|
INVISIBLE , a.अदृश्यः -श्या -श्यं, अदर्शनीयः -या -यं, अलक्ष्यः -क्ष्या -क्ष्यं,अप्रत्यक्षः -क्षा -क्षं, दृष्ट्यगोचरः -रा -रं, दृगगोचरः -रा -रं, अलोकनीयः-या -यं, अप्रेक्षणीयः -या -यं, परोक्षः -क्षा -क्षं, दुर्दृश्यः -श्या -श्यं, दुर्दर्शः-र्शा -र्शं, दुर्लक्ष्यः -क्ष्या -क्ष्यं, दुर्लक्षः -क्षा -क्षं, असमक्षः -क्षी -क्षं, दृष्ट्य-विषयः -या -यं, चक्षुरग्राह्यः -ह्या -ह्यं, दर्शनातीतः -ता -तं, दर्शनपथातीतः-ता -तं, अनालोक्यः -क्या -क्यं, अदृष्टरूपः -पा -पं, अन्तर्हितः -ता -तं,तिरोहितः -ता -तं, अन्तरितः -ता -तं, प्रकाशेतरः -रा -रं, अरूपः -पा -पं,अचाक्षुषः -षी -षं, असाक्षात् indec.; ‘to become invisible,’ अन्तर्धा in pass. (-धीयते), तिरोधा.
|