फलदीपिकाः - अष्टमोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


भावाश्रय फल लग्नेऽर्केऽल्पकचः क्रियालसतमः क्रोधी प्रचण्डोन्नतो मानी लोचनरूक्षचः कृशतनुः शूरोऽक्षमो निर्घृणः ।

स्फोटाक्षः शशिभे क्रिये सतिमिरः सिंहे निशान्धः पुमन् दरिद्र्योपहतो विनष्टतनयो जांतस्तुलायं भवेत् ॥१॥

विगतविद्या विनयवित्तं स्खलितवाचं धनगतः सबलशौर्य श्रियमुदारं स्वजनशत्रुं सहजगः ।

जनयतीमं सुहृदि सूर्यो विसुखबन्धुक्षितिसुहृद् भवनसुक्तं नृपतिसेवा जनकसंपद्व्ययकरम् ॥२॥

सुखधनायुस्तनयहीनं सुमतिमात्मन्यटविगं प्रथितमुर्वीपतिमरिस्थः सुगुणसंपद्विजयगम् ।

नृपविरुद्धं कुतनुमस्तेऽध्वगमदारं ह्यवमतं हतधनायुः सुहृदमर्को विगतदृष्टि निधनगः ॥३॥

विजनकोऽर्के सौतबन्धुस्तपसि देवद्विजमनाः ससुतयानस्तुतिमतिश्रीबलयशाः खे क्षितिपतिः ।

भवगतेऽर्के बहुधनायुर्विगतशोको जनपतिः पितुरमित्रं विकलनेत्रो विधनपुत्रो व्ययगते ॥४॥

सिते चन्द्रे लग्ने दृढतनुरदभ्रायुरभयो बलिष्ठो लक्ष्मीवान् भवति विपरीतं क्षयगते ।

धनाढयोऽन्तर्वाणिर्विषयसुखवान् वाचि विकलः सहोत्ये सभ्रातृप्रमदबलशौर्योऽतिकृपणः ॥५॥

सुखी भोगी त्यागी सुहृदि ससुहृद्वाहनयशाः सुपुत्रो मेधावी मृदुगतिरमात्यः सुतगते ।

क्षतेऽल्पायुश्चन्द्रेऽमतिरुदररोगी परिभवी स्मरे दृष्टेः सौम्यो वरयुवतिकान्तोऽतिसुभगः ॥६॥

मृतौ रोग्यल्पायुस्तपसि शुभधर्मात्मसुतवान् जयी सिद्दारम्भो नभसि शुभकृत्सत्प्रियकरः ।

मनस्वी बह्वायुर्धनतनयभृत्यैः सह भवे व्यये द्वेष्यो दुह्खी शशिनि परिभूतोऽलसतमः ॥७॥

क्षततनुरतिक्रूरोऽल्पायुस्तनौ धनसाहसी वचसि विमुखो निर्विद्यार्थः कुजे कुजनाश्रितः ।

सुगुणधनवाञ्छूरोऽधृष्यः सुखी व्यनुजोऽनुजे सुहृदि विसुहृन्मतृक्षोणीसुखालयवाहनः ॥८॥

विसुखतनयोऽनर्थप्रायः सुते पिशुनोऽल्पधीः प्रबलमदनः श्रीमान् ख्यातो रिपौ विजयी नृपः ।

अनुचितकरो रोगार्तोऽस्तेध्वगो नृतदारवान् कुतनुरधनोऽल्पायुश्छिद्रे कुजे जननिन्दितः ॥९॥

नृपसुहृदपि द्वेष्योऽतातः शुभ जनघतको नभसि नृपति क्रूरो दाता प्रधानजनस्तुतः ।

धनसुखयुतोऽशोकः शूरो भवे सुशीलः कुजे नयनविकृतः क्रूरोऽदारो व्यये पिशुनोऽधमः ॥१०॥

दीर्घयुर्जन्मनि ज्ञे मधुरचतुरवाक् सर्वशास्त्रार्थबोधः स्याद्बुद्ध्योपार्जितस्वः कविरमलवचा वाचि ।

मिष्टान्नभोक्ता शौर्ये शूरः समायुः सुसहजसहिनः सश्रमो दैन्ययुक्तः संख्यावण् चाटुवाक्यः सुहृदि सुक्रसुहृत्क्षेत्रधान्यार्थभोगी ॥११॥

विद्यासौख्यप्रतापः प्रचुरसुतयुतो मान्त्रिकः पञ्चमस्थे जातक्रोधो विवादिर्द्वीषि रिपुबलहन्तालसो निष्ठुरोक्तिः ।

प्राज्ञोऽस्ते चारुवेषः ससकलमहिमा याति भार्यां सवित्तां विख्याताख्यश्चिरायुः कुलभृदधिपतिर्ज्ञेऽष्टम दण्दनेता ॥१२॥

विद्यार्थाचारधर्मैः सह तपसि बुधे स्यात्प्रवीणोऽतिवाग्मी सिद्धारम्भः सुविद्याबलमतिसुखसत्कर्मसत्यान्वितः खे ।

बह्वायुः सत्यसन्धो विपुलधनसुखी लाभगे भृत्ययुक्तो दीनो विद्याविहीनः परिभव सहितोऽन्त्ये नृशंसोऽलसश्च ॥१३॥

शोभावान् सुकृती चिरायुरभयो लग्ने सुरौ सात्मजो वाग्मी भोजनसारवांश्च सुमुखो विते ।

धनी कोविदः सावज्ञः कृपणः प्रतीतसहजः शौर्येऽघकृद्दुष्टधी- र्बन्धौ मतृसुहृत्परिच्छदसुतस्त्रीसौख्यधान्यान्वितः ॥१४॥

पुत्रैः क्लेशयुतो महीशसचिवो धीमान् सुतस्थे गुरौ षष्ठे स्यादलसोऽरिहा परिभवी मन्त्राभिचारे पदुः ।

सत्पत्नीसुतवान्मदेऽतिसुभगस्तातादुदारोऽधिको दीनो जीवति सेवया कलुषभग्दीर्घयुरिज्येऽष्टमे ॥१५॥

ख्यातः सन् सचिवः शुभेऽर्थसुतवान् स्याद्धर्मकार्योत्सुकः स्वाचारः सुयशा नभस्यतिधनी जिवे महीशप्रियः ।

आयस्थे धनिकोऽभयोऽल्पतनयो जैवातृको यानगो द्वेष्यो धिक्कृतवाग्व्यये वितनयः साधोऽलसः सेवकः ॥१६॥

तनौ सुतनुदृक्प्रियं सुखिनमेव दीर्घयुषं करोति कविरर्थगः कविमनेकवित्तान्वितम् ।

विदारसुखसम्पदं कृपणमप्रियं विक्रमे सुवाहनसुमन्दिराभरण वस्त्रगन्धं सुखे ॥१७॥

अखण्डितधनं नृपं सुमतिमात्मजे सात्मजं विशत्रुमधनं क्षेते युवतिदूषितं विक्लवं ।

सुभार्यमसतीरतं नृतकलत्रमाढ्यं मदे चिरायुषमिलाधिपं धनिनमष्टमे संस्थितः ॥१८॥

सदारसुहृदात्मजं क्षितिपलब्धभाग्यं शुभे नभस्यतियशः सुहृत्सुखितवृत्तियुक्तं ।

प्रभुम् धनाढ्यमितराङ्गनारतमनेकसौख्या भवे भृगुर्जनयति व्यये सरतिसौख्यवित्तद्युतिम् ॥१९॥

स्वोच्चे स्वकीयभवने क्षितिपालतुल्यो लग्नेऽर्कजे भवति देशपुराधिनाथः ।

शेषेषु दुखपरिपीडित एव बाल्ये दारिद्र्यदुःखवशगो मलिनोऽलसश्च ॥२०॥

विमुखमधनमर्थेऽन्यायवन्तं च पश्चा दितरजनपदस्थं यानभोगार्थयुक्तम् ।

विपुलमतिमुदारं दारसौख्यं च शौर्ये जनयति रविपुत्रश्चालसं विक्लवं च ॥२१॥

दुःखी स्याद्गृहयानमातृवियुतो बाल्ये सरुग्बन्धुभे भ्रान्तो ज्ञानसुतार्थहर्षरहितो धीस्थे शटो दुर्मतिः ।

बह्वाशी द्रविणान्वितो रिपुहतो धृष्टश्च मानी रिपो कामस्थे रविजे कुदारनिरतो निःस्बोऽध्वगो विह्वलः ॥२२॥

श्रवैश्चरे मृतिस्थिते मलीमसोऽशंसोऽवसुः ।

करालधीर्बुभुक्षितः सुहृञ्जनवमानितः ॥२३॥

भाग्यार्थत्मजतातधर्मरहितो मन्दे शुभे दुर्जनो मन्त्री वा नृपतिर्धनी कृषिपरः शूरः प्रसिद्धोऽम्बरे बह्वायुः

स्थिरसंपदायसहितः शूरो विरोगो धनी निर्लज्जार्थसुतो व्ययेऽङ्गविकलो मूर्खो रिपूत्सारितः ॥२४॥

लग्नेऽहावचिरायुरर्थबलावानूर्ध्वङ्गरोगान्वित- श्छन्नोक्तिर्मुखरुग्घृणी नृपधनी वित्ते सरोषः सुखी ।

मानी भ्रातृविरोधको दृढमतिः शौर्ये चिरायुर्धनी मूर्खो वेश्मनि दुःखकृत्ससुहृदल्पायुः कदाचित्सुखी ॥२५॥

नासोद्यद्वचनोऽसुतः कठिनहृद्राहौ सुते कुक्षिरु- ग्द्विट्क्रूरग्रहपीडितः सगुदरुपछ्रीमांश्चिरायुः क्षते ।

स्त्रीसंगादधनो मदेऽथ विधुरोऽवीर्यः स्वतन्त्रोऽल्पधी- रन्ध्रेऽल्पायुरशुद्धिकृच्च विकलो वातामयोऽल्पात्मजः ॥२६॥

धर्मस्थे प्रतिकूलवाग्गणपुरग्रामाधिपोऽपुण्यवान् ख्यातः खेऽल्पसुतोऽन्यकार्यनिरतः सत्कर्महीनोऽभयः ।

श्रीमान्नातिसुतश्चिरायुरसुरे लभे सकर्णामयः प्रच्छन्नाघरतो बहुव्ययकरो रिःफेऽम्बुरुक्पीडितः ॥२७॥

लग्ने कृतघ्नमसुखं पिशुनं विवणं स्थानच्युतं विकलदेहमसत्समाजम् ।

विद्यार्थहीनमधमोक्तियुतं कुदृष्टिं पातः परान्ननिरतं कुरुते धनस्थः ॥२८॥

आयुर्बलं धनयशा प्रमदान्नसौख्यं केतौ तृतियभवने सहजप्रणाशम् ।

भूक्षेत्रयानजननीसुखजन्मभूमि- नाशं सुखे परगृहस्थितिमेव दत्ते ॥२९॥

पुत्रक्षयं जठररोगपिशाचपीडां दुर्बुद्धिमात्मनि खलप्रकृतिं च पातः ।

औदार्यमुत्तमगुणं दृढतां प्रसिद्धिं षष्ठे प्रभुत्वमरिमदर्नमिष्टसिद्धिम् ॥३०॥

द्यूनेऽवमानमसतीरतिमान्त्ररोगं पातः स्वदारवियुतिं मदधातुहानिम् ।

स्वल्पायुरिष्टविरहं कलहं च रन्ध्रे शस्त्रक्षतं सकलकार्यविरोधमेव ॥३१॥

पापप्रवृत्तमशुभं पितृभाग्यहीनं दारिद्रयमार्यजनदूषणमाह धर्मे ।

सत्कर्मविघ्नमशुचित्वमवद्यकृत्यं तेजस्विनं नभसि शौर्यमतिप्रसिद्धिम् ॥३२॥

लाभेऽर्थसंचयमनेकगुणं सुभोगं सद्द्रव्यसोपकरणं सकलार्थसिद्धिम् ।

प्रच्छन्नपापमधमव्ययमर्थनाशं रिःफे विरुद्धगतिमक्षिरुजं च पातः ॥३३॥

उदयर्क्षशस्फुटतुल्यांशे निवसन् पूर्णं फलमाधत्ते ।

शनिवद्राहुः कुजवत्केतुः फलदाता स्यादिह संप्रोक्तः ॥३४॥

भावसमांशकसंस्था भावफलं पूर्णमेव कलयन्ति ।

न्यूनाधिकांशवशतः फलवृद्धिह्लसिता वाच्या ॥३५॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP