Dictionaries | References ध धर्मस्य तत्त्वं निहितं गुहायाम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 धर्मस्य तत्त्वं निहितं गुहायाम् मराठी वाक्संप्रदाय - वाक्यप्रचार | Marathi Marathi | | मूळ अर्थ-धर्मतत्त्व जर खरें कळून घ्यावयाचें असेल तर संसार सोडून अरण्यवास पत्करला पाहिजे व तेथें तत्पश्चर्या केली पाहिजे-असा आहे. हा अर्थ जाऊन धर्माचें रहस्य गुहेमध्यें ठेवलेलें असतें. (गूढ किंवा अज्ञेय असतें) असा अर्थ आला. खरा धर्म फारच थोडयांस कळतो. मूळ श्लोक-श्रुतिर्विभिन्नाः स्मृतयश्व भिन्नाः। नैको मुनि (ऋषि) र्यस्य वचः प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायाम्। महाजनो येन गतः स पन्थाः॥-सुर १७३.८५५. Related Words धर्मस्य तत्त्वं निहितं गुहायाम् धर्मस्य त्वरिता गतिः। धर्माचें खरें तत्त्व गहन्, अगम्य आहे नैको ऋषिर्यस्य वचः प्रमाणम्। महाजनो येन गतःस पंथाः गुहा andante कुधर्मः धर्मचक्रम् धर्मप्रवर्तकः धर्मवीरः परितर्कणम् मेधिः largo अधिप्रष्टियुगम् मुक्तिपत्रम् सहधर्मिन् सत्सङ्गः धर्मचक्रः धर्मप्रचारकः धर्मयुद्धम् धर्मशास्त्रम् धर्मावलम्बिन् धर्म्मकोष अनिवेशन aphorism मूलतत्वम् कर्मकाण्डम् शुभः जैमिनिः संस्तम्भयिता quintessence पूतिरोधक प्रकाशः tenet अवशा धर्म्मकील सर्वलिङ्गिन् स्थायिभावः reality axiom maxim देवनिन्दक धर्मवासर पाषण्डः पिशाचः philology उपनिक्षेप विस्फूर्जितम् साधर्म्यम् मूर्तिः धर्मः धर्म fact philosophy doctrine dogma कुन्तिः अभ्युत्थानम् प्रदानम् fundamental rudiment pith रसः truth principle बुध्न संसिद्धि अन्तरय जयन्तः गुरुः तीन कोनी टोपी जिकडे फिरेल तिकडे सारखीच data तत्त्वम् भगवान निहित spirit अवबुध् essence deed ओघ real element ग्लानि बौद्ध निधा आन्वीक्षिकी search slow essential भ्रातृ soul substance trace true ककुद् rule nature विरल तेजस् Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP