मिमांसा - भाग १

जैमिनी कृत मिमांसात अतिशय उत्तम रितीने संसारातील तत्वज्ञान सांगितले आहे .


अथातो धर्मजिज्ञासा ॥१ -१॥

चोदनालक्षणो ऽर्थो धर्मः ॥१ -२॥

तस्य निमित्तपरीष्टिः ॥१ -३॥

सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वात् ॥१ -४॥

औत्पत्तिकस् तु शब्दस्यार्थेन संबन्धस् तस्य ज्ञानम् उपदेशो ऽव्यतिरेकश् चार्थे ऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् ॥१ -५॥

कर्मैके तत्र दर्शनात् ॥१ -६॥

अस्थानात् ॥१ -७॥

करोति शब्दात् ॥१ -८॥

सत्त्वान्तरे च यौगपद्यात् ॥१ -९॥

प्रकृति विकृत्योश् च ॥१ -१०॥

वृद्धिश् च कर्तृभूम्नास्य ॥१ -११॥

समं तु तत्र दर्शनम् ॥१ -१२॥

सतः परमदर्शनं विषयानागमात् ॥१ -१३॥

प्रयोगस्य परम् ॥१ -१४॥

आदित्त्यवद्यौगपद्यम् ॥१ -१५॥

वर्णान्तरम् अविकारः ॥१ -१६॥

नादवृद्धिपरा ॥१ -१७॥

नित्यस् तु स्याद् दर्शनस्य परार्थत्वात् ॥१ -१८॥

सर्वत्र यौगपद्यात् ॥१ -१९॥

संख्याभावात् ॥१ -२०॥

अनपेक्षत्वात् ॥१ -२१॥

प्रख्याभावाच् च योगस्य ॥१ -२२॥

लिङ्गदर्शनाच् च ॥१ -२३॥

उत्त्पत्तौ वावचनाः स्युर् अर्थस्यातन्निमित्तत्वात् ॥१ -२४॥

तद्भूतानां क्रियार्थेन सामाम्नायो ऽर्थस्य तन्निमित्तत्त्वात् ॥१ -२५॥

लोके सन्नियमात् प्रयोगसन्निकर्षः स्यात् ॥१ -२६॥

वेदांश् चैके सन्निकर्षं पुरुषाख्याः ॥१ -२७॥

अनित्यदर्शनाच् च ॥१ -२८॥

उक्तं तु शब्दपूर्वत्वम् ॥१ -२९॥

आख्या प्रवचनात् ॥१ -३०॥

परन्तु श्रुतिसामान्यमात्रम् ॥१ -३१॥

कृते वा विनियोगः स्यात् कर्मणः संबन्धात् ॥१ -३२॥


आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते ॥२-१॥

शास्त्रदृष्टाविरोधाच् च ॥२ -२॥

तथाफलाभावात् ॥२ -३॥

अन्यानर्थक्यात् ॥२ -४॥

अभागिप्रतिषेधाच् च ॥२ -५॥

अनित्यसंयोगात् ॥२ -६॥

विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः ॥२ -७॥

तुल्यं च साम्प्रदायिकम् ॥२ -८॥

आप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच् छब्दार्थस् त्व् अप्रयोगभूतस् तस्माद् उपपद्येत ॥२ -९॥

गुणवादस् तु ॥२ -१०॥

रूपात् प्रायात् ॥२ -११॥

दूरभूयस्त्वात् ॥२ -१२॥

अपराधात् कर्तुश् च पुत्रदर्शनम् ॥२ -१३॥

आकालिकेप्सा ॥२ -१४॥

विद्याप्रशंसा ॥२ -१५॥

सर्वत्वम् आधिकारिकम् ॥२ -१६॥

फलस्य कर्मनिष्पत्तेस् तेषां लोकवत्परिमाणतः फलविशेषः स्यात् ॥२ -१७॥

अन्त्ययोर् यथोक्तम् ॥२ -१८॥

विधिर् वा स्याद् अपूर्वत्वाद् वादमात्रम ह्य् अनर्थकम् ॥२ -१९॥

लोकवद् इति चेत् ॥२ -२०॥

न पूर्वत्वात् ॥२ -२१॥

उक्तं तु वाक्यशेषत्वम् ॥२ -२२॥

विधिश् चानर्थकः क्वचित् तस्मात् स्तुतिः प्रतीयेत तत्सामान्याद् इतरेषु तथात्वम् ॥२ -२३॥

प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति ॥२ -२४॥

विधौ च वाक्यभेदः स्यात् ॥२ -२५॥

हेतुर् वा स्याद् अर्थवत्वोपपत्तिभ्याम् ॥२ -२६॥

स्थितिस् तु शब्दपूर्वत्वादचोदनाच तस्य ॥२ -२७॥

व्यर्थे स्तुतिर् अन्याय्येति चेत् ॥२ -२८॥

अर्थस् तु विधिशेषत्वाद् यथा लोके ॥२ -२९॥

यदि च हेतुर् अवतिष्ठेत निर्देशात् सामान्याद् इति चेद् अवस्था विधीनां स्यात् ॥२ -३०॥

तदर्थशास्त्रात् ॥२ -३१॥

वाक्यनियमात् ॥२ -३२॥

बुद्धिशास्त्रात् ॥२ -३३॥

अविद्यमानवचनात् ॥२ -३४॥

अचेतने ऽर्थबन्धनात् ॥२ -३५॥

अर्थविप्रतिषेधात् ॥२ -३६॥

स्वाध्यायवद्वचनात् ॥२ -३७॥

अविज्ञेयात् ॥२ -३८॥

अनित्यसंयोगान् मन्त्रार्थानर्थक्यम् ॥२ -३९॥

अविशिष्टस् तु वाक्यार्थः ॥२ -४०॥

गुणार्थेन पुनः श्रुतिः ॥२ -४१॥

परिसंख्या ॥२ -४२॥

अर्थवादो वा ॥२ -४३॥

अविरुद्धं परम् ॥२ -४४॥

संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्त्वात् ॥२ -४५॥

अभिधाने ऽर्थवादः ॥२ -४६॥

गुणाद् अप्रतिषेधः स्यात् ॥२ -४७॥

विद्यावचनम् असंयोगात् ॥२ -४८॥

सतः परमविज्ञानम् ॥२ -४९॥

उक्तश् चानित्यसंयोगः ॥२ -५०॥

लिङ्गोपदेशश् च तदर्थवत् ॥२ -५१॥

ऊहः ॥२ -५२॥

विधिशब्दाश् च ॥२ -५३॥


धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्यात् ॥३-१॥

अपि वा कर्तृसामान्यात् प्रमाणम् अनुमानं स्यात् ॥३ -२॥

विरोधे त्व् अनपेक्ष्यं स्याद् असति ह्य् अनुमानम् ॥३ -३॥

हेतुदर्शनाच् च ॥३ -४॥

शिष्टाकोपे ऽविरुद्धम् इति चेत् ॥३ -५॥

न शास्त्रपरिमाणत्वात् ॥३ -६॥

अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन् ॥३ -७॥

तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात् ॥३ -८॥

शास्त्रस्था वा तन्निमित्तत्वात् ॥३ -९॥

चोदितं तु प्रतीयेताविरोधात् प्रमाणेन ॥३ -१०॥

प्रयोगशास्त्रम् इति चेत् ॥३ -११॥

नासन्नियमात् ॥३ -१२॥

अवाक्यशेषाच् च ॥३ -१३॥

सर्वत्र च प्रयोगात् सन्निधानशास्त्राच् च ॥३ -१४॥

अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् ॥३ -१५॥

अपि वा सर्व धर्मः स्यात् तन्न्यायत्वाद् विधानस्य ॥३ -१६॥

दर्शनाद् विनियोगः स्यात् ॥३ -१७॥

लिङ्गाभावाच् च नित्यस्य ॥३ -१८॥

आख्या हि देशसंयोगात् ॥३ -१९॥

न स्याद् देशान्तरेष्व् इति चेत् ॥३ -२०॥

स्याद्योगाख्या हि माथुरवत् ॥३ -२१॥

कर्मधर्मो वा प्रवणवत् ॥३ -२२॥

तुल्यं तु कर्तृधर्मेण ॥३ -२३॥

प्रयोगोत्पत्यशास्त्रत्वाच् छब्देषु न व्यवस्था स्यात् ॥३ -२४॥

शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् ॥३ -२५॥

अन्यायश् चानेकशब्दत्त्वम् ॥३ -२६॥

तत्र तत्त्वम् अभियोगविशेषात् स्यात् ॥३ -२७॥

तदशक्तिश् चानुरूपत्वात् ॥३ -२८॥

एक देशत्वाच् च विभाक्तिव्यत्यये स्यात् ॥३ -२९॥

प्रयोगचोदनाभावाद् अर्थैकत्वम् अविभागात् ॥३ -३०॥

अद्रव्यशब्दत्वात् ॥३ -३१॥

अन्यदर्शनाच् च ॥३ -३२॥

आकृतिस् तु क्रियार्थत्वात् ॥३ -३३॥

न क्रिया स्याद् इति चेदर्थान्तरे विधानं न द्रव्यम् इति चेत् ॥३ -३४॥

तदर्थत्वात् प्रयोगस्याविभागः ॥३ -३५॥


उक्तं समाम्नायैदम् अर्थ्यं तस्मात् सर्वं तदर्थं स्यात् ॥४-१॥

अपि वा नामधेयं स्याद् यदुत्पत्तावपूर्वम् अविधायकत्वात् ॥४ -२॥

यस्मिन् गुणोपदेशः प्रधानतो ऽभिसम्बन्धः ॥४ -३॥

तत्प्रख्यञ् चान्यशास्त्रम् ॥४ -४॥

तद्व्यपदेशं च ॥४ -५॥

नामधेये गुणश्रुतेः स्याद् विधानम् इति चेत् ॥४ -६॥

तुल्यत्वात् क्रिययोर् न ॥४ -७॥

ऐकशब्द्ये परार्थवत् ॥४ -८॥

तद्गुणास् तु विधायेर् अन्नविभागाद् विधानार्थे न चेद् अन्येन शिष्टाः ॥४ -९॥

बर्हिराज्ययोर् असंस्कारे शब्दलाभाद् अतच्छब्दः ॥४ -१०॥

प्रोक्षणीष्व् अर्थसंयोगात् ॥४ -११॥

तथानिर्मन्थ्ये ॥४ -१२॥

वैश्वदेवे विकल्प इति चेत् ॥४ -१३॥

न वा प्रकरणात् प्रत्यक्षविधानाच् च न हि प्रकरणं द्रव्यस्य ॥४ -१४॥

मिथश् चानर्थसम्बन्धः ॥४ -१५॥

परार्थत्वाद् गुणानाम् ॥४ -१६॥

पूर्ववन्तो ऽविधानार्थास् तत्सामर्थ्यं समाम्नाये ॥४ -१७॥

गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युर् अनर्थका न हि तं प्रत्यर्थवत्तास्ति ॥४ -१८॥

तच्छेषो नोपपद्यते ॥४ -१९॥

अविभागाद् विधानार्थे स्तुत्यर्थेनोपपद्येरन् ॥४ -२०॥

कारणं स्याद् इति चेत् ॥४ -२१॥

आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते ॥४ -२२॥

तत्सिद्धिः ॥४ -२३॥

जातिः ॥४ -२४॥

सारूप्यात् ॥४ -२५॥

प्रशंसा ॥४ -२६॥

भूमा ॥४ -२७॥

लिङ्गसमवायात् ॥४ -२८॥

सन्दिग्धेषु वाक्यशेषात् ॥४ -२९॥

अर्थाद् वा कल्पनैकदेशत्वात् ॥४ -३०॥

N/A

References : N/A
Last Updated : August 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP