अथ वक्ष्ये महादेव चक्रसारं सुदुर्लभम् ।
रामचक्रं महाविद्या सर्वमन्दिरमेव च ॥१२४॥

सर्वसिद्धिप्रदं मन्त्रं निजनामस्थमाश्रतेत् ।
तदैव सिद्धिमाप्नोति सत्यं सत्यं महेश्वर ॥१२५॥

तत्प्रकारं श्रृणु क्रोधभैरव प्रियवल्लभ ।
नवाङ्कान् प्रलिखेद्‍ विद्वान् वामदक्षिणभागतः ॥१२६॥

तन्मध्ये क्रमशो दद्यात् तथा सप्तदशाङकान् ।
दक्षिणादिक्रमेणैवमुक्ताविद्याः समालिखेत् ॥१२७॥

अकारदिक्षकारान्तं सर्वस्मिन् मन्दिरे लिखेत् ।
बालादिदेवताः सर्वा भ्रामर्यन्ताश्च देवताः ॥१२८॥

अस्याकाशविधे गेहे सान्तनित्यं फलप्रदम् ।
पुनर्विलोममार्गेण आदिक्षान्तार्णामन्दिरे ॥१२९॥

रक्तदन्तादि श्रीविद्या मन्त्रान्तं विलिखेद्‍ बुधः ।
क्षकाराद्यनुलोमेन अकारन्तं लिखेत् ततः ॥१३०॥

पुनस्तच्छेषविद्याश्च शेषगेहे लिखेत् सदा ।
कायशोधनमुख्यादि शैलवासिनि मन्त्रकम् ॥१३१॥

पञ्चविंशतिगेहस्थं गणयेत साधकस्ततः ।
गृहस्थमङ्कं वक्ष्यामि श्रृणु योगीशवल्लभ ॥१३२॥

बालागृहादिशेषान्तं मुनिहस्तविधौ गृहे ।
क्रमेण श्रूणु तत्सर्वं सावधानावधारय ॥१३३॥

दक्षिणावर्तयोगेन गणयेत् क्रमशो बुधः ।
वसुसप्तपञ्चमेषुवहिनवेदानलस्तथा ॥१३४॥

मुनिषष्ठाद्यवेदाश्च सप्तेषुमुनयस्तथा ।
पञ्चवेदेषुवसवो वेदषुवहनयस्तथा ॥१३५॥

वहिनवेदाश्च सम्र्पोक्त आकाशं तदनन्तरम् ।
आकाशानन्तरे गेहे अनलं परिकीर्तितम् ॥१३६॥

तत्पश्चात् सर्वगेहेषु सर्वाङ्क दक्षतः श्रृणु ।
वहिन वहिनवेदवहिन वेदवहनय एव च ॥१३७॥

श्रवणक्षिवेदबाण वेदेषु सप्तकस्तथा ।
षष्ठाष्टसप्तमाः प्रोक्ता वहन्यग्नीषु मुनिस्तथा ॥१३८॥

मुनीषु बाणवेदाश्च मुन्यग्निवहनयस्तथा ।
वहिनवेदबाणसत अष्टाङ्कवेदबाणकाः ॥१३९॥

पञ्चसप्तानलाग्निश्च वहनीषुबाणबाणकाः ।
बाणवेदकान्तवेदकान्तश्रुतिचतुर्थकाः ॥१४०॥

रामर्षिमुनिषष्ठाश्च सप्तेषु रामवेदकाः ।
वेदसप्ताष्टवसवो नवमाष्टमसप्तमाः ॥१४१॥

वहन्यग्निवेदबाणाश्च वस्वष्टानलवेदकाः ।
सप्ताष्टमाश्च सम्प्रोक्ता गृहाङ्का परिकीर्तिताः ॥१४२॥

येषां मनसि या विद्या सदा तिष्ठति भावने ।
तामाश्रित्य जपेद्विद्वान् तदा सिध्यति निश्चितम् ॥१४३॥

स्वनाम देवतानाम पूरयेत् षोडशाङ्ककैः ।
हरेन्निजगृहस्थेन चाङ्केन साधकोत्तमः ॥१४४॥

कृतशेषं बहुतरं शुभं देवस्य निश्चितम् ।
अल्पाङ्कसाधकस्यापि सौख्यमेव न संशयः ॥१४५॥

उक्तक्रमेण गणयेत् साधकः स्थिरमानसः ।
महाविद्यानायिकादियज्ञभूतादिसाधने ॥१४६॥

सम्प्रोक्तं चक्रसारञ्च सर्वतन्त्रेषु गोपितम् ।
ततश्चचक्राविचारेण सिद्धिमाप्नोति साधकः ॥१४७॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP