|
LAMP , s.दीपः, प्रदीपः, दीपकः -पिका, वर्त्ती -र्त्तिःf., शिखावान्m.(त्),शिखीm.(न्), कज्ज्वलध्वजः, दशाकर्षः, दशेन्धनं, दोषास्यः, स्नेहाशः,स्नेहप्रियः; ‘lamp in a doorway,’ देहलीदीपः; ‘row of lamps,’ दीपमाला, दीपावलिःf., दीपाली, दीपशृङ्खला; ‘flame of a lamp,’ दीपशिखा; ‘wick of a lamp,’ वर्त्ती -र्त्तिका, दीपकूपी; ‘stand of a lamp,’ दीपवृक्षः, दीपपादपः, दीपाधारः, शिखातरुःm.; ‘smell of an extinguished lamp,’ दीपनिर्वाणगन्धः; ‘relating to a lamp,’ दैपः -पी -पं.
|