शब्दवर्गः - श्लोक ३५२ ते ४०६

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


३५२ - ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती

३५३ - व्याहार उक्तिर्लपितं भाषितं वचनं वचः

३५४ - अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः

३५५ - तिङ् सुबन्तचयो वाक्यं क्रिया वा कारकान्विता

३५६ - श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः

३५७ - स्त्रियामृक् सामयजुषी इति वेदास्त्रयस्त्रयी

३५८ - शिक्षेत्यादि श्रुतेरङ्गमोङ्कारप्रणवौ समौ

३५९ - इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः

३६० - आन्वीक्षिकी दण्डनीतिस्तर्कविद्याऽर्थशास्त्रयोः

३६१ - आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम्

३६२ - प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका

३६३ - स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः

३६४ - समस्या तु समासार्था किंवदन्ती जनश्रुतिः

३६५ - वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाऽह्वयः

३६६ - आख्याह्वे अभिधानं च नामधेयं च नाम च

३६७ - हूतिराकारणाह्वानं संहूतिर्बहुभिः कृता

३६८ - विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम्

३६९ - उपोद्धात उदाहारः शपनं शपथः पुमान्

३७० - प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे

३७१ - मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम्

३७२ - अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः

३७३ - यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः

३७४ - आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्टं तु घोषणा

३७५ - काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः

३७६ - अवर्णाऽक्षेपनिर्वादपरीवादापवादवत्.

३७७ - उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे

३७८ - पारुष्यमतिवादः स्याद् भर्त्सनं त्वपकारगीः

३७९ - यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्

३८० - तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति

३८१ - स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः

३८२ - अनुलापो मुहुर्भाषा विलापः परिदेवनम्

३८३ - विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः

३८४ - सुप्रलापः सुवचनमपलापस्तु निह्नवः

३८५ - चोद्यमाक्षेपाऽभियोगौ शापाऽक्रोशौ दुरेषणा

३८६ - अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम्

३८७ - संदेशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे

३८८ - रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका

३८९ - अत्यर्थमधुरं सान्त्वं संगतं हृदयङ्गमम्

३९० - निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये

३९१ - सत्येऽथ संकुलक्लिष्टे परस्परपराहते

३९२ - लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम्

३९३ - जम्बूकृतं सनिष्टीवमबद्धं स्यादनर्थकम्

३९४ - अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम्

३९५ - सोल्लुठनं तु सोत्प्रासं मणितं रतिकूजितम्

३९६ - श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्

३९७ - अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः

३९८ - सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति

३९९ - शब्दे निनादनिनदध्वनिध्वानरवस्वनाः

४०० - स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः

४०१ - आरवारावसंरावविरावा अथ मर्मरः

४०२ - स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्

४०३ - निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि

४०४ - वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः

४०५ - कोलाहलः कलकलस्तिरश्चां वाशितं रुतम्

४०६ - स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP