फलदीपिकाः - षष्टोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


योगाध्याय रुचकभद्रकहंसकमालवाः सशशका इति पञ्च च कीर्तिताः ।

स्वभवनोच्चगतेषु चतुष्टये क्षितिसुतादिषु तान् क्रमशो वदेत् ॥१॥

दीर्घास्यो बहुसाहसाप्तविभवः शूरोऽरिहन्ता बली गार्विष्टो रुचके प्रतीतगुणवान् सनापतिर्जित्वरः ।

आयुष्मान् सकुशाग्रबुद्धिरमलो विद्वज्जनश्लाधितो भूपो भद्रकयोगजोऽतिविभवश्चास्थानकोलाहलः ॥२॥

हंसे सद्भिरभ्रष्टुतः क्षितिपतिः शङ्खब्जमत्स्याङ्कुशै- श्चिह्नैः पादकराङ्कितः शुभवपुर्मृष्टान्नभुग्धार्मकः ।

पुष्टाङ्गो धृतिमान्धनी सुतवधूभाग्यान्वितो वर्धनो मालव्ये सुखभुक्सुवाहनयशा विद्वान्प्रसन्नेन्द्रियः ॥३॥

शस्तः सर्वजनैः सुभृत्यबलवान् ग्रामाधिपो वा नृपो दुर्वृत्तः शशयोगजोऽन्यवनितावित्तः सौख्यवान् ।

लग्नेन्द्वोरपि योगपञ्चकमिदं सान्त्राज्यसिद्धिप्रदं तेष्वेकादिषु भाग्यवान् नृपसमो राजा नृपेन्द्रोऽधिकः ॥४॥

विधोस्तु सुनफानफाधुरुधुराः स्वरिःफोभय- स्थितैर्वंरविभिर्ग्रहैरितरथा तु केमद्रुमः ।

हिमत्विषि चतुष्टये ग्रहयुतेऽथ केमद्रुमो न हीति कथितोऽथवा हिमकराद्ग्रहैः केन्द्रगैः ॥५॥

स्वयमाधिगतवित्तः पार्थिवस्तत्समो वा भवति हि सुनफायां धीधनख्यातिमांश्च ।

प्रभुरगदशरीरः शीलवान् ख्यातकीर्ति- र्विषयसुखसुवेषो निर्वृतश्चानफायाम् ॥६॥

उत्पन्नभोगसुखभाग्धनवाहनाढ्य- स्त्यागान्वितो धुरुधुराप्रभवः सभृत्यः ।

केमद्रुमे मलिनदुःखितनीचनिःस्वाः प्रेष्याः खलाश्च नृपतेरपि वंशजाताः ॥७॥

हित्वेन्दुं शुभशुभसिवेवास्युभयचर्याख्याः स्वरिःफोभय- स्थानस्थैः सवितुः शुभैः स्युरशुभैस्ते पपसंज्ञाः स्मृताः ।

सत्पार्श्वे शुभकर्तरीत्युदयभे पापेस्तु पापाह्वयो लग्नाद्वित्तगतैः शुभैस्तु सुशुभो योगो न पापेक्षितैः ॥८॥

जातः स्यात् सुभगः सुखी गुणनिधिर्धीरो नृपो धार्मिको विख्यातः सकलप्रियोऽतिशुभगो दाता महीशप्रियः ।

चार्वङ्गः प्रियवाक्प्रपञ्चरसिको वाग्मी यशस्वी धनी विद्यादत्र सुवेसिवास्युभयचर्यख्येषु पादक्रमात् ॥९॥

अन्यायाज्जननिन्दको हतरुचिर्हीनप्रियो दुर्जनो- मायावी परनिन्दकः खलयुतो दुर्वृत्तशास्त्राधिकः ।

लोके स्यादपकीर्तिदुःखितमना विद्यार्थभाग्यैश्च्युतो जातश्चाशुभवेसिवास्युभयचर्यख्येषु पादक्रमात् ॥१०॥

जैवातृको विभयरोगरिपुः उखी स्या- दाढ्यः श्रिया च शुभकर्तरियोग जातः ।

निःस्वोऽशुचिर्विसुखदारसुतोऽङ्गहीनः स्यात्पापकर्तरिभवोऽचिरमायुरेति ॥११॥

आचारवान् धर्मम्तिः प्रसन्नः सौभाग्यवान् पार्थिवमाननीयः ।

मृदुस्वभावः स्मितभाषणश्च धनी भवेच्चामलयोगजातः ॥१२॥

सुशुभे शुभकर्तर्यां वेस्यादौ सुनभादिवत् । शुभैः क्रमात्फलं ज्ञेयं विपरीतंअसद्ग्रहैः ॥१३॥

ओजेष्वर्केन्दुलग्नान्यजनि दिवि पुमंश्चेन्महाभाग्ययोगः स्त्रीणान्तद्व्यत्ययेस्याच्छशिनि सुरगुरोः केन्द्रगे केसरीति ।

जीवन्त्याष्टरिसंस्थे शशिनि तु शकटः केन्द्रगे नास्ति लग्ना- च्चन्द्रे केन्द्रादिगेऽर्कादधमसमवरिष्ठाख्ययोगाः प्रसिद्धः ॥१४॥

महाभग्ये जातः सकलनयनानन्दजनको वदान्यो विख्यातः क्षितिपतिरशीत्यायुरमलः ।

वधूनां योगेऽस्मिन् सति धनसुमाङ्गल्यसहिता चिरं पुत्रैः पौत्रैः शुभमुपगता सा सुचरिता ॥१५॥

केसरीव रिपुवर्गतिहन्ता प्रौढवाक् सदसि राजसवृत्तः ।

दीर्घजीव्यतियशाः पटिबुद्धिस्तेजसा जयति केसरियोगे ॥१६॥

क्वचित्क्वचिद्भाग्यपरिच्युतः सन्पुनः पुनः सर्वमुपैति भाग्यम् ।

लोकेऽप्रसिद्धोऽपरिहार्यमन्तः शल्यं प्रपन्नः शकटेऽतिःउखी ॥१७॥

कष्टमध्यमवराह्वययोगे द्रव्यवाहनयशः सुखसंपत् ।

ज्ञानधीविनय नैपुणविद्यात्यागभोगजफलान्यपि तद्वत् ॥१८॥

चन्द्राद्वा वसुमांस्तथोपचयगैर्लग्नात्समस्तैः शुभै- श्चन्द्राव्द्योम्न्य्मलाह्वयः शुभकगैर्योगो विलग्नादपि ।

जन्मेशे सहिते विलग्नपतिना केन्द्रेऽधिमित्रर्क्षगे लग्नं पश्यति कश्चिदत्र बलवान्य्योगो भवेत्पुष्कलः ॥१९॥

तिष्ठेयुः स्वगृहे सदा वसुमति द्रव्याण्यनल्पान्यपि क्ष्मेशः स्यादमले धनी सुतयशः संपद्युतो नीतिमान् ।

श्रीमान् पुष्कलयोगजो नृपवरैः संमानितो विश्रुतः स्वाकल्पाम्बरभूषितः शुभवचाः सर्वोत्तमः स्यात्प्रभुः ॥२०॥

सर्वे पञ्चसु षट्सु सप्तसु शुभा मालाश्च पङ्क्त्या स्थिता यद्येवं मृतिषद्व्ययादिषुगृहेष्वत्राशुभाख्याः स्मृताः ।

स्वर्क्षोच्चे यदि कोणकण्टकयुतौ भाग्येशशुक्रावुभौ लक्ष्म्याख्योऽथ तथाविधे हिमकरे गौरीति जिवेक्षिते ॥२१॥

जनाधिकारी क्षितिपालशस्तो भोगी प्रदाता परकार्यकर्ता ।

बन्धुप्रियः सत्सुतदारयुक्तोंधिरः सुमालाह्वययोगजातः ॥२२॥

कुमार्गयुक्तोऽशुभमालिकाख्ये दुःखी परेषां वधकृत् कृतघ्नः ।

स्यात्कातरो भूसुरभक्तिहोनो लोकाभिशप्तः कलहप्रियः स्यात् ॥२३॥

नित्यं मङ्गलशील्या वनितया क्रीडत्यरोगी धनी तेजस्वी स्वजनान् सुरक्षति महालक्ष्मीप्रसादालयः ।

श्रेष्ठान्दोलिकया प्रयाति तुरगस्तम्बेरमध्यासितो लोकानन्दकरो महीपतिवरो दाता च लक्ष्मीभवः ॥२४॥

सुन्दरगात्रः श्लाघितगोत्रः पार्थिवमित्रः सद्गुणपुत्रः ।

पङ्खजवक्त्रः संस्तुतर्जत्रो राजति गौरीयोगसमुत्थः ॥२५॥

शुक्रवाक्पतिसुधाकरात्मजैः केन्द्रकोणसहितैर्द्वितीयगैः ।

स्वोच्चमित्रभवनेषु वाक्पतौ वीर्यगे सति सरस्वतीरिता ॥२६॥

धीम न्नाटकगद्यपद्यगणनालण्कारशास्त्रेष्वयं निष्णातः कविताप्रबन्धरचनाशास्त्रार्थपारंगतः ।

कीर्त्याकान्तजगत्त्रयोऽतिधनिको दारात्मजैरन्वितः स्यात् सारस्वतयोगजो नृपवरैः संपूजितो भाग्यवान् ॥२७॥

लग्नाधीश्वरभास्करामृतकराः केन्द्रत्रिकोणाश्रिताः स्वोच्चस्वर्क्षसुहृद्गृहानुपगताः श्रीकण्ठयोगो भवेत् ।

तद्वद्भार्गवभाग्यनाथशशिजाः श्रीनाथयोगस्तथा वागीशात्मपसूर्यजा यादि तदा वैरिञ्चियोगस्ततः ॥२८॥

रुद्राक्षाभरणो विभूतिधवलच्छायो महात्मा शिवं ध्यायत्यात्मनि सन्ततं सुनियमः शैवव्रते दीछितः ।

साधूनामुपकारकः परमतेष्वेव नसूयो भवेत् तेजस्वी शिवपूजया प्रमुदितः श्रीकण्ठयोगोद्भवः ॥२९॥

लक्ष्मीवान् सरसोक्तिचाटुनिपुणो नारायणाङ्काण्कितः तन्नामाङ्कितहृद्यपद्यमनिशं संकीर्तयन् सज्जनेः ।

तद्भक्तापचितौ प्रसन्नवदनः सत्पुत्रदारान्वितः सर्वेषं नयनप्रियोऽतिसुभगः श्रीनाथयोगोद्भवः ॥३०॥

ब्रह्म्ज्ञानपरायणो बहुमतिर्वेदप्रधानो गुणी हृष्टो वैदिकमार्गतो न चलति प्रख्यातशिष्यव्रजः ।

सौम्योक्तिर्बहुवित्तदारतनयः सद्भ्रह्मतेजोज्वलन्दी- र्घयुर्क्जितेन्द्रियो नतनृपो वैरिञ्चियोगोद्भवः ॥३१॥

अन्योन्यं भवनस्थयोर्विहगयोर्लग्नादिरिह्फान्तकं भावाधीश्वर्योः क्रमेण कथिताः षट्षष्टियोगा जनैः ।

त्रिशद्दैन्यमुदीरितं व्ययरिपुच्छिद्रादिनाथोत्थिता- स्त्वष्टौ शौर्यपतेः खला निगदिताः शेषा महाख्याः स्मृताः ॥३२॥

मूर्खः स्यादपवादको दुरितकृन्नित्यं सपत्नार्दितः क्रूरोक्तिः किलदैन्यजश्चलमतिर्विच्छिन्नकार्योद्यमः ।

उद्वृत्तश्च खले कदाचिदखिलं भाग्यं लभेताखिलं सौम्योक्त्तिश्च कदाचिदेवमशुभं दारिद्र्यदुःखदिकम् ॥३३॥

श्रीकटक्षनिलयः प्रभुराढ्यश्चित्रवस्त्रकनकाभरणश्च ।

पर्थिवाप्तबहुमानरसमाज्ञो यानवित्तसुतवांश्च महाख्ये ॥३४॥

लग्नाधिपाप्तभपतिस्थितराशिनाथः स्वोच्चस्वभेशु यदि कोणचतुष्टयस्थः ।

योगःस कहल इति प्रथितोऽथत्तद्वत् लग्नाधिपाप्तभप्तिर्यदि पर्वताख्यः ॥३५॥

वार्द्धिष्णुरार्यः सुमतिः प्रसन्नः क्षेमङ्करः काहलजो नृमान्यः ।

स्थिरार्यसौख्यः स्थिरकार्यकर्त्ता क्षितीश्वरः पर्वतयोगजातः ॥३६॥

धर्मकर्मभवनाधिपती द्वौ संयुतौ महितभावगतौ ।

राजयोग इति तद्वदिह स्यात् केन्द्रकोणयुतिर्यति शङ्खः ॥३७॥

भेरीशङ्खप्रणाद्रैर्धृतमृदुपटिकाजातवृत्ततपत्रो हस्त्यश्वान्दोलिकाद्यैः सह मगधकुतप्रस्तुतिर्भूमिपालः ।

नानारूपोहारस्फुरितकरयुतैः प्रार्थितः सज्जनैः स्याद्राजा स्याक्छङ्खयोगे बहुवरवनिताभोगसम्पत्तिपूर्णः ॥३८॥

संख्यायोगाः सप्तसप्तर्क्षसंस्थैरेकापायाद्वल्लकीदामपाशम् ।

केदाराख्यः शूलयोगो युगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय ॥३९॥

वीणायोगे नृत्तगीतप्रियोऽर्थी दाम्नि त्यागीभूतिश्चोपकारी ।

पाशे भोगी सार्थसच्छीलबन्धुः केदाराख्ये श्रीकृषिक्षेत्रेयुक्तः ॥४०॥

शूले हिंस्त्रः क्रोधशीलो दरिद्रः पाषण्डी स्याद् द्रव्यहीनो युगाख्ये ।

निस्वः पापी म्लेच्छयुक्तः कुशिल्पी गोले जातश्चालसोऽल्पायुरेव ॥४१॥

सौम्यैरिन्दोर्द्यूनषड्रन्ध्रसंस्थैस्तद्वल्लग्नात्संस्थितैर्वाधियोगः ।

नेता मन्त्री भूपतिः स्यात्क्रमेण ख्यातः श्रिमान्दीर्घजीवी मनस्वी ॥४२॥

अधियोगभवो नरेश्वंरः स्थिरसंपद्बहुबन्धुपोषकः ।

अमुना रिपवः पराजिताह्चिरमायुर्लभते प्रसिद्धताम् ॥४३॥

भावैः सौम्ययुतेक्षितैस्तदधिपैः सुस्थानगैर्भास्वरैः स्वोच्चस्वर्क्षगतैर्विलग्नभवनाद्योगाः क्रमाद्द्वादश ।

संज्ञाश्चामरधेनुशौर्यजलधिच्छत्रास्त्रक मासुरा- भाग्यख्यातिसुपारिजातमुसलास्तज्ज्ञैर्यथा कीर्तिताः ॥४४॥

प्रत्यहं व्रजति वृदिमुदग्रं शुक्लचन्द्र इव शोभनशीलः ।

कीर्तिमान् जनपतिश्चिरजीवी श्रीनिधिर्भवति चामरजातः ॥४५॥

सान्नपान्नविभवोऽखिलविद्या पुष्कलोधिककुटुम्बविभूतिः ।

हेमरत्नधनधान्यसंरिद्धो राजराज इव राजति धेनौ ॥४६॥

कीर्तिमद्भिरनुजैरभिष्टुतो लालितो महितविक्रमयुक्तः ।

शौर्यजो भवति राम इवासौ राजकार्यनिरतोऽतियशस्वी ॥४७॥

गोसंपद्धनधान्य्शोभिसदनं बन्धुप्रपुर्णं वर- स्त्रीरत्नाम्बरभुषणानि महितस्थानं च सर्वोत्तमम् ।

प्राप्नोत्यम्बुहियोगजः स्थिरसुखो हस्त्यश्वयानादिगो राजेड्यो द्विजदेवकार्यनिरतः कूपप्रपाकृत्पथि ॥४८॥

सुसंसारसौभाग्यसन्तानलक्ष्मी निवासो यशस्वी शुभाषी मनीषी ।

अमात्यो महीशस्य पूज्यो धनाढ्यः स्फुरत्तीक्ष्णबुद्धिर्भवेच्छत्रयोगे ॥४९॥

शत्रून् बलिष्ठान् बलवन्निगृह्य क्रूरप्रव्त्त्या सहितोऽभिमानी ।

व्रणङ्कितङ्गश्च विवादकारी स्यादस्त्रयोगे दृढगात्रयुक्तः ॥५०॥

परदारपराङ्मुखो भवेद्वरदारात्मजबन्धुसंश्रितः ।

जनकादधिकः शुभैर्गुणैर्महनीयां श्रियमेति कामजः ॥५१॥

हन्त्यन्यकार्यं पिशुनः स्वकार्यपरो दरिद्रश्च दुराग्रही स्यात् ।

स्वयम्कृतानर्थपरंपरार्तः कुकर्मकृच्चासुरयोगजातः ॥५२॥

चञ्चच्चामरवाद्यघोषनिबिडामान्दोलिकां शाश्वती लक्ष्मी प्राप्य महाजनैः कृतनतिः स्याद्धर्ममर्गे स्थितः ।

प्रीणात्येष पितॄन् सुरान्द्विजगणांस्तत्तत्प्रियैः पूजनैः स्वाचारः स्वकुलोद्वहः सुहृदयः स्याद्भाग्ययोगोद्भवः ॥५३॥

सत्क्रियां सकललोकसंमतामाचरन्नवति सज्जन्नान्नृपः ।

पुत्रमित्रधनदारभाग्यवान् ख्यातिजो भवति लोकविश्रुतः ॥५४॥

नित्यमङ्गलयुतः पृथिवीशः संचितार्थनिचयः सुकुटुम्बी ।

सत्कथाश्रवणभक्त्रभिज्ञो पारिजातजननः शिवतातिः ॥५५॥

कृच्छ्रलब्धधनवान् पिरभूतो लोलसंपदुचितव्ययशीलः ।

स्वर्गमेव लभऽन्तेत्यदशायां जाल्मको मुसलजश्चपलश्च ॥५६॥

दुःस्थैर्भावगृहेश्वरैरशुभसंयुक्तेक्षितैर्वा क्रमा- द्भावैः स्युस्त्ववयोगनिःस्वमृतयः प्रोक्ताः कुहूः पामरः ।

हर्षो दुष्कृतिरित्यथापि सरलो निर्भाग्यदुर्योगकौ योगा द्वादश ते दरिद्र विमले प्रोक्ताविपश्चिज्जनैः ॥५७॥

अप्रसिद्धिरतिदुःसहदैन्यं स्वल्पमायुरवमानमसद्भिः ।

संयुतः कुचरितः कुतनुः स्याच्चञ्चलस्थितिरिहाप्यवयोगे ॥५८॥

सुवचन्यशून्यो विफलकुटुम्बः कुजनसमाजः कुदशनचक्षुः ।

मतिसुतविद्या विभवविहिनो रिपुहृतवित्तः प्रभवति निःस्वे ॥५९॥

अरिपरिभूतः सहजविहीनो मनसिविलज्जो हतबलवित्तः ।

अनुचितकर्मश्रमपरिखिन्नो विकृतिगुणः स्यादिति मृतियोगे ॥६०॥

मातृवाहनसुहृत्सुखभूषबन्धुर्भिविरहितः स्थितिशून्यः ।

स्थानमाश्रितमनेन हनं स्यात् कुस्त्रियामभिरतः कुहुयोगे ॥६१॥

दुःखजीव्यनृतवागविवेकी वञ्चको मृतसुतोऽप्यनपत्यः ।

नास्तिकोऽल्पकुजनं भजतेऽसौ घस्मरो भवति पामरयोगे ॥६२॥

सुखभोगभाग्यदृढगात्रसंयुतो निहताहितो भवति पापभीरुकः ।

प्रथितप्रधानजनवल्लभो धनद्युतिमित्रकीर्तिसुतवांश्चै हर्षजः ॥६३॥

स्वपत्नीवियोगं परस्त्रीरतीच्छा दुरालोकमध्वानसंचारवृतिः ।

प्रमेहादिगुह्यार्तिमुर्वीशपीडां वदेद्दुष्कृतौ बन्धुधिक्कारशोकम् ॥६४॥

दीर्घयुष्मान् दृढमतिरभयः श्रीमान्विद्यासुतधनसहितः ।

सिद्धारम्भो जितरिपुरमलो विख्याताख्यः प्रभवति सरले ॥६५॥

पित्रार्जितक्षेत्रेगृहादिनाशकृत् साधून् गुरून्निन्दति धर्मवर्जितः ।

प्रत्मातिजीर्णम्बरधृच्च दुर्गतो निर्भाग्ययोगे बहुदुःखभाजनम् ॥६६॥

शरीरप्रयासैः कृतं कर्म यत्तत् व्रजेन्निष्फलत्वं लघुत्वं जनेषु ।

जनद्रोहकारी स्वकुर्क्षिभरिः स्यात् अजस्रं प्रवासी च दुर्योगजातः ॥६७॥

ऋणग्रस्त उग्रो दरिद्राग्रगण्यो भवेत्कर्णरोगी च सौभात्रहीनः ।

अकार्यप्रवृत्तो रसाभासवादी परप्रेष्यकः स्याद्दरिद्राख्ययोगे ॥६८॥

किञ्चिद्व्ययो भूरिधनाभिवृद्धिं प्रयात्ययं सर्वजनानुकूल्यम् ।

सुखी स्वतन्त्रो महनीयवृत्ति गुर्णैः प्रतीतो विमलोद्भवः स्यात् ॥६९॥

छिद्रारिव्ययनायकाः प्रबलगाःकेन्द्रन्त्रिकोणाश्रिताः लग्नव्योमचतुर्थभाग्यपतयः षड्रन्ध्ररिःफस्थिताः ।

निर्वीर्या विगतप्रभा याद तदा दुर्योग एव स्मृत- स्तद्व्यस्ते सति योगवान्धनपतिर्भूपः सुखी धार्मिकः ॥७०॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP