चतुष्षष्टितमः पटलः - मन्त्रसंग्रह १

कण्ठभेदविज्ञानविन्यासः


श्री आनन्दभैरवी उवाच
अथ भेदान्‍ प्रवक्ष्यामि सर्वेन्द्रियविनिग्रहान्‍ ।
श्रृणु चैकमनाः शम्भो यदि वाञ्छाफलेच्छुकः ॥१॥

पुनर्ज्ञानं समाप्नोति स्मृतिविज्ञानवर्जितम्‍ ।
यत्र वै कुरुते न्यासं मम तन्त्रोक्तसम्मतम्‍ ॥२॥

अनाहतोर्ध्वं श्रीपद्मं दलषोडशवेष्टितम्‍ ।
कण्ठकूपमहाधूमावयवे कोटिभास्वरम्‍ ॥३॥

पञ्चरश्मियुतं क्षेत्रं तन्मध्ये केशवप्रभम्‍ ।
तन्मध्ये कर्णिकास्थानं परमाहलादवर्धनम्‍ ॥४॥

अप्रकाश्यं सुगोप्यन्तु शिवरुपं सदाशिवम्‍ ।
पूजयेन्मतिमान्‍ ज्ञानी साकिनीशक्तिवल्लभम्‍ ॥५॥

महाजनाः कामकलादिबीजै
र्निरुध्य वक्त्रं परिभावयन्ति ।
मेघाभमुग्रं स्थिरविद्युदाभं
श्यामं महसुन्दरविग्रहामलम्‍ ॥६॥

निरुपणं नास्ति गतिप्रकाश
श्चालोकनं पञ्चमवर्णयोगः ।
जातेर्विचारः प्रतिपाद्का यः
सदाशिवं शान्तजनाश्रयं भजे ॥७॥

अकालचक्रं कुलकालचक्रं
प्रकाशमानं भजतां सुरद्रुमम्‍ ।
यजन्ति चक्रं तरुणारुणायुतं
सिन्दूरशैलामलदीप्तवन्तम्‍ ॥८॥

ब्रह्मादिदेवाः प्रतिपूजयन्ति ।
तदादिदेवस्य समाधिभावम्‍ ॥९॥

भल्लेशी भल्लकुल्ला कलयति वलिभिर्वीरभल्लूकभाला
भर्गभ्रान्तिर्विभान्ती भयलविलकलाकालसर्पातुरस्था ।
कौला कैलासमालाकुलकमलजले बिन्दुलावण्यलीला
कण्ठाम्भोजे ज्वलन्ती कनकमधुगृहे पीठपूरे समाधौ ॥१०॥

ध्येया या चिन्तनीया रुचिरविकिरणा साकिनी पीतवक्त्रा
सा पायान्नीरदाभं वरदसमददं चन्द्रचूडं सदेशम्‍ ।
ब्रर्ह्रेन्द्रैगिमुख्यैर्विरचयति दलग्रन्थि संस्थानचित्रं
विद्युत्पुञ्जप्रकाशा मुनिगणनिलया सेव्यतां साधकेन्द्रैः ॥११॥

आकाशाख्य प्रकाशे द्विरसदलकलाप्रोज्ज्वले ब्रह्ममार्गे
जीवानां हंसमाला विचरितपवने धूमधूमेन्दुशुभ्रे ।
श्रीमार्तण्डो विशुद्धे जयति कुलपथोद्‌दीपनः प्राणवायुः
साकिन्या योगिनीभिर्वसति सुखपदामोदचिन्तामनीशः ॥१२॥

द्वावेव धत्तः सकलञ्च कालं
सदाशिवौ तौ मधुपूरवासुनौ ।
इच्छाक्रियाज्ञानविराजितौ यौ
प्रधानदेवी भजतां सुखास्पदौ ॥१३॥

विशुद्धपद्मे प्रकृतीश्वरौ यौ
प्रचक्रतू बाणशिवादिभेदिनौ ।
अकाररुपे गुरुमन्त्रदीप्तौ
कुलाकुलार्थो पथि भावनीयौ ॥१४॥

महाभैरव उवाच
कुलजे परमे विद्ये नित्यानन्दस्वरुपिणि ।
भेदान्‍ सर्वान्मम स्नेहाद्वत्तमर्हसि सुन्दरि ॥१५॥

कालकूटमहाभीममदोन्मादसुविस्मृतः ।
अहं न जाने योगार्थान्‍ नित्यायुर्बन्धनपियान्‍ ॥१६॥

यदि मां रक्षितुं शक्ता विषाक्ताङुं सदावतु ।
कथं वा कण्ठसञ्चारः कथं वा राक्षसी क्रिया ॥१७॥

कथं वा रिपुविद्वेषी कथं वा मङुलोदयः ।
कियद्वा विनयाहलादं कियद्वा कालसाधनम्‍ ॥१८॥

नवीनत्वं कथं याति ध्यानं वा कीदृशं तव ।
तवाङागुरुसद्‌भावं कुलपीठप्रदर्शनम्‍ ॥१९॥

कुण्डलीगमनं कुत्र साधकानां कुलं कुतः ।
वर्णध्यानं कुत्र पदे दलभेदः कथं भवेत्‍ ॥२०॥

स्फूर्तिर्विद्यावियोगो हि पूर्वज्ञानसमोदयः ।
कथं समरसप्राप्तिः कथं वा कायकल्पनम्‍ ॥२१॥

मथनं कामदेवस्य कथं देहे व्यवस्थितः ।
कण्ठाम्भोजस्थिरः को वा भावज्ञानी च को जनः ॥२२॥

भावादि त्वत्कृपादृष्ट्या वद आदौ पतिं प्रति ।
श्रीआनन्दभैरवी उवाच
आदौ श्रीकण्ठसञ्चारः शूयतां परमेश्वर ॥२३॥

श्रोतव्य मन्त्रिभिर्नित्यं कर्तच्यं प्रत्यहं प्रभो ॥२४॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP