Dictionaries | References d deprive Script: Latin Meaning Related Words Rate this meaning Thank you! 👍 deprive कार्यालयीन | English Marathi | | वंचित करना Rate this meaning Thank you! 👍 deprive व्यवसाय व्यवस्थापन | English Marathi | | वंचित करणे हिरावुन घेणे Rate this meaning Thank you! 👍 deprive न्यायव्यवहार | English Marathi | | वंचित करणे Rate this meaning Thank you! 👍 deprive Student’s English-Sanskrit Dictionary | English Sanskrit | | Deprive,v. t.अपनी 1 P, अपहृ 1 P, (with gen. of person); भ्रंश् c., च्यु c. (with abl.); वियुज् 7 A, 10, विनाकृ 8 U, (with instr. of the object deprived). ROOTS:अपनीअपहृभ्रंश्च्युवियुज्विनाकृ -ation,s.हरणं, अपचयः, क्षयः, लोपः, हानिf.,नाशः. ROOTS:हरणंअपचयक्षयलोपहानिनाश -ed,a.हृत, अपहृत, हीन, वियुक्त, भ्रष्ट, विरहित, विना- -कृत (gen. in comp.); वीत-लुप्त निर् in comp.; ‘d. of wealth’ निर्धन, लुप्तवित्त; ‘d. of authority’ भ्रष्टाधिकार, पदभ्रष्ट; ‘to be d.’ हा pass.; परिहा, वियुज् pass. ROOTS:हृतअपहृतहीनवियुक्तभ्रष्टविरहितविनाकृतवीतलुप्तनिर्निर्धनलुप्तवित्तभ्रष्टाधिकारपदभ्रष्टहापरिहावियुज् Rate this meaning Thank you! 👍 deprive A Dictionary: English and Sanskrit | English Sanskrit | | To DEPRIVE , v. a.हृ (c. 1. हरति, हर्त्तुं), अपहृ; भ्रंश् in caus. (भ्रंशयति-यितुं) with abl. of the thing. च्यु in caus. (च्यावयति -यितुं) with abl. c., वियुज् in caus. (-योजयति -यितुं), विप्रयुज् with abl. c.; अपनी (c. 1. -नयति -नेतुं), लुप् (c. 6. लुम्पति, लोप्तुं, caus. लोपयति -यितुं), विनाकृ; ‘to be deprived of,’ हा in pass. (हीयते), परिहा in pass. with inst. c., भ्रंश (c. 4. भ्रश्यति, भ्रंशितुं) with abl. c., च्यु (c. 1. च्यवते, च्योतुं) with abl. c., वियुज् in pass. (-युज्यते) with inst. c. ROOTS:हृहरतिहर्त्तुंअपहृभ्रंश्भ्रंशयतियितुंच्युच्यावयतिवियुज्(योजयतियितुं)विप्रयुज्अपनीनयतिनेतुंलुप्लुम्पतिलोप्तुंलोपयतिविनाकृहा(हीयते)परिहाभ्रंशभ्रश्यतिभ्रंशितुंच्यवतेच्योतुंयुज्यते Related Words deprive निःशाखीकृ निद्रादरिद्रीकृ निर्द्रुमीकृ निष्पुत्रीकृ विपक्षीकृ व्यङ्गुलीकृ demagnetise विरथीकृ निष्पत्त्रय व्यङ्गय स्त्रीभाव विच्छायय विप्रयुज् व्यपरुह् विनेश्यत् वैधुर्य विवृज् समुपादा व्यवरुह् demonetise वियु divest व्यृध् अवव्यध् प्रत्यवरुह् विकृष् विभ्रंश् विश्लिष् अवजि dismantle strip संत्यज् परित्यज् ग्लुच् विमांस वियुज् अपगुर् निराकरिष्णु disfranchise despoil हरविणें abridge विनिपत् विविच् fleece प्रभ्रंश् defraud पानावर पान घालणें पानावर पान टाकणें पानावर पान ठेवणें विच् आकृष् discredit ह्नु भ्रंश् त्यज् विना वञ्च् अपहृ fade तम् भ्रश् प्रतिग्रह् च्यु ज्या रिच् मुष् हृ कृष् वृज् ruin लुप् नळी छिद् पात्र पान मुच् ग्रह् दूर तोंड हात હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP