प्रथमः स्कन्धः - अथ अष्टमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सुत उवाच

अथ ते सम्परेतानां स्वानमुदकमिच्छताम ।

दातुं सकृष्णा गंगायां पुरस्कृत्य ययुः स्त्रियः ॥१॥

ते निनीयोदकं सर्वे विलस्य च भॄशं पुनः ।

आप्लुता हरिपादाब्जरजः पूतसरिज्जले ॥२॥

तत्रासीन्सं कुरुपतिं धृतराष्ट्र सहानुजम ।

गान्धारी पुत्रशोकार्ता पृथां कृष्णां च माधवः ॥३॥

सान्त्वयामास मुनिभिर्हतबन्धूत्र्छुचार्पितान ।

भूतेषु कालस्य गतिं दर्शयन्नप्रतिक्रियाम ॥४॥

साधायित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम ।

घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः ॥५॥

याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः ।

तद्यशं पावनं दिक्षु शतमन्योरिवातनोत ॥६॥

आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुत ।

द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः ॥७॥

गन्तुं कृतमतिर्ब्रह्नान द्वारकां रथमास्थितः ।

उपलेभेऽभिधावन्तीमुत्तरां भयविह्वलाम ॥८॥

उत्तरोवाच

पाहि पाहि महायोगिन्देवदेव जगत्पते ।

नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम ॥९॥

अभिद्रवति मामीश शरस्तत्पायसो विभो ।

कामं दहतु मं नाश मा मे गर्भो निपात्यताम ॥१०॥

सुत उवाच

उपधार्य वचस्तस्या भगाअन भक्तवत्सलः ।

अपाण्दवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥११॥

तर्ह्रोवाथ मुनिश्रेष्ठ पाण्डवाः पंच सयाकन ।

आत्मनोऽभिमुखाण्दीप्तानालक्ष्यास्त्राण्युपाददुः ॥१२॥

व्यसनं वीक्ष्य तत्तेषामनन्यविषयात्मनम ।

सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः ॥१३॥

अन्तःस्थः सर्व भूतानामात्मा योगेश्वरो हरिः ।

स्वमायाऽऽवृणोद्गर्भावैराट्याः कुरुतन्तवे ॥१४॥

यद्यप्यस्त्र ब्रह्मशिरस्त्व मोघं चाप्रतिक्रियम ।

वैष्णव तेज आसद्य समशाम्यद भृगद्वह ॥१५॥

मा मंश्था ह्योतदाश्चर्य सर्वाश्चर्यामयेऽच्युते ।

य इदं मायया देव्या सृजत्यवति हन्त्तजः ॥१६॥

ब्रह्मतेजोविनिर्मुक्तैरात्मजैः सह कृष्णजा ।

प्रयाणाभिमुखं कृष्णामिदमाह पृथा सती ॥१७॥

कुन्त्युवाच

नमस्ते पुरुषं त्वाऽऽद्यमीश्वरं प्रकृतेः परम ।

अलंक्ष्य सर्वभुतानामन्तर्बहिरवस्थितम ॥१८॥

मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम ।

न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥१९॥

तथा परमहंसानां मुनीनाममलात्मम ।

भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥२०॥

कृष्णाय वासुदेवाय देवकीनन्दनाय च ।

नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥२१॥

नमः पंकजनाभाय नमः पंकजामालिने ।

नमः पंकजनेत्राय नमस्ते पंकजाडघ्रये ॥२२॥

यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता ।

विमोचिताहं सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात ॥२३॥

विषान्महाग्न्रेः पुरुषाददर्शनादसत्सभाया वनवासकृच्छ्रतः ।

मृधे मृधेऽनेकमहारथास्त्रतो द्रौणस्त्रतो द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः ॥२४॥

विपदः सन्तु नः शश्वत्तत्र तत्र जगदगुरो ।

भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम ॥२५॥

जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान ।

नैवार्हत्याभिधातुं वै त्वामाकिंचनगोचरम ॥२६॥

नमोऽकिंचनवित्तया निवृत्तगुणवृत्तये ।

आत्मारामाय शान्ताय कैवल्यपतये नमः ॥२७॥

मन्ये त्वां कालमीशानमनादिनिधनं विभुम ।

समं चरन्तं सर्वत्र भुतांना यन्मिथः कलिः ॥२८॥

न वेद कश्चिद्भगवंश्चिकीर्षितं तवेहमानस्य नृणाविडम्बनम ।

न यस्य कश्चिद्दयितोऽस्ति कर्हिचिद द्वेष्यश्च यस्मिन विषमा मतिर्नृणाम ॥२९॥

जन्म कर्म च विश्वात्मन्नजस्याकर्तुरात्मनः ।

तिर्यंनृषिषु यादःसु तदत्यन्तविडम्बनम ॥३०॥

गोप्यददे त्वयि कृतागासि दाम तावद या ते दशाश्रुकलिलाज्जनअसम्भ्रमाक्षम ।

वक्त्रं नीनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्विभेति ॥३१॥

केचिदहुरजं जातं पुण्यश्‍लकस्य कीर्तये ।

यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम ॥३२॥

अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात ।

अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम ॥३३॥

भरावतारणायान्ये भुवो नाव इवोदधौ ।

सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः ॥३४॥

भवेऽस्मिन क्लिश्यमानानामविद्याकामकर्मभिः ।

श्रवणस्मरणार्हाणि करिष्यन्निति केचन ॥३५॥

श्रृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः ।

त एव पश्‍यन्त्यचिरेण तावकं भवप्रवहोपरमं पदाम्बुजम ॥३६॥

अप्यद्य नस्त्वं स्ककृतेहित प्रभो जिहाससि स्वित्सुहृदोऽनुजीविनः ।

येषां न चान्यद्भवतः पदाम्बुजात परायणं राजसु योजितांहसाम ॥३७॥

के वय नामरुपाभ्यां यदुभिः सह पाण्डवाः ।

भवतोऽदर्श्ब यर्हि हृषीकाणामिवेशितुः ॥३८॥

नेयं शोभिष्यते तत्र यथेदानीं गदाधन ।

त्वप्तदैरंकिता भाति स्वलक्षणविलक्षितैः ॥३९॥

इमे जनपदः स्वृद्धाः सुपक्वौषधिवीरुधः ।

वनाद्रिनद्युदन्वन्तो ह्रोधन्ते तव वीक्षितैः ॥४०॥

अथ विश्वेश विश्वात्मन विश्वमूर्ते स्वकेषु मे ।

स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥४१॥

त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत ।

रतिमुद्वहतादद्धा गंगेवौद्यमुदन्वति ॥४२॥

श्रीकृष्ण कृष्णसख वृष्णयृषभावनिध्रुगराजन्यवंशदहनानपवर्गवीर्य ।

गोविन्द गोद्विजसुरर्तिहरावतार योगेश्वराखिलगुरो भगवन्नमस्ते ॥४३॥

सूत उवाच

पृथयेत्थं कलपदैह परिणुताखिलोदयः ।

मन्दं जहास वैकुण्ठो मोहयन्निव मायया ॥४४॥

अथ विश्वेश विश्वात्मन विश्वमुर्ते स्वकेषु मे ।

स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥४१॥

त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत ।

रतिमुद्वहतादद्धा गंगेवौधमुदन्वति ॥४२॥

श्रीकृष्ण कृष्णसख वृष्णयृषभावनिध्रुग राजन्यवंशदहनानपवर्गवीर्य ।

गोविन्द गोद्विजसुरार्तिहरवतार योगेश्वराखिलगुरो भगवन्नमस्ते ॥४३॥

सुत उवाच पृथयेत्थं कलपदैह परिणुताखिलोदयः ।

मन्दं जहास वैकुण्ठो मोहयन्निव मायया ॥४४॥

तां बाढमित्युपामन्त्र्या प्रविश्य गजसाह्वयम ।

स्त्रियश्च स्वपूरं यास्यन प्रेम्णा राज्ञा निवारितः ॥४५॥

व्यासाद्यैरीश्चरेहाज्ञैः कृष्णेनाद्भूकर्मणा ।

प्रबोधितोऽपीतिहासैर्नबुध्यत शुचार्पितः ॥४६॥

आह रजा धर्मसुतश्चिन्तयन सुह्रदां वधम ।

प्राकॄते नात्मना विप्राः स्नेहमोहवंश गतः ॥४७॥

अहो मे पश्यतज्ञानं हृदि रूढं दुरात्मनः ।

पारक्यस्यैव देहस्य बह्वयो मेऽक्षौहिणीर्हताः ॥४८॥

बालद्विजसुहृन्मित्र पितृभ्रातृगुरुद्रुहः ।

न मे स्यान्निरयान्मोक्षी ह्यापि वर्षायुतायुतैः ॥४९॥

नैनो राज्ञः प्रजाभर्तुधर्मयुद्धे वधो द्विषाम ।

इति मे न तु बोधाय कल्पते शासनं वचः ॥५०॥

स्त्रीणां मद्धतबन्धुंना द्रोहो योऽसाविहोत्थितः ।

कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम ॥५१॥

यथा पंकेन पंकाम्भः सुरया वा सुराकृतम ।

भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुमर्हति ॥५२॥

इति श्रीमद्धागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे कृन्तीस्तुतिर्युष्ठिरानुतापो नामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP