फलदीपिकाः - दशमोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


कलत्र भव शुभाधिपयुतेक्षिते सुतकलत्रभे लग्नतो विधोरपि तयोः शुभं त्वितरथान सिद्धिस्तयोः ।

सिताव्द्ययसुखाष्टगैः खरखगैरसन्नध्यगे सितेऽप्यथ शुभेतरेक्षितयुते च जायावधः ॥१॥

दारेशे सुतगे प्रणष्टवनितोऽपुत्रोऽथवा धीश्वरो द्यूने वा निधनेश्श्वरोऽपि कुरुते पत्नीविनाशं ध्रुवम् ।

क्षीणेन्दौ सुतगे व्ययास्ततनुगैः पापैरदारात्मजः स्त्रीसंगाद्धननाशनं मदगयाः स्वर्भनुभान्वोर्वदेत् ॥२॥

शुक्रे दृश्चकगे मदे मृतवधूः कामे वृषस्थे बुधे स्त्रीनाशस्त्वथ नीचगे सुरगुरौ द्यूनाधिरुढे तथा ।

जामित्रे भुषगे शनौ सति तथा भौमेऽथवा स्त्रीमृति- श्चन्द्रक्षेत्रगयोर्मदेऽर्किकुजयोः पत्नी सति शोभना ॥३॥

अस्ते वास्तपतावसद्ग्रहयुते दृष्टेऽप्यसन्मध्यगे नीचारातिगृहेऽर्ककान्त्यभिहते ब्रूयात्कलत्रच्युतिम् ।

कमे वा सुतभाग्ययोर्विकलदारोऽसौ सपापे भृगौ शुक्रे वा कुजमन्दवर्गसहिते दृष्टे परस्त्रीरतः ॥४॥

भौमार्क्यस्ते भॄगुजशशिनोर्दाहीनोऽसुतो वा क्लीबेऽस्ते वा भवति भवगौ द्वौ ग्रहौ स्त्रीद्वयं स्यात् ।

द्वन्द्वर्क्षाशे मदपतिसितौ तस्य जायाद्वयं स्यात् ताम्यां युक्तैर्गगननिलयैर्दारसंख्यां वदन्तु ॥५॥

स्त्रीसंख्यां मदगैर्ग्रहैर्मृर्तिमसत्खेटैश्च सब्धिः स्थिती द्यूनेशे सबले शुभे सति वधुः साध्वी सुपुत्रान्विता ।

पापोऽपि स्वगृहं गतः शुभकरः पत्न्याश्चकामस्थिता हित्वा षड्व्ययरन्ध्रपान्मदनगाः सौम्यास्तु सौख्यावहाः ॥६॥

भार्यानाशस्त्वशुभसहितौ वीक्षितौ वार्थकामौ तत्र प्राहुस्त्वशुभफलदां क्रूरदृष्टि विशेषात् ।

एवं पत्न्या अपि सति मदे चाष्मे वास्ति दोषः सौम्यैर्दृष्टे सति शुभयुते दंपती भाग्यवन्तौ ॥७॥

चन्द्रे समन्दे मदगे पुन्रभूः पतिर्भवेद्वाप्यसुतो विदारः ।

नीचारिभस्थैरशुभैर्मदे स्त्री- पुंसोर्मृतिः स्यान्निधने धने वा ॥८॥

लग्नात्कलत्रभवने समराशिसंज्ञे भावाधिपेऽपि च तथैव गतेऽसुरेड्ये ।

सूर्याभितप्तरहिते सुतदारनाथे वीर्यन्विते तु जननं ससुतं कलत्रं ॥९॥

कुटुम्बदारव्ययराशिनाथा जीवेक्षिताः कोणचतुष्टयस्थाः ।

दारेश्चराद्वित्तकलत्रलाभे सौम्याः कलत्रं ससुतं सुखाढ्यम् ॥१०॥

लग्नास्तनाथस्थितभांशकोणे नीचोच्चभे स्त्रीजननं च पत्युः ।

चन्द्राष्टवर्गेधिककिन्दुराशौ कलत्रजन्मेति तथा धवस्य ॥११॥

कामस्थकामाधिप्भार्गवाना मृक्षं दिशं शंसति तस्य पत्न्याः ।

शुक्रोऽस्तपो वा नतुनाथभांश- त्रिकोणमायाति तदा विवाहः ॥१२॥

कलत्रसंस्थस्य कलत्रदृष्टे दर्शागमेवाथ कलत्रपस्य ।

यदा विलग्नाधिपतिः प्रयाति कलत्रभं तत्र कलत्रलाभः ॥१३॥

कलत्रनाथस्थितभांशकेशयोः सितक्षपानायकयोर्बलीयसः ।

दशागमे द्यूनपयुक्तभांशक- लत्रिकोणगे देवगुरौ करग्रहः ॥१४॥

कलत्रनाथे रिपुनीचसंस्थे मूढेऽथवा पापनिरीक्षिते वा कलत्रभे पापयुतेऽथ दृष्टे कलत्रहानी प्रवदन्ति सन्तः ॥१५॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP