श्रूयतां शैलजानाथ चक्रं श्रीत्रिदशात्मकम् ।
पूर्वपश्चिमभेदेन षट्‌ च रेखाः समालिखेत् ॥४२॥

वामादि दक्षिणान्तञ्च रेखा दश समालिखेत् ।
पञ्चगेहे पूरकाङ्कं सर्वधोहारकाङ्ककम् ॥४३॥

तन्मध्ये रचयेदक्षं देवताग्रहसंयुतम् ।
पूरकाङ्कं मध्यगेहे सप्तार्षियुक्तमालिखेत‍ ॥४४॥

तद्‌दक्षिणे द्वादशञ्च तद्‌दक्षेण रसं तथा ।
तद्‌दक्षे अष्टदशके तद्‌दक्षे षोडशस्मृतम् ॥४५॥

पूरकाङ्कं ततो लेख्यं इन्द्राद्यङ्कश्च दक्षतः ।
इन्दगेहे च शतकं विधिविद्याफलप्रदम् ॥४६॥

धर्मगेहे शून्यसप्त युगलं विलिखेद्‌ बुधः ।
अन्नन्तमन्दिरे नाथ शून्याष्टवसुरेव च ॥४७॥

कालीगृहे शून्यवेदवामाद्याङ्कं विलिखेत्ततः ।
धूमावतीमन्दिरे च शून्यखेषु निशापतिम् ॥४८॥

इन्द्राद्या दक्षतो लेख्या अङ्काश्चन्द्राधिदेवताः ।
शून्याष्टचन्द्रयुक्तञ्च सर्वत्र देवता लिखेत् ॥४९॥

तथाश्विनीकुमारौ च शून्यानलयुगायुगौ ।
तत्पश्चात् पूर्वगेहञ्च सहस्त्रार्कसमन्वितम् ॥५०॥

तारिणीमन्दिरस्थाङ्क शून्यवेदं तथैवं च ।
बगलामुखीगेहस्थं शून्याष्टचन्द्रंसंयुतम् ॥५१॥

ततश्चचन्द्रगृहस्याधो वायुर्गेहं मनोरमम् ।
रन्ध्रवेदात्मकं गेहं सर्वसिद्धिप्रदायकम् ॥५२॥

राहुगेहं महापापं शून्यशून्यमुनिप्रियम् ।
पश्चादेकत्र हस्तञ्च खशून्ययुगलात्मकम् ॥५३॥

षोडशीमन्दिरे शून्यमष्टचन्द्रसमन्वितम् ।
मातङीमन्दिरे शून्यरुद्रचन्द्रसमन्वितम् ॥५४॥

वायोरधोवरुणस्य गृहं सप्तशशिप्रियम् ।
तरुणी गेहमध्ये च शून्याष्टकसमन्वितम् ॥५५॥

बुधगेहस्थिताङ्कञ्च शून्यचन्द्रयुगात्मकम् ।
भुवनेशीमन्दिरथं शून्याष्टकशशिप्रियम् ॥५६॥

वरुणाधः कुबेरस्य गृहस्थं षट्‌ च युग्मकम् ।
आनन्तभैरवी गेहे दशकं परिकीर्ततम् ॥५७॥

धरणीगृहामध्ये च शून्ययुग्मेन्दुसंयुतम् ।
भैरवी गृहमध्यस्थं शून्ययुगलचन्द्रकम् ॥५८॥

राशिगृहस्थितं शून्यर्षिचन्द्रमण्डलसंयुतम् ।
कुबेराधः स्वकं चक्रस्थिताङ्कं सर्वासिद्धिदम् ॥५९॥

ईश्वरवस्य गृहस्थञ्च सप्तशून्ययुगात्मकम् ।
तिरस्कारिण्या गेहस्थं सहस्त्राङ्कसमन्वितम् ॥६०॥

किङ्किणीमन्दिरं पश्चादष्टचन्द्रसमन्वितम् ।
छिन्नमस्तागृहं पश्चाच्छून्याष्टचन्द्रमण्डलम् ॥६१॥

वागीश्वरीगृहं पश्चात् सप्तमं चन्द्रमण्डलम् ।
महाफलप्रदातार धर्मो रक्षति तं पुनः ॥६२॥

ईश्वस्य अधोगेहे बटुकस्य गृहं ततः ।
शून्याष्टमांद्य स्वगृहं धर्मार्थकाममोक्षदम् ॥६३॥

तत्पश्चात् डाकिनीगेहं खशून्यमुनिसंयुतम् ।
हन्ति साधकसौख्य हि क्षणादेव न संशयः ॥६४॥

स्वगृहे स्वीयमन्त्रस्य फलदं परिकीर्तितम् ।
भीमादेवीगृहं पश्चात् खससप्तचन्द्रमण्डलम् ॥६५॥

भयदं सर्वदेशे तु वर्जयेद्‍ गृहान्तरम् ।
लक्षवर्णं लिखेत् शेषगृहे द्वे पण्डितोत्तमः ॥६६॥

इन्द्रगेहावधिं धीरो वकारादिकवर्णकम् ।
क्षकरान्तं लिखेत्तत्र गणयेत् साधकस्ततः ॥६७॥

पूरकाङ्कमूद्‌र्ध्वदेशे हारकाङ्कमधो लिखेत् ।
निजनामाक्षरं यत्र तत्कोष्ठाङ्कं महेश्वर ॥६८॥

नीत्त्वा च पूजयेद्विद्वान् स्वस्वगेहोर्ध्वदेशगैः ।
अङ्कैस्ततो हरेर्नाथ अधोऽङ्के हार्यशेषकम‍ ॥६९॥

विस्तारञ्चेद्‌देवताङस्तदङ शुभदः स्मृतः ।
अल्पाङ शुभदः साकधदस्य सुखावहः ॥७०॥

एकाक्षरे महासौख्यं तत्रापि गणयेद्‍ वचः ।
धीराङ्कः शून्यगामी च देवताङस्तथा विभो ॥७१॥

तदा नैव शुभं विद्यादशुभाय प्रकल्प्यते ।
एके धनमाप्नोति द्वितीये राजवल्लभः ॥७२॥

तृतीये जाप्यसिद्धिः स्याच्चतुर्थे मरणं ध्रुवम ।
पञ्चमे पञ्चमानः स्यात् षष्ठे दुःखोत्कटानि च ॥७३॥

शैवानां शाक्तवर्णानामित्यङ्कः परिगृह्यते ।
वैष्णवानां निषेधे च पञ्चमाङ्को निषेधकः ॥७४॥

यासां यासां देवतानां हिंसा तिष्ठति चेतसि ।
तन्मन्त्रग्रहणादेवाष्टैश्वर्ययुतो भवेत् ॥७५॥

यद्‌देवस्याश्रिता ये तु तद्‌गृहाङ्कं हरन्ति ते ।
ऊद्‌र्ध्वाङ्केन पूरयित्त्वा अधोऽङ्केन हरेत्सदा ॥७६॥

ऋणिधनिमहाचक्रं वक्ष्यामि श्रृणु तत्त्वतः ।
दर्शनादेव कोष्ठस्य जानति पूर्वजन्मगम् ॥७७॥

देवं बहुतराङेषु ज्ञात्वा सिद्धीश्वरो भवेत् ।
निजसेव्यां महाविद्यां गृहीत्वा मुक्तिमाप्नुयात् ॥७८॥

कोष्ठशुद्धञ्च मन्त्रञ्च ये गृहणन्ति द्विजोत्तमाः ।
तेषां दुःखानि नश्यन्ति ममज्ञा बलवत्तरा ॥७९॥

कोष्ठशुद्धं महामन्त्रं फलदं रुद्रभैरव ।
न हातव्यं महामन्त्रं सद्‍गुरुप्रियदर्शनात् ॥८०॥

तत्र कोष्ठं न विचार्य चेज्जानति विचार्यकम् ।
महाविद्या महामन्त्रे विचार्यकोटिपुण्यभाक्‍ ॥८१॥

अविचारे चोक्तफलं ददाति कामसुन्दरी ।
कोष्ठान्येकादशान्येव देवेन पूरितानि च ॥८२॥

अकारादिहकारान्तं लिखेत् कोष्ठेषु तत्त्ववित् ।
प्रथमं पञ्चकोष्ठेषु ह्रस्वदीर्थक्रमेण तु ॥८३॥

द्वयं द्वयं लिखेत्तत्र विचारे खलु साधकः ।
शेषेष्वेकैकशो वर्णान् क्रमशस्तु लिखेत्सुधीः ॥८४॥

अमावर्ण द्वयस्यार्द्धवधिस्तु क्रमशोऽङ्कम् ।
आद्यमन्दिरमध्ये तु षष्ठाङ्कं विलिखेद्‍ बुधः ॥८५॥

द्वितीये षष्ठचिन्हञ्च तृतीये च गृहे तथा ।
चतुर्थे गगनाङ्कञ्च पञ्चमे चक्रत्रयं तथा ॥८६॥

षष्ठचापे चतुर्थञ्च सप्तमे च चतुर्थकम् ।
अष्टमे गगनाङ्कञ्च नवमे दशमं तथा ॥८७॥

शेषमन्दिरमध्ये तु त्रयाङ्कं विलिखेत्ततः ।
एते नाथ साध्यवर्णाः कथिताः क्रमशो ध्रुवम् ॥८८॥

कथयामि साधकार्णं सकलार्थानिरुपणम् ।
आद्यगेहे द्वितीयञ्च द्वितेये च तृतीयकम् ॥८९॥

तृतीये पञ्चमं प्रोक्तं गगनं वेदपञ्चके ।
षष्ठे युगलमेवं हि सप्तमे चन्द्रमण्डलम् ॥९०॥

अष्टमे गगनं प्रोक्तं नवमे च चतुर्थकम् ।
वेदञ्च दशमे प्रोक्तं चन्द्रमेकादशे तथा ॥९१॥

साधकार्णाः स्मृताः त्वेते वर्नमण्डलमध्यगाः ।
साध्यवर्णान् महादेव स्वरव्यञ्जनभेदकान् ॥९२॥

एवं हि सर्वमन्त्रार्णानमष्टाद्यङ्कै प्रपूरयेत् ।
एकीकृत्य हरेदष्टसंख्याभिः क्षणवल्लभे ॥९३॥

यस्यापहस्थितं वर्णं तन्नेभव्यं मनौ शुभे ।
साधकाभिधानवर्णान् स्वरव्यञ्जनभेदकान् ॥९४॥

पृथक्‍ पृथक्‍ संस्थितांश्च व्यक्तं श्रृणु पुनः पुनः ।
द्वितीयाद्यङ्कचन्द्रान्ते संपूर्वाष्टभिराहरेत् ॥९५॥

मन्त्रो यस्त्वाधिकाङ्क स्यात्तदा मन्त्रं जपेत् सुधीः ।
समेऽपि च जपेमन्त्रं न जपेत्तु ऋणाधिके ॥९६॥

शून्ये मृत्युं विजानीयात्तस्माच्छून्यं विवर्जयेत् ।
द्वितीयाद्यङ्कजालञ्च वैष्णव सुखदं स्मृतम् ॥९७॥

द्वितायाद्यङ्कजालञ्च वैष्णवे सुखदं स्मृतम् ।
द्वितीयाद्यङ्कजालञ्च तथा वै परिकीर्तितम् ॥९८॥

इन्द्राद्यङ्कं तथा सौरे शाक्ते शुभप्रदम् ।
तथा दिक्‌संख्यकाङ्कञ्च साधकस्य शुभप्रदम् ॥९९॥

तदङ्कं श्रृणु यत्नेन पूर्ववत् सकलं स्मृतम् ।
स्थलञ्चैव विभिन्नाङ्कमूद्‌र्ध्वाधश्च क्रमेण तु ॥१००॥

साध्याङ्कान् साधकाङ्काँ पूरयेद्‍ गृहसंख्यया ।
गुणिते तु ह्रते चापि यच्छेषं जायते स्फुटम् ॥१०१॥

तदङ्कं कथयाम्यत्र एकादशगृहे स्थितम् ।
इन्द्रतारास्वर्गरवितिथिषड्‌वेददाहनाः ॥१०२॥

अष्टवसु नवाङ्कस्थाः साध्यार्णगुणिता इति ।
दिग्भूगिरिश्रुतिगजवहिनपर्वतपञ्चमाः ॥१०३॥

वेदषष्ठानलाङ्कञ्च गणयेत् साधकाक्षरान् ।
नामाद्यक्षरमारभ्य यावन्मन्त्राक्षरं भवेत् ॥१०४॥

तत्संख्याञ्च त्रिधा कृत्वा सप्तभिः संहरेद्‍ बुधः ।
अधिकं च ऋणं प्रोक्तं तच्छेषं धनमुच्यते ॥१०५॥

अथवान्यप्रकारञ्च कृत्वा मन्त्रं समाश्रयेत् ।
नामाद्यक्षरमारभ्य यावत् साधकवर्णकम् ॥१०६॥

तावत्संख्यां सप्तगुणं कृत्वा वामैर्हरेद्‍ बुधः ।
श्रीविद्येतरविद्यायां गणना परिकीर्तिता ॥१०७॥

अधवान्यप्रकरञ्च सकलान् साधकक्षरान् ।
स्वरव्यञ्जनभेदेन द्विगुणीकृत्य साधकः ॥१०८॥

साध्ययुक्तं ततः कृत्वा स्वरव्यञ्जनभेदकम् ।
अष्टाभिः संहरेदङ्कं श्रृणु संहारविग्रहम् ॥१०९॥

पूर्वचारक्रमं सम्यक्‍ सर्वत्रामि शुभाशुभम् ।
अस्य विचारमात्रेण सिद्धिः सर्वाथिसाधिका ॥११०॥

पूर्वजन्माराधितायां तां प्राप्नोति हि देवताम् ।

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP