पञ्चदशः पटलः - कुण्डलिनीविवेचनम्

वेदप्रकरणम्


वायवीशक्तयः कान्ता ब्रह्माण्डमण्डलस्थिताः ।
राशिनक्षत्रतिथिभिः सर्वदोज्ज्वलनायिकाः ॥१४॥

भवानी ब्रह्मशक्तिस्था साऽवश्यमेवमाश्रयेत् ।
मासेन जायते सिद्धिः खेचरी वायुशोषणी ॥१५॥

द्विमासे वज्रदेहः स्यात् क्रमेण वर्धयेत् पुमान् ।
द्विमासे कल्पसंयुक्तो यस्य सम्बधरुपतः ॥१६॥

चैतन्या कुण्डल;ई शक्तिर्वायवी बदतेजसा ।
चैतन्यसिद्धिहेतुस्था ज्ञानमात्रं ददाति सा ॥१७॥

ज्ञानमात्रेण मोक्षः स्याद्‍ वायवी ज्ञानमाश्रयेत् ।
महाबली महावाग्मी वर्धते च दिने दिने ॥१८॥

आयुर्वद्धिः सदा तस्य जरामृत्युविवर्जितः ।
कुण्डलीकृपया नाथ विना किञ्चिन सिद्धयति ॥१९॥

ब्रह्मा विष्णुश्च रुद्रश्च  ईश्वरञ्च सदाशिवः ।
ततः परशिवो देव वायवी परिकल्पिता ॥२०॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP