फलदीपिकाः - सप्तमोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


राजयोग त्र्याद्यैह् खेटैः स्वोच्चगैः केन्द्रसंस्तहिः स्वर्क्षस्थैर्वा भूपतिः स्यात्प्रसिद्धिः ।

पञ्चाद्यैस्तैरन्यवंशप्रसूतोऽप्युर्वीनाथो वारणाश्वन्घयुक्तः ॥१॥

भूपः स्युर्नृपवंशजास्तु यदि दुर्योगे न जातास्तथा ह्यन्तार्धिर्नहि चेत्कराद्दिनकराज्जानाः स्फुरन्त्येव ते ।

त्र्याद्यैः केन्द्रगतैः स्वभोच्चसहितैर्भूपोद्भवाः पार्थिवाः मर्त्यस्त्वन्यकुलोद्भवाः क्षितिपतेस्तुल्याः कदाचिन्नृपाः ॥२॥

यद्येकोऽपि विराजितंशुनिकरः सुस्थानगो वक्रगो नीचस्थोऽपि करोति भूपसदृशं द्वौ व त्रयो वा ग्रहाः ।

एवं चेज्जनयन्ति भूपतिनमी शस्तांशराशिस्थिता स्तद्वच्चेद्वहवो नृपं समकुटच्छत्रोल्लसच्चामरम् ॥३॥

द्वौ वा त्र्याद्या दिग्बलयुक्ता यदिजातः क्ष्माभृद्वंशे भूमिपतिः स्याज्जयशीलः ।

हित्वा मन्दं पञ्चखगा दिग्बलयुक्ता- श्चत्वारो वा भूपतिरन्यान्वयजोऽपि ॥४॥

गणोत्तमे लग्ननवांशकोद्गमे निशाकरश्चापि गणोत्तमेऽपि वा ।

चतुर्ग्रहैश्चन्द्रविर्वनितैस्तदा निरीक्षितः स्यादधमोद्भवो नृपः ॥५॥

विलग्नेशः केन्द्रे यदि तपसि वर्गोत्तमगतः स्वतुङ्गे स्वर्क्षे वा गुरुपतिरपि स्याद्यदि तथा ।

गजस्खन्धे कार्तस्वरकृतविमानेऽतिसुषमे । सुखासीनं भूपं जनयति लसच्चामरयुगम् ॥६॥

निषादमपि पार्थिवं जनयतीन्दुरुच्चस्वभव- स्थितग्रहनिरीक्षितो धवलकाम्तिजाल्लोज्ज्वलः ।

विहाय तनुभं कलास्फुरितपूर्णकान्तिः शशी चतुष्टयगतो नृपं जनयति द्विपाश्वान्वितम् ॥७॥

अश्विन्यामुदयगतो भृगुर्ग्रहेन्द्रै र्दृष्टश्चेज्जनयति भूपतिं जितारिम् ।

नीचार्योर्गृहमहपहाय वित्तसंस्थो लग्नेशः सह कविना बही च भूपम् ॥८॥

भौमश्चेदजहरिचापलग्नसंस्थः पृथ्वीशं कलयति मित्रखेटदृष्टः ।

कर्मेशो नवमगतश्च भाग्यनाथो मध्यस्थो भवति नृपो जनैः प्रशस्तः ॥९॥

चापार्द्धे भगवान् सहस्रकिरणस्तत्रैव ताराधिपो लग्ने भानुसुतेऽतिवीर्यसहितः स्वोच्चे च भूनन्दनः ।

यद्येवं भवति क्षितेरधिपतिः संश्रुत्य दूरं भयात् त्रस्ता एव नमन्ति तस्य रिपवो दग्धाः प्रतापाग्निना ॥१०॥

सुधामृणालोपमविम्बशोभितः शशी नवांशे नलिनीप्रियस्य ।

यदि क्षितीशो बहुहस्तिपूर्णः शुभाश्च केन्द्रेषु न पापयुक्ताः ॥११॥

नीचारिवर्गरहितैर्विहगैस्त्रिभिस्तु स्वांशोपगैर्बलयुतैः शुभदृष्टिजुष्टैः ।

गोक्षीरशङ्खधवलोमृगलाञ्ष्छनश्च स्याद्यस्य जन्मनि स भूमिपतिर्जितारिः ॥१२॥

कुमुदगहनबन्धुं श्रेष्ठमंशं प्रपन्नं यदि बलसमुपेतः पश्यति व्योमचारी ।

उदयभवनसंस्थः पापसंज्ञो न चैवं भवति मनुजनाथः सर्वभौमः सुदेहः ॥१३॥

जिवो बुधो भृगुसुतोऽथ निशाकरो वा धर्मे विशुद्धतनवः स्फुटरश्मिजालाः ।

मित्रैर्निरीक्षितयुता यदि सूतिकाले कुर्वन्ति देवसदृशं नृपातिं महान्तम् ॥१४॥

शुक्रेड्यौ सवितुः शिशुस्तिमियुगे स्वोच्चे च पूर्णः शशी दृष्टस्तीब्रविलोचनेन दिनकृन्मेषोदयेऽसौ नृपः ।

सेनायाश्चलनेन रेणुपटलैर्यस्य प्रविष्टे रवा- वस्तभ्रान्तिसमाकुला कमलिनी संकोचमागच्छति ॥१५॥

नीचारिस्थैर्भवभवनगैः पष्ठदुश्चिक्यगैर्वा सौम्यैः स्वोच्चं परमुपगतैर्निर्मलैः केन्द्रगैर्वा ।

आज्ञां यते शिशिरकिरणे कर्कटस्थे विशाया मेकच्छत्रं त्रिभुवनमिदं यस्य स क्षत्रियेशः ॥१६॥

वर्गोत्तमे हिमकरः सकलः स्थितोऽंशे कुर्यान्महीपतिमपूर्वयशोऽभिरामम् ।

यस्याश्वबृन्दखुरघातरजोऽभिभूतो भानु प्रभातशशिनोऽनुकरोति रूपम् ॥१७॥

केन्द्रगौ यदि च जीवशशाङ्कौ यस्य जन्मनि च भार्गवदृष्टौ ।

भूपतिर्भवति सोऽतुलकीर्ति नीचगो यदि न कश्चिदिह स्यात् ॥१८॥

जलचरराशिनवांशक इन्दुस्तनुभवने शुभदस्वकवर्गे ।

अशुभकरः खलु कण्टकहीनो भवति नृपो बहुवारणनाथः ॥१९॥

शुक्रो जीवनिरीक्षितो वितनुते भूपोद्भवं भूपतिं देवेड्यो मृगभं विहाय तनुयो मत्तेभयुक्तं नृपम् ।

केन्द्रे जन्मपतिर्बलाधिकयुतः कुर्यद्धरित्रीर्पतिं दृष्टे वाक्पतिना बुधे दधति पृथ्वीशाश्च तच्छासनम् ॥२०॥

एकोप्युच्चक्षेत्रगो मित्रदृष्टः कूर्यद्भूपं मित्रयोगाद्भनाढ्यम् ।

स्वंशे सूर्ये स्वर्क्षगश्चन्द्रमा- श्चेदेशाधीशं साश्वनागं विधत्ते ॥२१॥

मीने पूर्णज्योतिषि मित्रग्रहदृष्टे चन्द्रे लोकानन्दकरः स्यान्नृपमुख्यः ।

पूर्णज्योतिः स्वोच्चगतश्चेत्तुहिनांशु- स्त्यागाधिक्यं सञ्जनशस्तं जगदीशम् ॥२२॥

चन्द्रेऽधिमित्रांशगते सुदृष्टे शुक्रेण लक्ष्मीसहितो नृपः स्याः ।

तथा स्थिते वासवमन्त्रिदृष्टे पूर्नां धरित्रीं परिपालयेत्सः ॥२३॥

पापास्त्रिशत्रुभवगा यदि जन्मनाथा- ल्लग्नाद्धने कुजबुधौ हिबुकेऽर्कशुक्रौ ।

कर्मायलग्नसहिताः कुजमन्दजीवा- स्तज्ज्ञा वदन्ति चतुरस्त्विह राजयोगान् ॥२४॥

लाभेशधर्मेशधनेश्वराणामेकोऽपि चन्द्रग्रहकेन्द्रवर्ती ।

स्वपुत्रलाभाधिपतिर्गुरुश्चेदखण्डसाम्राज्यपतित्वमेति ॥२५॥

नीचभंग राजयोग नीचस्थितो जन्मनि योग्रहः स्यात्त्द्राशिनाथोऽपि तदुच्चनाथः ।

स चन्द्रलग्नाद्यदि केन्द्रवर्ती राजा भवेद्धार्मिकचक्रवर्ती ॥२६॥

यद्येको नीचगतत्तद्राश्यधिपस्तदूच्चपः केन्द्रे ।

यस्य स तु चक्रवर्ती समस्तभूपालवन्द्यांध्रिः ॥२७॥

यस्मिन्ग्रशौ वर्तते खेचरस्तद्राशीशेन प्रेक्षितश्चेत्स खेटः ।

क्षोणीपालं कीर्तिमन्तं विदध्यात् सुस्थानश्चेत्किंपुनः पार्थिवेन्द्रः ॥२८॥

नीचे तिष्ठति यस्तदाश्रिगृहाधीशो विलग्नाद्यदा चन्द्राद्वा यदि नीचगस्य विहगस्योच्चर्क्षनाथोऽथव ।

केन्द्रे तिष्ठति चेत्प्रपूर्णविभवः स्याच्चक्रवर्ती नृपो धर्मिष्ठोऽन्यमहीशवन्दितपदस्तेजोयशोभाग्यवान् ॥२९॥

नीचे यस्तस्य नीचोच्चभेशौ द्वावेक एव वा केन्द्रस्थश्चेच्चक्रवर्ती भूपः स्याद्भुपवन्दितः ॥३०॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP