कालवर्गः - श्लोक २५१ ते २९०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


२५१ - कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः

२५२ - प्रतिपद् द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः

२५३ - घस्रो दिनाऽहनी वा तु क्लीबे दिवसवासरौ

२५४ - प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि

२५५ - व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते

२५६ - प्रभातं च दिनान्ते तु सायं संध्या पितृप्रसूः

२५७ - प्राह्णापराह्णमध्याह्नस्त्रिसंध्यमथ शर्वरी

२५८ - निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा

२५९ - विभावरी तमस्विन्यौ रजनी यामिनी तमी

२६० - तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयाऽन्विता

२६१ - आगामिवर्तमानार्हयुक्तायां निशि पक्षिणी

२६२ - गणरात्रं निशा बह्व्यः प्रदोषो रजनीमुखम्

२६३ - अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ

२६४ - स पर्वसंधिः प्रतिपत्पञ्चदश्योर्यदन्तरम्

२६५ - पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा

२६६ - कलाहीने साऽनुमतिः पूर्णे राका निशाकरे

२६७ - अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः

२६८ - सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः

२६९ - उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च

२७० - सोपप्लवोपरक्तौ द्वौ अग्न्युत्पात उपाहितः

२७१ - एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ

२७२ - अष्टादश निमेषास्तु काष्टा त्रिंशत् तु ताः कला

२७३ - तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादशाऽस्त्रियाम्

२७४ - ते तु त्रिंशदहोरात्रः पक्षस्ते दशपञ्च च

२७५ - पक्षौ पूर्वाऽपरौ शुक्लकृष्णौ मासस्तु तावुभौ

२७६ - द्वौ द्वौ मार्गादि मासौ स्यादृतुस्तैरयनं त्रिभिः

२७७ - अयने द्वे गतिरुदग्दक्षिणाऽर्कस्य वत्सरः

२७८ - समरात्रिदिवे काले विषुवद्विषुवं च तत्

२७९ - पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा

२८० - नाम्ना स पौषो माघाद्याश्चैवमेकादशाऽपरे

२८१ - मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः

२८२ - पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने

२८३ - स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः

२८४ - वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्

२८५ - आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः

२८६ - स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः

२८७ - स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तुकार्तिके

२८८ - बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम्

२८९ - वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः

२९० - निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP