वारिवर्गः - श्लोक ५५१ ते ६०४

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


५५१ - विसारः शकुली चाथ गडकः शकुलार्भकः

५५२ - सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ

५५३ - नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः

५५४ - क्षुद्राण्डमत्स्यसंघातः पोताधानमथो झषाः

५५५ - रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः

५५६ - तिमिङ्गलादयश्चाथ यादांसि जलजन्तवः

५५७ - तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः

५५८ - स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ

५५९ - ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता

५६० - गण्डूपदः किञ्चुलको निहाका गोधिका समे

५६१ - रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः

५६२ - मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ

५६३ - क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः

५६४ - भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः

५६५ - शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः

५६६ - मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका

५६७ - जलाशया जलाधारास्तत्रागाधजलो ह्रदः

५६८ - आहावस्तु निपानं स्यादुपकूपजलाशये

५६९ - पुंस्येवाऽन्धुः प्रहिः कूप उदपानं तु पुंसि वा

५७० - नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत्

५७१ - पुष्करिण्यां तु खातं स्यादखातं देवखातकम्

५७२ - पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः

५७३ - वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका

५७४ - खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम्

५७५ - स्यादालवालमावालमावापोऽथ नदी सरित्

५७६ - तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी

५७७ - स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगापगा

५७८ - कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती **

५७९ - गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा

५८० - भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि

५८१ - कालिन्दी सूर्यतनया यमुना शमनस्वसा

५८२ - रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका

५८३ - करतोया सदानीरा बाहुदा सैतवाहिनी

५८४ - शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट् स्त्रियाम्

५८५ - शोणो हिरण्यवाहः स्यात्कुल्याऽल्पा कृत्रिमा सरित्

५८६ - शरावती वेत्रवती चन्द्रभागा सरस्वती

५८७ - कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः

५८८ - द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ

५८९ - देविकायां सरय्वां च भवे दाविकसारवौ

५९० - सौगन्धिकं तु कल्हारं हल्लकं रक्तसंध्यकम्

५९१ - स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च

५९२ - इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे

५९३ - शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका

५९४ - जलनीली तु शैवालं शैवलोऽथ कुमुद्वती

५९५ - कुमुदिन्यां नलिन्यां तु विसिनीपद्मिनीमुखाः

५९६ - वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्

५९७ - सहस्रपत्रं कमलं शतपत्रं कुशेशयम्

५९८ - पङ्केरुहं तामरसं सारसं सरसीरुहम्

५९९ - बिसप्रसूनराजीवपुष्कराऽम्भोरुहाणि च

६०० - पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे

६०१ - रक्तोत्पलं कोकनदं नालो नालमथाऽस्त्रियाम्

६०२ - मृणालं बिसमब्जादिकदम्बे खण्डमस्त्रियाम्

६०३ - करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम्

६०४ - संवर्तिका नवदलं बीजकोशो वराटकः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP