चतुष्षष्टितमः पटलः - मन्त्रसंग्रह ४

कण्ठभेदविज्ञानविन्यासः


रिपुविद्वेषण
स भवेद्रिपुविद्वेषी योगाभ्यासी स्वयं भवेत् ।
अन्यमन्त्रं प्रवक्ष्यामि सावधानोऽवधारय ॥२०५॥

अघोरमन्त्रपुटितं साकिनीनिजमन्त्रकम् ।
तदन्ते कामराजं तु रिपुं मे योगविघ्नदम् ॥२०६॥

दारयद्वयमुच्चार्य विद्वेषयद्वयं वदेत् ।
परपक्षं छेदयति कालजालं हरद्वयम् ॥२०७॥

स्वाहान्तमन्त्रमुच्चार्य जपेत् कण्ठधिदेवताम् ।
स भवेद्रिपुविद्वेषी योगविघ्नादिविघ्नह्रत् ॥२०८॥

मङुलोदयमावक्ष्ये येन योगी भवेन्नरः ।
रात्रिशेषे समुत्थाय जपेन्मध्यन्दिवधि ॥२०९॥

योगध्यानं सर्वदैव कण्ठपद्मे स्थिरो भवेत् ।
मङुलोदयमाप्नोति चिरजीवी भवेद् ध्रुवम् ॥२१०॥

मंगलोदयः
विस्मयाहलादमावक्ष्ये यत्कृत्वा योगिनीपतिः ।
स्वीकृत्य च कुलं द्रव्यं परानन्दमयो भवन् ॥२११॥

ध्यानद्विलयमाप्नोति तस्य नाशः कुतः प्रभो ।
क्रमेण परतां याति क्रयविक्रयवर्जितः ॥२१२॥

तस्मिन् प्रलयमापन्ने कुतो देहः कुतो मृतिः ।
तस्यैव सर्वदा पूजा बाह्यपूजा निरर्थिका ॥२१३॥

एतस्मिन् प्रलये याते कुतः सृष्टिस्थितिर्भवेत् ।
सृष्टिस्थितिमयो भूत्वा विलयं याति निश्चितम् ॥२१४॥

विस्मयाहलाद
कालसाधनमावक्ष्ये यथा कुण्डलिनीपदम् ।
यदा समरमानन्दः सानन्दचेतसान्वितः ॥२१५॥

तदैव फलदं कालं तस्मिन् काले च साधयेत् ।
साधनादेव सिद्धिः स्यात् तत्कालसाधनञ्चरेत् ॥२१६॥

कालसाधन
श्रृणु नाथ नवीनत्वं येन याति नरोत्तमः ।
प्रातःकाल समारभ्य यावद्दण्डचतुष्टयम् ॥२१७॥

शौचं स्नानादिकं कृत्वा चासनाभ्यासमाश्रयेत् ।
ततो योगधारणाञ्च ततः पूजादिकं प्रभो ॥२१८॥

ततो जपादिकं कृत्वा प्राणायामं समाचरेत् ।
षट्‌षोडशद्वादशं तु कुण्डलीवायुधारणम् ॥२१९॥

ततो न्यासं स्तोत्रपाठं कवचं नाममङुलम् ।
पठित्वा देवतां ह्रद्ये पुनरानीय यत्नतः ॥२२०॥

चरणोदकपानं तु पञ्चासवनिषेवणम् ।
दुग्धपानं ततः पश्चात् सन्ध्यावधि विधानतः ॥२२१॥

रात्रौ ध्यानं सदा कृत्वा समाधिं क्रमतो लभेत् ।
एवं क्रमेण देवेश नवीनत्वं समाप्नुयात् ॥२२२॥

ध्यानकथनम्
मम ध्यानं प्रवक्ष्यामि सावधानोऽवधारय ।
अनाश्रय सदा ध्यायेदानन्दप्रणयादिभिः ॥२२३॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP