पञ्चदशः पटलः - वायवीशक्तिनिरूपणम्

वेदप्रकरणम्


एते षट्‌शङ्कराः सर्वसिद्धिदाः चित्तसस्थिताह ।
सर्वे तिष्ठन्ति पत्राग्रेऽमूतधारसाप्लुताः ॥२१॥

अधोमुखाः सूक्ष्मरुपाः कोटिसूर्यसमप्रभाः ।
ब्रह्ममार्गस्थिताः सर्वे सन्ति षट्‌चक्रमण्डले ॥२२॥

आज्ञया अध एवं हि चक्रं द्वादशकं स्मरेत् ।
गलितामृतधाराभिराप्लुतं कुण्डलीप्रियम् ॥२३॥

आग्नेयीं कुण्डलीं मत्त्वा अधोधाराभितर्पणम् ।
प्रकुर्वन्ति परनन्दसिकाः षट्‌शिवाः सदा ॥२४॥

चन्द्रमण्डलसञ्जाता जीवरुपधारा यथा ।
आत्मज्ञानसमाशक्ताः शक्तितर्पणतत्पराः ॥२५॥

द्वितीयदलरुपं हि यजुर्वेदं कुलेश्वर ।
अकस्मात् सिद्धिकरणं विष्णुनां परिमीलितम् ॥२६॥

वज्रकोटिमहाध्वानघोरनादसमाकुलम् ।
हरिमीश्वरमीशानं वासुदेव सनातनम् ॥२७॥

सत्वाधिष्ठान विनयं चतुर्वर्गफलप्रदम् ।
वाञ्छातिरिक्तदातारं कृष्णं योगेश्वर प्रभुम् ॥२८॥

राधिका राकिणी देवी वायवीशक्तिलालितम् ।
महाबलं महावीरं शङ्कचक्रगदाधरम् ॥२९॥

पीताम्बरं सारभूतं यौवनामोदशोभितम् ।
श्रुतिकन्यासमाक्रान्तं श्रीविद्याराधिका प्रभुम् ॥३०॥

दैत्यदानवहन्तारं शरीरस्य सुखावहम् ।
भावदं भक्तिनिलयं यदा सागर चन्द्रकम् ॥३१॥

गरुडासनसमारुढं मनोरुपं जगन्मयम् ।
यज्ञकर्मविधानज्ञं आज्ञाचक्रोपरि स्थितम् ॥३२॥

अधः परामृतरसपानोन्मत्तकलेवरः ।
साधको योगनिरतः स्वाधिष्ठानगतं यथा ॥३३॥

तदाकारं विभाव्यशु सिद्धिमाप्नोति शङकर ।
को वैष्णवो वाजिकः को धार्मिको वापि को भुवि ॥३४॥

को वा भवति योगी च तन्मे वद सुरेश्वरि ।
आनन्दभैरवी उवाच
शङ्कर श्रृणु वक्ष्यामि कालनिर्णयलक्षणम् ॥३५॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP