Dictionaries | References
m

mercy

   
Script: Latin

mercy     

 स्त्री. दया

mercy     

रसायनशास्त्र  | English  Marathi
 स्त्री. दया

mercy     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Mercy,s.दया, कृपा, करुणा, अनुकंपा, अनु- -क्रोशः, कारुण्यं, घृणा, दया, कृपाशीलता, दयालुता, क्षमाशीलता, दया-कृपा-बुद्धिf.
ROOTS:
दयाकृपाकरुणाअनुकंपाअनुक्रोशकारुण्यंघृणादयाकृपाशीलतादयालुताक्षमाशीलतादयाकृपाबुद्धि
2 प्रसादः, अनुग्रहः.
ROOTS:
प्रसादअनुग्रह
3क्षमा, तितिक्षा ‘fountain of m.’ करुणाकरः, दयासागरः; दया- -निधिः, ‘an object of m.’ कृपापात्रं-भा- -जनं, अनुकंप्य, अनुग्राह्य, तपस्विन्; ‘to show m.’ दय् 1 A (with gen.), अनु- -कंप् 1 A (with acc.), दयां कृ 8 U (with loc.); ‘m., Oh king’ क्षमस्व रा- -जन्.
ROOTS:
क्षमातितिक्षाकरुणाकरदयासागरदयानिधिकृपापात्रंभाजनंअनुकंप्यअनुग्राह्यतपस्विन्दय्अनुकंप्दयांकृक्षमस्वराजन्
-ful,a.दयालु, कृपालु, कृपा-दया- -करुणा-शील, करुणार्द्र, दयार्द्र, अनुकंपिन्, सदय, सकरुण, सानुक्रोश, क्षमाशील; वत्सल, दयाबुद्धि-दृष्टि;See
ROOTS:
दयालुकृपालुकृपादयाकरुणाशीलकरुणार्द्रदयार्द्रअनुकंपिन्सदयसकरुणसानुक्रोशक्षमाशीलवत्सलदयाबुद्धिदृष्टि
Kind. -fully,adv. सदयं, सकरुणं, सानुकंपं, दयया, करुणया, सानुक्रोशं.
ROOTS:
सदयंसकरुणंसानुकंपंदययाकरुणयासानुक्रोशं
-fulness,s.दया, कृपा, घृणा, दयाशीलता, अनुकंपा, वात्सल्यं;See (s.).
ROOTS:
दयाकृपाघृणादयाशीलताअनुकंपावात्सल्यं
-less,a.निर्दय, निष्करुण, निर्घृण, अकरुण, कठोर, निष्कृप, निष्ठुर, नृशंस.
ROOTS:
निर्दयनिष्करुणनिर्घृणअकरुणकठोरनिष्कृपनिष्ठुरनृशंस
-lessly, adv.निर्दयं, निष्कृपं, निर्घृणं, निष्ठुरं.
ROOTS:
निर्दयंनिष्कृपंनिर्घृणंनिष्ठुरं

mercy     

A Dictionary: English and Sanskrit | English  Sanskrit
MERCY , s.
(Disposition to forgive, clemency) दया, कृपा, दया-शीलता, कृपाशीलता, क्षमाशीलता, दयालुता, कृपालुता, दयाबुद्धिःf., क्षमाबुद्धिःf.
(Compassion) अनुकम्पा, कारुण्यं, करुणा, घृणा,अनुक्रोशः, कृपा, दया. —
(Grace, favor) अनुग्रहः, प्रसादः, प्रसन्नता,अनुरोधः. —
(Pardon) क्षमा, पापमार्जनं, पापशुद्धिःf., निष्कृतिःf.;
‘ocean or fountain of mercy,’ दयासागरः, दयासमुद्रः, दयानिधिःm., करुणाकरः;
‘vessel or recipient of mercy,’ दयापात्रं, कृपापात्रं,दयाभाजनं, अनुकम्पनीयः -या, अनुग्राह्यः -ह्या;
‘to shew or have mercy,’ दयां कृ, अनुकम्प् (c. 1. -कम्पते -म्पितुं), दय् (c. 1. दयते-यितुं), क्षम् (c. 1. क्षमते -मितुं, क्षन्तुं);
‘mercy!’ त्राहि, त्रायस्व,क्षमस्व, क्षम्यतां.
ROOTS:
दयाकृपादयाशीलताकृपाशीलताक्षमाशीलतादयालुताकृपालुतादयाबुद्धिक्षमाबुद्धिअनुकम्पाकारुण्यंकरुणाघृणाअनुक्रोशअनुग्रहप्रसादप्रसन्नताअनुरोधक्षमापापमार्जनंपापशुद्धिनिष्कृतिदयासागरदयासमुद्रदयानिधिकरुणाकरदयापात्रंकृपापात्रंदयाभाजनंअनुकम्पनीययाअनुग्राह्यह्यादयांकृअनुकम्प्कम्पतेम्पितुंदय्दयतेयितुंक्षम्क्षमतेमितुंक्षन्तुंत्राहित्रायस्वक्षमस्वक्षम्यतां

Related Words

mercy-seat   mercy   mercy petition   prerogative of mercy   त्राहि त्राहि   त्राहि भगवान्   पुरुकृपा   मार्डीक   दैवीसंपत्ति   वीतघृण   कृपेची नौका   दयेचीं गोपुरें   पादोपजीविन्   त्राहि त्राहि भगवन   त्राहि भगवन   अनाथावर कृपा करावी हा मार्ग सोपा   गनिमात   दया तेथे देव   धुमसाधुमशी   अकृप   सेविका   आनृशंस्य   आनृशंस   दयानिधि   निर्घृण   लुस   कारणा   कृपाण   मृड   खता   करुण   जननी   करुणा   कृप्   दया   आर्   माल्यवान्   अम्बरीष   पुष्कराक्ष   शूरसेन      चोर   उत्तङ्क   कृप   द्रुपद   शुक्र   गौतम   पाञ्चाली   कर्ण   ब्रह्मा   परशुराम   वसिष्ठ   कृष्ण   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP