|
Indulge,v. i.आ-पज् pass, आसक्त-निरत- a.भू 1 P (with loc.); सेव् 1 A, भज् 1 U. -v. t.उप-, लल् 10, उपच्छंद् 10; अनुग्रह् 9 U, तृप् c., तुष् c.; अनु-वृत् 1 A, अनुरुध् 4 A, अनुवि-धा 3 U, अनुप्रविश् 6 P, पूर् 10.
ROOTS: आपज्आसक्तनिरतभूसेव्भज्उपलल्उपच्छंद्अनुग्रह्तृप्तुष्अनुवृत्अनुरुध्अनुविधाअनुप्रविश्पूर् 2अनु-ज्ञा 9 P, अनु-मुद् 1 A, अनु-मन् 4 A, क्षम् 1 A, 4 P, उपेक्ष् 1 A, न विरुध् 7 U, न संयम् 1 P; न निग्रह् 9 U, न निषिध् 1 P.
ROOTS: अनुज्ञाअनुमुद्अनुमन्क्षम्उपेक्ष्नविरुध्नसंयम्ननिग्रह्ननिषिध् -ence,s.आसक्तिf., निरतिf.,सेवा, आसंगः; शीलता-आलुता- in comp.
ROOTS: आसक्तिनिरतिसेवाआसंगशीलताआलुता 2अदमः, अनिषेधः, असंयमः, अनि- -ग्रहः, अप्रतिरोधः.
ROOTS: अदमअनिषेधअसंयमअनिग्रहअप्रतिरोध 3तोषणं, तर्पणं, अनुवर्तनं, लालनं, उपच्छंदनं, अनुरोधः, अनुविधानं, अनुवृत्तिf.,अनुवृत्तं, छंदोनुवृत्तं.
ROOTS: तोषणंतर्पणंअनुवर्तनंलालनंउपच्छंदनंअनुरोधअनुविधानंअनुवृत्तिअनुवृत्तंछंदोनुवृत्तं 4प्रसादः, अनुग्रहः; अनुज्ञा, अनुमतिf.
ROOTS: प्रसादअनुग्रहअनुज्ञाअनुमति -ent,a. सदय, अनुग्रहशील, अनुग्राहिन्, अनुकूल, अनुकंपक, करुणात्मक.
ROOTS: सदयअनुग्रहशीलअनुग्राहिन्अनुकूलअनुकंपककरुणात्मक 2छंदोनुवर्तिन्, छंदानुरोधिन्, अनुविधायिन्.
ROOTS: छंदोनुवर्तिन्छंदानुरोधिन्अनुविधायिन् -ently,adv. सानुरोधं, छंदोनुरोधेन, सदयं, सानुग्रहं, सकारुण्यं.
ROOTS: सानुरोधंछंदोनुरोधेनसदयंसानुग्रहंसकारुण्यं
|