्माद् उत्पत्तिदेशः सः ॥१ -१६॥

तद्वचनाद् विकृतौ यथा प्रधानं स्यात् ॥१ -१७॥

विप्रतिपत्तौ वा प्रकृत्यन्वयाद् यथाप्रकृति ॥१ -१८॥

विकृतिः प्रकृतिधर्मत्वात् तत्काला स्याद् यथा शिष्टम् ॥१ -१९॥

अपि वा क्रमकालसंयुक्ता सद्यः क्रियेत तत्र विधेर् अनुमानात् प्रकृतिधर्मलोपः स्यात् ॥१ -२०॥

कालोत्कर्ष इति चेत् ॥१ -२१॥

न तत्सम्बन्धात् ॥१ -२२॥

अङ्गानां मुख्यकालत्वाद् यथोक्तम् उत्कर्षे स्यात् ॥१ -२३॥

तदादि वाभिसम्बन्धात् तदन्तम् अपकर्षे स्यात् ॥१ -२४॥

प्रवृत्या कृतकालानाम् ॥१ -२५॥

शब्दविप्रतिषेधाच् च ॥१ -२६॥

असंयोगात् तु वैकृतं तद् एव प्रतिकृष्येत . मिमांसा -५ ,१ -२७॥

प्रासङ्गिकं च नोत्कर्षेद् असंयोगात् ॥१ -२८॥

तथापूर्वम् ॥१ -२९॥

सान्तपनीया तूत्कर्षेद् अग्निहोत्रं सवनवद् वैगुण्यात् ॥१ -३०॥

अञ्यवायाच् च मिमांसा -५ ,१ -३१॥

असम्बन्धात् तु नोत्कर्षेत् ॥१ -३२॥

प्रापणाच् च निमित्तस्य ॥१ -३३॥

सम्बन्धात् सवनोत्कर्मः ॥१ -३४॥

षोडशी चोक्थ्यसंयोगात् ॥१ -३५॥


सन्निपाते प्राधानानाम् एकैकस्य गुणानां सर्वकर्म स्यात् ॥२-१॥

सर्वेषां वैकजातीयं कृतानुपूर्व्यत्वात् ॥२ -२॥

कारणाद् अभ्यावृत्तिः ॥२ -३॥

मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकेन ॥२ -४॥

सर्वाणि त्व् एककार्यत्वादेषां तद्गुणत्वात् ॥२ -५॥

संयुक्ते तु प्रक्रमात् तदङ्गं स्याद् इतरस्य तदर्थत्वात् ॥२ -६॥

वचनात् तु परिव्याणान्तम् अञ्जनादिः स्यात् ॥२ -७॥

कारणाद्वा (न ) वसर्गः स्याद् यथा पात्रवृद्धिः ॥२ -८॥

न वा शब्दकृतत्वान् न्यायमात्रमितरदर्थात् पात्रविवृद्धिः ॥२ -९॥

पशुगणे तस्यतस्यापवर्जयेत् पश्वैकत्वात् ॥२ -१०॥

दैवतैर् वैककर्म्यात् ॥२ -११॥

मन्त्रस्य चार्थवत्त्वात् ॥२ -१२॥

नानाबीजेष्वेकमुलूखलं विभवात् ॥२ -१३॥

विवृद्धिर् वा नियामादानुपूर्व्यस्य तदर्थत्वात् ॥२ -१४॥

एकं वा तण्डुलभावाद् धन्तेस् तदर्थत्वात् ॥२ -१५॥

विकारे त्व् अनूयाजानां पात्रभेदो ऽर्थभेदात् स्यात् ॥२ -१६॥

प्रकृतेः पूर्वोक्तत्वाद् अपूर्वम् अन्ते स्यान् न ह्य् अचोदितस्य शेषाम्नानम् ॥२ -१७॥

मुख्यानन्तर्यमात्रेयस् तेन तुल्यश्रुतित्वाद् अशब्दत्वात् प्राकृतानां व्यवायः स्यात् ॥२ -१८॥

अन्ते तु बादरायणस् तेषां प्रधानशब्दत्वात् ॥२ -१९॥

तथा चान्यार्थदर्शनम् ॥२ -२०॥

कृतदेशात् तु पूर्वेषां स देशः स्यात् तेन प्रत्यक्षसंयोगान् नयायमात्रमितरत् ॥२ -२१॥

प्रकृताच् च पुरस्ताद् यत् ॥२ -२२॥

सन्निपातश् चेद् यथोक्तमन्ते स्यात् ॥२ -२३॥


विवृद्धिः कर्मभेदात् पृषदाज्यवत् तस्यतस्योपदिश्येत ॥३-१॥

अपि वा सर्वसङ्ख्यत्वाद् विकारः प्रतीयेत ॥३ -२॥

स्वस्थानात् तु विवृध्येरन् कृतानुपूर्व्यत्वात् ॥३ -३॥

समिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्याः स्युर् द्यावापृथिञ्योरन्तरालं समर्हणात् ॥३ -४॥

तच्छब्दो वा ॥३ -५॥

उष्णिक्ककुभोरन्ते दर्शनात् ॥३ -६॥

स्तोमविवृद्धौ वहिष्पवमाने पुरस्तात् पर्यासाद् आगन्तवः स्युस् तथा हि दृष्टं द्वादशाहे ॥३ -७॥

पर्यास इति चान्ताख्या ॥३ -८॥

अन्ते वा तदुक्तम् ॥३ -९॥

वचनात् तु द्वादशाहे ॥३ -१०॥

अतद्विकारश् च ॥३ -११॥

तद्विकारे ऽप्य् अपूर्वत्वात् ॥३ -१२॥

अन्ते तूत्तरयोर् दध्यात् ॥३ -१३॥

अपि वा गायत्रीबृहत्यनुष्टुप्सु वचनात् ॥३ -१४॥

ग्रहेष्टकम् औपानुवाक्यं सवनचितिशेषः स्यात् ॥३ -१५॥

क्रत्वग्निशेषा वा चोदितत्वाद् अचोदनानुपूर्वस्य ॥३ -१६॥

अन्ते स्युर् अव्यवायात् ॥३ -१७॥

लिङ्गदर्शनाच् च ॥३ -१८॥

मध्यमायां तु वचनाद् ब्राह्मणवत्यः ॥३ -१९॥

प्राग्लोकम्पृणायास् तस्याः सम्पूरणार्थत्वात् ॥३ -२०॥

संस्कृते कर्म संस्काराणां तदर्थत्वात् ॥३ -२१॥

अनन्तरं व्रतं तद्भूतत्वात् ॥३ -२२॥

पूर्वं च लिङ्गदर्शनात् ॥३ -२३॥ अर्थवादो वार्थस्य विद्यमानत्वात् ॥३ -२४॥

न्यायविप्रतिषेधाच् च ॥३ -२५॥

सञ्चिते त्व् अग्निचिद् युक्तं प्रापणान् निमित्तस्य ॥३ -२६॥

क्रत्वन्ते वा प्रयोगवचनाभावात् ॥३ -२७॥

अग्नेः कर्मत्वनिर्देशात् ॥३ -२८॥

परेणावेदनाद् दीक्षितः स्यात् सर्वैर् दीक्षाभिसम्बन्धात् ॥३ -२९॥

इष्ट्यन्ते वा तदर्था ह्य् अविशेषार्थसन्वन्धात् ॥३ -३०॥

समाख्यानं च तद्वत् ॥३ -३१॥

अङ्गवत् क्रतूनाम् आनुपूर्व्यम् ॥३ -३२॥

न वासम्बन्धात् ॥३ -३३॥

काम्यत्वाच् च ॥३ -३४॥

आनर्थक्यान् नेति चेत् ॥३ -३५॥

स्याद् विद्यार्थत्वाद् यथा परेषु सर्वस्वारात् ॥३ -३६॥

य एतेनेत्य् अग्निष्टोमः प्रकरणात् ॥३ -३७॥

लिङ्गाच् च ॥३ -३८॥

अथान्येनेति संस्थानां सन्निधानात् ॥३ -३९॥

तत्प्रकृतेर् वापत्तिविहारौ न तुल्येषूपपद्यते ॥३ -४०॥

प्रशसा च विहरणाभावात् ॥३ -४१॥

विधिप्रत्ययाद् वा न ह्य् अकस्मात् प्रशंसा स्यात् ॥३ -४२॥

एकस्तोमे वा क्रतुसंयोगात् ॥३ -४३॥

सर्वेषां वा चोदनाविशेषात् प्रशंसा स्तोमानाम् ॥३ -४४॥


क्रमकोयो ऽर्थशब्दाभ्यां श्रुतिविशेषाद् अर्थपरत्वाच् च ॥४-१॥

अवदानाभिघारणासादनेष्व् आनुपूर्व्यं प्रवृत्या स्यात् ॥४ -२॥

यथारप्रदानं वा तदर्थत्वात् ॥४ -३॥

लिङ्गदर्शनाच् च ॥४ -४॥

वचनाद् इष्टिपूर्वत्वम् ॥४ -५॥

सोमश् चैकेषाम् अग्नयाधेयस्यर्तुनक्षत्रातिक्रमवचनात् तदन्तेनानर्थकं हि स्यात् ॥४ -६॥

तदर्थवचनाच् च नाविशेषात् तदर्थत्वं ॥४ -७॥

अयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशाद् आनन्तर्याद् विशङ्का स्यात् ॥४ -८॥

इष्टिर् अयक्ष्यमाणस्य तदर्थ्ये न सोमपूर्वत्वम् ॥४ -९॥

उत्कर्षाद् ब्राह्मणस्य सोमः स्यात् ॥४ -१०॥

पौर्णमासी वा श्रुतिसंयोगात् ॥४ -११॥

सर्वस्य वैककर्म्यात् ॥४ -१२॥

स्याद् वा विधिस् तदर्थेन ॥४ -१३॥

प्रकरणात् तु कालः स्यात् ॥४ -१४॥

स्वकाले स्याद् अविप्रतिषेधात् ॥४ -१५॥

अपनयो वाधानस्य सर्वकालत्वात् ॥४ -१६॥

पौर्णमास्य् ऊर्ध्वं सोमाद् ब्राह्मणस्य वचनात् ॥४ -१७॥

एकं वा शब्दसामर्थ्यात् प्राक् कृत्स्नविधानम् ॥४ -१८॥

पुरोडाशस् त्व् अनिर्देशे तद्युक्ते देवताभावात् ॥४ -१९॥

आज्यमपीति चेत् ॥४ -२०॥

न मिश्रदेवतत्वाद् ऐन्द्राग्नवत् ॥४ -२१॥

विकृतेः प्रकृतिकालत्वात् सद्यस्कालोत्तरा विकृतिस् तयोः प्रत्यक्षशिष्टत्वात् ॥४ -२२॥

द्वैयहकाल्ये तु यथान्यायम् ॥४ -२३॥

वचनाद् वैककाल्यं स्यात् ॥४ -२४॥

सन्नाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात्प्रकृतिवत् ॥४ -२५॥

तथा सोमविकारा दर्शपूर्णमासाभ्याम् ॥४ -२६॥

N/A

References : N/A
Last Updated : August 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP