कालवर्गः - श्लोक २९१ ते ३१५

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


२९१ - स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्

२९२ - षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात्

२९३ - संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः

२९४ - मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः

२९५ - दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम्

२९६ - मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः

२९७ - संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि

२९८ - अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम्

२९९ - कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्

३०० - स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः

३०१ - मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः

३०२ - स्यादानन्दथुरानन्दः शर्मशातसुखानि च

३०३ - श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्

३०४ - भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्

३०५ - शस्तं चाऽथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च

३०६ - मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ

३०७ - प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः

३०८ - दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः

३०९ - हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्

३१० - क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्

३११ - विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः

३१२ - जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः

३१३ - प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः

३१४ - जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता

३१५ - चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP