प्रथमः स्कन्धः - अथ एकोनविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सूत उवाच

महीपतिस्त्वथ तत्कर्म गर्ह्या विचिन्तयन्नात्मकृतं सुदुर्मनाः ।

अहो मया नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गुढतेजसि ॥१॥

ध्रुवं ततो मे कृतदेवहेलनाद दुरत्ययं व्यसनं नातिदीर्घात ।

तदस्तू कामं त्वघनिष्कृताय मे यथा न कुर्यां पुनरेवमद्धा ॥२॥

अद्यैव राज्यं बलमृद्धकोशं प्रकोपितब्रह्माकुलानलो मे ।

दहत्वभद्रस्य पुननि मेऽभूत पापीयसी धीर्द्विजदेवागोभ्यः ॥३॥

स चिन्तयन्नित्थमथाश्रृणॊद यथा मुनेः सुतोक्तो निऋतिस्तक्षकाख्यः ।

स सधु मेने नचिरेण तक्षका नलं प्रसक्तस्य विरक्तिकारणम ॥४॥

अथो विहयेमममुं च लोकं विमर्शितो हेयतया पुरस्तात ।

कृष्णांड्‌घ्रिसेवामधिमन्यामन उपाविशत प्रायममर्त्यनद्याम ॥५॥

या वै लसच्छ्रीतूलसीविमिश्र कृष्णाड्‌घ्रिरेण्वभ्यधिकाम्भुनेत्री ।

पुनाति लोकानुभ्यत्र सेशान कास्तां न सेवेत मरिष्यमाणः ॥६॥

इति व्यवच्छिद्य स पाण्डवेयः प्रायोपवेशं प्रति विष्णूपद्याम ।

दध्यौ मुकुन्दाड्‌घ्रिमन्न्यभावो मुनिव्रतो मुक्तसमस्तसंगः ॥७॥

तत्रोपजग्मुर्भुवनम पुनानां महानुभावा मुनयः सशिष्याः ।

प्रायेणा तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः ॥८॥

अत्रिर्वसिष्ठश्‍चवनः शरद्व नरिष्ठनेमिर्भुगुरंगिराश्च ।

पराशरो गाधिसुतोऽथराम उतथ्य इन्द्रप्रमदेध्यमवाहौ ॥९॥

मेधातिथिर्देवल आर्ष्टिपेणो भारद्वजो गौतमः पिप्पलदः ।

मैत्रेय और्वः कवषः कुम्भयोनि द्वैंपायनो भगवान्नारदश्च ॥१०॥

अन्ये च देवर्षिह्रह्मार्षिवार्या राजर्षिवर्या अरुणादयश्च ।

नानार्षेयप्रवरान समेता नभ्यर्च्य राजा शिरसा ववन्दे ॥११॥

सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिइकीर्षितं यत ।

विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहितपाणिः ॥१२॥

राजोवाच

अहो वयं धन्यतमा नृपाणाम महत्तमानुग्रहणीयशीलाः ।

राज्ञां कुलं ब्राह्मणपादशौचादु दुराद विसृष्टं बत गर्हाकर्म ॥१३॥

तस्यैव मेऽघसुय परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम ।

निर्वेदमुलो दिवजशापरुपो यत्र प्ररक्तो भयमाशु धत्ते ॥१४॥

तं मोपयातं प्रतियन्तू विप्रा गंगा च देवी धृतचित्त मीशे ।

द्विजोपसृष्टः कुहकस्तक्षणो वा दशत्वलं गायत विष्णूगाथाः ॥१५॥

पुनश्च भुयाद्भगवत्यनन्ते रतिः प्रसंगंश्च तदश्रयेषु ।

महस्यु यां यामुपयामि सृष्टिं मैत्र्यस्तू सर्वत्र नमो द्विजेभ्यः ॥१६॥

इति स्म राजाध्यवसाययुक्तः प्राचीनमुलेषु कुशेषु धीरः ।

उदडमुखो दक्षिणकुल आस्ते । समुद्रपत्‍न्याः स्वसुतन्यस्तभारः ॥१७॥

एवं च त्स्मिन्नरदेवदेवे प्रयोपविष्टे दिवि देवसंघः ।

प्रशस्य भूमौ व्याकिरन प्रसुनै र्मुदा मुहुर्दुन्दुभयश्च नेदुः ॥१८॥

महर्षयो वै समुपागता ये पशस्य साद्वित्यनुम्प्दमानाः ।

ऊचुः प्रजानुग्रहशीलसारा यदुत्पमश्लोकगुणभिरुपम ॥१९॥

नवा इदं राजर्षिवयं चित्रं भवत्सु कॄष्णं समनुव्रतेषु ।

येऽध्यासनं राजकिरीटजुष्ठं सद्यो जहुर्भगवत्पार्श्वकामाः ॥२०॥

सर्वे वयं तावदिहास्महेऽद्य कलेवरं यावदसौ विहाय ।

लोकं परं विरजस्कं विशोकं यास्यत्ययं भागातप्रधानः ॥२१॥

आश्रुत्य तदृषिगणवचः परेक्षित सम मधुच्युद गुरु चाव्यलीकम ।

आभाषतैनानभिनन्द्य युक्तान शुश्रुषमणश्चरितानि विष्णोः ॥२२॥

समागताः सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे ।

नेहाथवामुत्र च कश्चनार्थ ऋते परनुग्रहमात्मशीलम ॥२३॥

ततश्चः वः पृच्छमिमं विपृच्छे विश्रभ्य विप्रा इतिकृत्यतायाम ।

सर्वात्माना म्रियमानैश्च कृत्यं शुद्धं च तत्रामृशताभियुक्ताः ॥२४॥

तत्राभवद्भगवान व्यासपुत्रो यदृच्छया गामटमनोऽनपेक्षः ।

अलक्ष्यलिंगौनिजलाभतूष्टो वृतश्च बालैरवधुतवेषः ॥२५॥

तं द्वयष्टवर्ष सुकुमारपाद करोरुबाह्नंसकपोलगात्रम ।

चार्वायताक्षोन्नसतूल्यकर्ण सुभ्रवाननं कम्बुसुताजकण्ठम ॥२६॥

निगुढजंत्रुं पृथूतूंगवक्षम मावर्तनाभिं वलिवल्गुदरं च ।

दिगंम्बरं वक्तविकीर्णकेशं प्रलम्बबाहुं स्वमरोत्तमाभम ॥२७॥

श्यामं सदापीच्यवयोऽगंलक्ष्म्या स्त्रीणां मनोज्ञं रुचिरस्मितेन ।

प्रत्युत्थितास्ते मुनयः स्वासनेभ्यस्तल्लक्षणज्ञा अपि गुढवर्चवसम ॥२८॥

स विष्णूरातोऽतिथय आगताय तस्मेअई सपर्या शिरसाऽऽजहार ।

ततो निवृत्ता ह्राबुधाः स्त्रियोऽर्भका महासने सोपविवेश पुजितः ॥२९॥

स संवृस्तत्र महान महीयसां व्यरोचतालं भगवान यथेन्दु र्ग्रहर्क्षतारनिकरैः परीतः ॥३०॥

प्रशान्तमासीनमकुण्ठमेधसं मुनिं नृपो भागवतोऽभ्युपेत्य ।

प्रणम्य मूर्धावहितः कृतात्र्जलि र्नत्वा गिरा सूनृतयन्वपृच्छत ॥३१॥

परिक्षिदुवाच

अहो अद्य वयं ब्रह्मण सत्सेव्याः क्षत्रबन्धवः ।

कृपयातिथिरुपेण भवद्भिस्तिर्थकाः कृताः ॥३२॥

येषं संस्मारणात पुंसां सद्यः शुद्धयन्ति वै गृहाः ।

किं पुनर्दर्शनस्पर्शपादशौचासनादिभिः ॥३३॥

सानिध्यात्ते महायोगिन्पातकानि महान्त्यापि ।

सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः ॥३४॥

अपि मे भगवान प्रीतः कृष्णः पाण्डूसुतप्रियः ।

पैतूष्वसेयप्रीत्यर्थं तद्रौत्रस्यात्तबान्धवः ॥३५॥

अन्यथा तेऽव्यक्तगतेदर्शनं नः कथं नृणाम ।

नितरां म्रियमाणानां संसिद्धस्य वनीयसः ॥३६॥

अतः पृच्छमि संसिद्धिं योगिनां परमं गुरुम ।

पुरुशस्येह यत्कार्य म्रियमाणस्य सर्वथा ॥३७॥

यच्छ्रोतव्यमथो जप्यं यत्कर्तव्यं नृभिः प्रभो ।

स्मर्तव्यं भजनीयं वा बुहि यद्वा विपर्ययम ॥३८॥

नुनं भगवतो ब्रह्मान गृहेषु गृहमेधिनाम ।

न लक्ष्यते ह्यावस्थानमपि गोदोहनं क्वचित ॥३९॥

सुत उवाच

एवमाभाषितः पृष्टः स राज्ञा श्‍लक्ष्णया गिरा ।

प्रत्यभाषत धर्मज्ञो भगवान बादरायणिः ॥४०॥

इति श्रीमद्भागवते महपुराणे वैयासिक्यामष्टादशासाहस्रहयां पारमहंस्यां संहिताय़ां प्रथमस्कन्धे सुकागमनं नाम एकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP