दिग्वर्गः - श्लोक १७३ ते २१०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


१७३ - दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः

१७४ - प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः

१७५ - उत्तरादिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे

१७६ - अवाग्भवमवाचीनमुदीचीचीनमुदग्भवम्

१७७ - प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु

१७८ - इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत्

१७९ - कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात्

१८० - रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः

१८१ - बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः

१८२ - ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः

१८३ - पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः

१८४ - करिण्योऽभ्रमुकपिलापिङ्गलाऽनुपमाः क्रमात्

१८५ - ताम्रकर्णी शुभ्रदन्ती चाऽङ्गना चाऽञ्जनावती

१८६ - क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम्

१८७ - अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्

१८८ - अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः

१८९ - धाराधरो जलधरस्तडित्वान् वारिदोऽम्बुभृत्

१९० - घनजीमूतमुदिरजलमुग्धूमयोनयः

१९१ - कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम्

१९२ - स्तनितं गर्जितम् मेघनिर्घोषे रसिताऽदि च

१९३ - शम्पा शतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा

१९४ - तडित्सौदामिनी विद्युच्च्ञ्चला चपला अपि

१९५ - स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरंमदः

१९६ - इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम्

१९७ - वृष्टिवर्षं तद्विघातेऽवग्राहाऽवग्रहौ समौ

१९८ - धारासम्पात आसारः शीकरोम्बुकणाः स्मृताः

१९९ - वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम्

२०० - अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम्

२०१ - अपिधानतिरोधानपिधानाच्छादनानि च

२०२ - हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः

२०३ - विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः

२०४ - अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः

२०५ - द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः

२०६ - कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु

२०७ - भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंशके

२०८ - चन्द्रिका कौमुदी ज्योत्स्ना प्रसाद्स्तु प्रसन्नता

२०९ - कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्

२१० - सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्च्छविः

N/A

References : N/A
Last Updated : March 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP