Dictionaries | References
f

favor

   
Script: Latin

favor

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To FAVOR , v. a.अनुग्रह् (c. 9. -गृह्लाति -ग्रहीतुं), अनुकूल (nom. अनुकूल--यति -यितुं), उपकृ, उपकारं कृ, साहाय्यं, कृ, प्रसादं कृ, अनुपाल् (c. 10. -पालयति -यितुं), प्रतिपाल्, भज् (c. 1. भजति -ते, भक्तुं), अनुरुध् (c. 4. -रुध्यति -रोद्धुं), जुष् (c. 6. जुषते, जोषितुं), रक्षां कृ, प्रसन्नो भू or अस्स्नेहं कृ, कृपां कृ, परप्रियं or परहितम् इष् (c. 6. इच्छति, एषितुं). —
(Resemble) सरूपः -पी -पं भू or अस्;
‘a child that favors his father,’ पितृरूपः पुत्रः;
‘fortune favors the brave,’ साहसेश्रीः प्रतिवसति.
ROOTS:
अनुग्रह्गृह्लातिग्रहीतुंअनुकूलअनुकूलयतियितुंउपकृउपकारंकृसाहाय्यंप्रसादंअनुपाल्पालयतिप्रतिपाल्भज्भजतितेभक्तुंअनुरुध्रुध्यतिरोद्धुंजुष्जुषतेजोषितुंरक्षांप्रसन्नोभूअस्स्नेहंकृपांपरप्रियंपरहितम्इष्इच्छतिएषितुंसरूपपीपंअस्पितृरूपपुत्रसाहसेश्रीप्रतिवसति
   FAVOR , s.
(Kind regard, friendly disposition) प्रसादः, अनुग्रहः,अनुकूलता, आनुकूल्यं, प्रसन्नता, प्रीतिःf., प्रियता, स्नेहः, अनुरोधः,हितेच्छा, हितेप्सा. —
(Support, countenance) आग्रहः, सङ्ग्रहः, ग्रहः,आश्रयः, संश्रयः, आधारः, अनुपालनं, साहाय्यं, उपकारः, पुरस्कारः,संवर्धनं, वर्धनं, शरण्यता, अभ्युपपत्तिःf.
(Kind act) उपकृतं, उपकारः,सुकृतं, सुकृतिःf., उपचारः, प्रियं, हितं. —
(Leave, permission) अनुमतिःf., अनुज्ञा;
‘to ask a favour,’ प्रसद् (c. 10. -सादयते -यितुं), with acc. of person, उपकारं प्रार्थ् (c. 10. -अर्थयते -यितुं);
‘I ask you as a favor not to be angry with me,’ प्रसादये त्वांन मे क्रोद्धुम् अर्हसि;
‘conciliate the favor,’ आराध् (c. 10. -राध--यति -यितुं), अनुरञ्ज् in caus. (-रञ्जयति -यितुं).
ROOTS:
प्रसादअनुग्रहअनुकूलताआनुकूल्यंप्रसन्नताप्रीतिप्रियतास्नेहअनुरोधहितेच्छाहितेप्साआग्रहसङ्ग्रहग्रहआश्रयसंश्रयआधारअनुपालनंसाहाय्यंउपकारपुरस्कारसंवर्धनंवर्धनंशरण्यताअभ्युपपत्तिउपकृतंसुकृतंसुकृतिउपचारप्रियंहितंअनुमतिअनुज्ञाप्रसद्सादयतेयितुंउपकारंप्रार्थ्अर्थयतेप्रसादयेत्वांमेक्रोद्धुम्अर्हसिआराध्राधयतिअनुरञ्ज्(रञ्जयतियितुं)

Related Words

favor   मर्जीरक्षण   ईश्वरकृपा   येसान   मर्जीसंपादन   कृपावलोकन   राजानुग्रह   रायत   रायात   भुवनेश्वरीशांति   प्रतिपालणें   प्रसादीभक्त   कृपाकटाक्ष   जनरंजन   लोकरंजन   मनोधारण   वतीं   वतीनें   मनधरणी   काद्या   इनायतनामा   ईश्वरप्रीति   कूळकरण   कृपेची नौका   शिरपाव   अभयहस्त   लोकसंपादणी   लोकानुकूल्य   मेहरबानी   मोबत   मोबद   धारजिणगुण   न्यहाली   आर्जवसंपादन   prepossession   हेतप्रीत   खुशमर्जी   काढू   असान   लग्नगोष्ट   भगवत्प्राप्तीचें स्थान   भलावण   मोहबद   धारजणगुण   परस्त   परस्थ   intercession   गोबें   वानरतेल   सबळपक्ष   अनुग्राहक   अनुग्राह्य   partiatity   मोहबत   रंगदेवता   प्रत्युपकार   encouragement   कृतोपकार   आदरणें   खिलात   इनायत   एहसान   ओंटीभरण   झोंटधरणी   भुवनेश्वरी   फिटणें   obliged   prepossess   अवष्टंभ   ingratiate   मेहेर   महाप्रसाद   पंडित   हिमाईत   oblige   वेगळा   मेहर   पारितोषिक   पावणें   protection   सुखासन   मर्जी   popular   उपकार   आभार   कींव   कीव   दृष्ट्या   पारमार्थिक   परोपकार   intercede   obligation   populace   कृपा   grace   कडता   partial   भगवत्   निर्माल्य   mercy   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP