Dictionaries | References
i

indulge

   
Script: Latin

indulge     

(to gratify one's tastes or desires) निरत होणे
(to give free course to) अटकाव न करणे
(to gratify by compliance) लाड पुरवणे
ममतेने वागवणे

indulge     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Indulge,v. i.आ-पज् pass, आसक्त-निरत- a.भू 1 P (with loc.); सेव् 1 A, भज् 1 U. -v. t.उप-, लल् 10, उपच्छंद् 10; अनुग्रह् 9 U, तृप् c., तुष् c.; अनु-वृत् 1 A, अनुरुध् 4 A, अनुवि-धा 3 U, अनुप्रविश् 6 P, पूर् 10.
ROOTS:
आपज्आसक्तनिरतभूसेव्भज्उपलल्उपच्छंद्अनुग्रह्तृप्तुष्अनुवृत्अनुरुध्अनुविधाअनुप्रविश्पूर्
2अनु-ज्ञा 9 P, अनु-मुद् 1 A, अनु-मन् 4 A, क्षम् 1 A, 4 P, उपेक्ष् 1 A, न विरुध् 7 U, न संयम् 1 P; न निग्रह् 9 U, न निषिध् 1 P.
ROOTS:
अनुज्ञाअनुमुद्अनुमन्क्षम्उपेक्ष्विरुध्संयम्निग्रह्निषिध्
-ence,s.आसक्तिf., निरतिf.,सेवा, आसंगः; शीलता-आलुता- in comp.
ROOTS:
आसक्तिनिरतिसेवाआसंगशीलताआलुता
2अदमः, अनिषेधः, असंयमः, अनि- -ग्रहः, अप्रतिरोधः.
ROOTS:
अदमअनिषेधअसंयमअनिग्रहअप्रतिरोध
3तोषणं, तर्पणं, अनुवर्तनं, लालनं, उपच्छंदनं, अनुरोधः, अनुविधानं, अनुवृत्तिf.,अनुवृत्तं, छंदोनुवृत्तं.
ROOTS:
तोषणंतर्पणंअनुवर्तनंलालनंउपच्छंदनंअनुरोधअनुविधानंअनुवृत्तिअनुवृत्तंछंदोनुवृत्तं
4प्रसादः, अनुग्रहः; अनुज्ञा, अनुमतिf.
ROOTS:
प्रसादअनुग्रहअनुज्ञाअनुमति
-ent,a. सदय, अनुग्रहशील, अनुग्राहिन्, अनुकूल, अनुकंपक, करुणात्मक.
ROOTS:
सदयअनुग्रहशीलअनुग्राहिन्अनुकूलअनुकंपककरुणात्मक
2छंदोनुवर्तिन्, छंदानुरोधिन्, अनुविधायिन्.
ROOTS:
छंदोनुवर्तिन्छंदानुरोधिन्अनुविधायिन्
-ently,adv. सानुरोधं, छंदोनुरोधेन, सदयं, सानुग्रहं, सकारुण्यं.
ROOTS:
सानुरोधंछंदोनुरोधेनसदयंसानुग्रहंसकारुण्यं

indulge     

A Dictionary: English and Sanskrit | English  Sanskrit

To INDULGE , v. a.
(Gratify, yield to humour) अनुवृत् (c. 1. -वर्त्तते-र्त्तितुं), अनुरुध् (c. 4. -रुध्यते -रोद्धुं), अनुकूल (nom. अनुकूलयति -यितुं) लल् (c. 10. लालयति -यितुं), अनुविधा in pass. (-धीयते), अनुकूलीभू. —
(Favour) अनुग्रह् (c. 9. -गृह्लाति -ग्रहीतुं), अनुकूल. —
(Permit) अनुज्ञा (c. 9. -जानाति -ज्ञातुं), अनुमन् (c. 4. -मन्यते -मन्तुं), अनुमुद् (c. 1. -मोदते -दितुं), क्षम् (c. 1. क्षमते, क्षन्तुं), क्षान्तिं कृ. —
(Permit to be, not to oppose) न विरुध् (c. 7. -रुणद्धि -रोद्धुं), न प्रतिरुध्,न प्रतिकूल (nom. प्रतिकूलयति -यितुं), न प्रतिकृ, न यम् (c. 1. यच्छतियन्तुं), न निग्रह्, न निषिध् (c. 1. -षेधति -षेद्धुं), उपेक्ष् (c. 1. -ईक्षते-क्षितुं);
‘indulge one's humour,’ छन्दोऽनुवृत्; ‘one's pas- sions, इन्द्रियाणि न संयम् or न निग्रह्.
ROOTS:
अनुवृत्वर्त्ततेर्त्तितुंअनुरुध्रुध्यतेरोद्धुंअनुकूलअनुकूलयतियितुंलल्लालयतिअनुविधा(धीयते)अनुकूलीभूअनुग्रह्गृह्लातिग्रहीतुंअनुज्ञाजानातिज्ञातुंअनुमन्मन्यतेमन्तुंअनुमुद्मोदतेदितुंक्षम्क्षमतेक्षन्तुंक्षान्तिंकृविरुध्रुणद्धिप्रतिरुध्प्रतिकूलप्रतिकूलयतिप्रतिकृयम्यच्छतियन्तुंनिग्रह्निषिध्षेधतिषेद्धुंउपेक्ष्ईक्षतेक्षितुंछन्दोऽनुवृत्इन्द्रियाणिसंयम्

Related Words

indulge   लाडकणें   ध्यानागार   अनुजुष्   निशापाणी   अमल करणें   आसेव्   कुढणें   आधींनामधीं   आधींमधीं   आधील   आंधेर   आंधेरकोंडी   आंधेरी   सम्प्रतिपद्   भोष   प्रमन्द्   तऱ्हा   प्रमद्   समनुज्ञा   spoil   आधीं   गप्प   डोहळा   कागदी   लाड   gratify   गप   लळा   चव   बात   चतुरुपायम्   कल्कि   अमल   मार   यमुना   अड   जाग्रत्   ध्यान   आकाश   कुन्ती   शकुन   जीव   काल   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   foreign parties   foreign periodical   foreign policy   foreign port   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP