चतुर्थपरिच्छेदः - परिच्छेदः ६

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


स्मर्त्तुं च विस्मर्त्तुमहो न शक्या सुप्त्यादिषु स्वप्रभयास्मि सच्चित्" ॥
अकर्त्तेति भगवताप्युक्तः "प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्त्तारं स पश्यति॥" "अनादित्वान्निर्गुणत्वात्परमात्मयमव्ययः ।
शरीरस्थोपि कौन्तेय न करोति न लिप्यते" ॥
इति च तस्मादसङ्गश्र्चिद्रूपः "स्वप्रकाशो ह्यकर्त्ता" इत्यादिश्रुतिप्रतिपादितः ।
कस्तर्हि कर्त्तेति विचारिते "साभासान्तःकरणमहंकारः कर्त्तेति वदामः" ।
"स्मृतिभिन्नं ज्ञानमनुभूतिः ययार्थश्र्चायथार्थश्र्चेति भेदाद् द्विविधा सा निरूपिता"
बाधितविषयानुभूतिरयथार्था" "तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ॥
एतेदेकपरत्वं च ज्ञानाभ्यासः प्रर्कीर्त्तितः" इत्येवं यथार्थप्रज्ञया बोधाभ्यासो जायत इति
सिद्धमत्र प्रमाणमाह स्मृतिः "सर्गादावेव नोत्पन्नं दृश्यं नास्तीति सर्वथा ।
इदं जगदहं चैव बोधाभ्यासं विदुः परम् ॥" इति कारणस्मृतिरत्रानुसन्धेया ।
"नित्यकर्म परित्यज्य वेदान्तश्रवणं विना । वर्त्तमानस्तु संन्यासी पतत्येव न संशयः ॥
"इत्यकरणे प्रत्यवायश्रवणात् । "आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया ।"  
इति स्मृत्या "यावज्जीवमग्निहोत्रं जुहुयादि" ति यथा गृहस्थस्य तथा
"निद्राया लोकवार्त्तायाः शब्दादेरात्मविस्मृतेः । क्वचिन्नावसरं दत्त्वा चिन्तयात्मानमात्मनि" ॥
"ते ब्रह्मलोके तु परान्त्यकाले परामृतात्परिमुच्यन्ति सर्वे" इत्याद्याः श्रुतिस्मृतयः आत्मप्राप्तये यतनशीलमुमुक्षूणां
श्रवणादिसाधनेन परप्राप्तिरित्यत्र प्रमाणभूताः संन्यासिनां नित्यकर्त्तव्यतां बोधयन्तीत्यवगन्तव्यम् ।
कैमुतिकन्यायेन वेदान्तसि द्धान्तादर्शविधिकाण्डनिष्ठानां साध्यतया
वेदान्तश्रवणमनननिदिध्यासनमेव कुर्यादिति नियमविधिरत्रानुसन्धेयः ।
वेदान्तश्रवणव्यतिरिक्तं न कुर्यादितिपरिसंख्याविधिर्वा तदुक्तम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP