Dictionaries | References
k

kindred

   
Script: Latin

kindred     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmজ্ঞাতি , গোষ্ঠী , স্বজাতি
bdगावहारि , गावसमाज
benকিন গোষ্ঠী , গোত্র , বংশ
hinभाई बिरादरी , भाईबिरादरी
kasبَرادٔری , بٲے بَرادٔری
kokसमाज , जात , वाडो
marnull
nepदाजुभाइ छिमेक , परचक्री
oriଜାତିଭାଇ|
panਬਾਈ ਬਿਰਾਦਰੀ , ਭਾਈਬਿਰਾਦਰੀ
sanज्ञातिबान्धवः
telబంధుత్వము , చుట్టరికము
urdبھائی برادری , رشتہ دار , بھائی اور برادری

kindred     

वैज्ञानिक  | English  Marathi
 पु. नातलग

kindred     

 पु. संबंधी
 पु./अ.व. (relatives) नातलग
 पु. (belongings to the same family or race) गोत्रज
संबंधित
समधर्मी
समान

kindred     

भूशास्त्र  | English  Marathi
 न. गोत्र
clan

kindred     

भौतिकशास्त्र  | English  Marathi
बांधव

kindred     

न्यायव्यवहार  | English  Marathi
 पु. रक्तसंबंध
 पु. आप्तसंबंध
आप्तसंबंधी (सा.अ.व.)
नातलग (सा.अ.व.)
संबंधित, समधर्मी
समान

kindred     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Kindred,a.सजातीय, सगोत्र, सनाभि, सवर्ण, सवंशीय, सकुल्य, संबंधीय.
ROOTS:
सजातीयसगोत्रसनाभिसवर्णसवंशीयसकुल्यसंबंधीय
2समान, सम- -तुल्य-गुण, सधर्मन्, अनुगुण. -s.बंधुता, ज्ञा- -तित्वं, ज्ञातिभावः, सगोत्रता, सजातित्वं, संबंधः, सपिंडता.
ROOTS:
समानसमतुल्यगुणसधर्मन्अनुगुणबंधुताज्ञातित्वंज्ञातिभावसगोत्रतासजातित्वंसंबंधसपिंडता
2 (Relatives) बंधवः, ज्ञातयः, बांधवाः, सगोत्राः, सकुल्याः, गोत्रजाः, संबं- -धिनः (pl.); बंधुजनः, बंधु-ज्ञाति-वर्गः, बंधु- -बांधव-गणः.
ROOTS:
बंधवज्ञातयबांधवासगोत्रासकुल्यागोत्रजासंबंधिनबंधुजनबंधुज्ञातिवर्गबंधुबांधवगण

kindred     

A Dictionary: English and Sanskrit | English  Sanskrit
KINDRED , s.
(Relationship) ज्ञातित्वं -ता, ज्ञातिभावः, सजातित्वं, बन्धुता,बान्धवत्वं, कुलसन्निधिःm., सपिण्डता, एकपिण्डता, सगोत्रता, सम्ब-न्धित्वं, सगर्भत्वं. —
(Relatives) ज्ञातयःm.pl., बान्धवाःm.pl., बन्धुजनः,बन्धुवर्गः, ज्ञातिवर्गः, बान्धवगणः, बान्धवजनः, स्वजनः -नाःm.pl., सगोत्राःm.pl., सकुल्याःm.pl., स्वजातीयाःm.pl., सजातीयाः,सम्बन्धिनःm.pl., गोत्रं, बान्धवसमुदायः, गोत्रसमुदायः, गोत्रजाःm.pl., कुलसन्निधिःm.
ROOTS:
ज्ञातित्वंताज्ञातिभावसजातित्वंबन्धुताबान्धवत्वंकुलसन्निधिसपिण्डताएकपिण्डतासगोत्रतासम्बन्धित्वंसगर्भत्वंज्ञातयबान्धवाबन्धुजनबन्धुवर्गज्ञातिवर्गबान्धवगणबान्धवजनस्वजननासगोत्रासकुल्यास्वजातीयासजातीयासम्बन्धिनगोत्रंबान्धवसमुदायगोत्रसमुदायगोत्रजा
KINDRED , a.
(Related) सजातीयः -या -यं, समानजातीयः -या -यं, सगोत्रः-त्रा -त्रं, समानगोत्रः -त्रा -त्रं, सकुल्यः -ल्या -ल्यं, समानवंशः -शा -शं,सवंशीयः -या -यं, सवर्णः -र्णा -र्णं, सम्बन्धी -न्धिनी -न्धि (न्), सम्बन्धीयः-या -यं. —
(Congenial) समधर्म्मा -र्म्मा -र्म्म (न्), सधर्म्मा &c., समगुणः-णा -णं, तुल्यगुणः -णा -णं, समानभावः -वा -वं, तुल्यवृत्तिः -त्तिः -त्ति,अनुगुणः -णा -णं.
ROOTS:
सजातीययायंसमानजातीयसगोत्रत्रात्रंसमानगोत्रसकुल्यल्याल्यंसमानवंशशाशंसवंशीयसवर्णर्णार्णंसम्बन्धीन्धिनीन्धि(न्)सम्बन्धीयसमधर्म्मार्म्मार्म्मसधर्म्मासमगुणणाणंतुल्यगुणसमानभाववावंतुल्यवृत्तित्तित्तिअनुगुण

Related Words

kindred   group kindred   kindred purpose   nearest degree of kindred   degree of kindred   बंधुवर्ग   अबान्धवकृत   बन्ध्वेष   सबान्धव   सिद्धसम्बन्ध   बान्धवक   बन्धुपति   बन्धुपाल   बन्धुवर्ग   पीपरि   पत्त्रतरु   सापिण्ड्यम्   अज्ञास्   श्वानवैर   स्वज्ञाति   अबान्धव   जातगोत   कुटुम्बव्यापृत   कुलसन्निधि   दूरबन्धु   सजातवनस्या   स्ववर्गीय   अवपात्रित   वंशहीन   ज्ञातिकर्मन्   स्वाय   kinsfolk   ज्ञातेय   कुटुम्बौकस्   निष्कुल   लेंभें   नातलग   kin   gentile   गोत्रज   सापिण्ड्य   अर्कबन्धु   clan   आत्मकीय   अपपात्रित   अबन्धु   बन्धुता   नाहुष   सगन्ध   सनीड   सनाभि   congenial   श्वपाक   बन्धु   सावत्र   कुटुम्बिन्   श्वपच   स्वजन   स्वीय   सपक्ष   बलक   पर्युदास   स्त्रीधन   गोत   blood   अगम्य   सासरा   ज्ञाति   चुलत   related   relation   ओप   बाध्   मुष्   प्रवर   पिङ्गल   द्राविड   स्व   सिद्ध   निस्   निर्   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP