Dictionaries | References
r

ruin

   
Script: Latin

ruin     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmভগ্নাৱশেষ , ধ্বংসাৱশেষ , বিঘটন
bdबायखोन्दा न , गोबाय न
benঅপাচ্য খাদ্য , অপাচ্য রস
hinखंडहर , खण्डहर , खँडहर , ध्वंसावशेष , भग्नावशेष , खंडर , खण्डर , अर्म , अपचय , विनाशकारी चयापचय
kasکھَنٛڈَر , کَھنٛڈٕرات , کیٚٹابولِزِم
kokमोडगळ , अवशेश , जिरवण
marभग्नावशेष , अपचय , अपचय क्रिया
nepखण्डहर , भग्नावशेष
oriଭଗ୍ନାବଶେଷ , ଖଣ୍ଡିତାଶଂ , ଖଣ୍ଡର , ଧ୍ବସାଂବଶେଷ| , ହଜମ , ପାଚନ
panਅਚਪਚ , ਵਿਨਾਸ਼ਕਾਰੀ
sanअपचयः
telశిధిలములు
urdکھنڈر , باقیات , ہاضم
verb  
Wordnet:
asmক্ষতি কৰা , ক্ষতিসাধন কৰা , নাশ কৰা
bdखमाय , खहा खालाम , देवलिया खालाम , देवलिया बानाय
hinक्षय करना , नाश करना , अपहरना , दिवालिया बनाना , दिवाला निकालना , दिवालिया करना
kasتَباہ کَرُن , ناش کَرُن
kokना करप , नश्ट करप , काबार करप , सोपोवप , नानपयत करप , दिवाळखोर करप , दिवाळें काडप
malകുറ്യ്ക്കുക.
oriକ୍ଷୟ କରିବା , ନାଶ କରିବା , ଦେବାଳିଆ କରିବା , ଦେବାଲିଆ କରିବା
panਨਾਸ਼ ਕਰਨਾ , ਖਤਮ ਕਰਨਾ , ਦੀਵਾਲੀਆ ਬਣਾਉਣਾ , ਦਿਵਾਲਾ ਕੱਢਣਾ , ਦਿਵਾਲਾ ਨਿਕਾਲਣਾ
sanनाशय , विध्वंसय , प्रध्वंसय , क्षि , क्षायय , उच्छिद् , उत्सादय , अवसादय
urdتباہ کرنا , برباد کرنا , ویران کرنا , اجاڑنا , ضائع کرنا , نقصان کرنا

ruin     

विनाश करणे
destroy
 पु. विनाश

ruin     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Ruin,v. t.नश् c., वि-प्र-°, प्र-वि-ध्वंस् c., क्षि 5, 9 P or c., वि-, लुप् 6 P or c., उच्छिद् 7 P, हन् 2 P or c. (घातयति); उत्-अव- -सद् c., नि-अव-पत् c., उद्-हृ 1 P, (building); ‘r. a man’ संपत्तिं-विभवं- -नश् c., परिक्षीण-a.कृ. -s.वि-, नाशः, प्र- -वि-ध्वंसः, क्षयः, लोपः, विघातः, उच्छेदः, अवसादः, निपातनं, उत्सन्नता, जीर्णता (of a house); ‘in r. s’ जीर्ण, विशीर्ण, उत्सन्न, जर्जर, जर्जरित.
ROOTS:
नश्विप्र°प्रविध्वंस्क्षिविलुप्उच्छिद्हन्घातयतिउत्अवसद्निअवपत्उद्हृसंपत्तिंविभवंनश्परिक्षीणकृविनाशप्रविध्वंसक्षयलोपविघातउच्छेदअवसादनिपातनंउत्सन्नताजीर्णताजीर्णविशीर्णउत्सन्नजर्जरजर्जरित
2अनिष्टं, अपायः, हानिf.,क्षतिf.,अनर्थः.
ROOTS:
अनिष्टंअपायहानिक्षतिअनर्थ
3 (Of fortune) परिक्षयः, वित्त-विभव-नाशः, भाग्यक्षयः, ऐश्वर्यनाशः-भंगः-लोपः, परिक्षीणता; ‘r. of an army’ बलव्यसनं, भंगः, पराभवः, परा- -जयः; ‘to go to r.’ परिक्षि -pass., क्षयं- -नाशं-या 2 P or -इ 2 P, प्र-वि-ली 4 A; ध्वंस् 1 A; ‘r. seize thee’ अजीवनिः ते भूयात्;See under
ROOTS:
परिक्षयवित्तविभवनाशभाग्यक्षयऐश्वर्यनाशभंगलोपपरिक्षीणताबलव्यसनंभंगपराभवपराजयपरिक्षिक्षयंनाशंयाप्रविलीध्वंस्अजीवनितेभूयात्
Perdition. -ed,a. नष्ट, ध्वस्त, क्षीण; अवसन्न, उच्छिन्न, जीर्ण, विशीर्ण, जर्जर, &c.
ROOTS:
नष्टध्वस्तक्षीणअवसन्नउच्छिन्नजीर्णविशीर्णजर्जर
2परिक्षीण, नष्टविभव, गतश्रीक, नष्ट or गत-धन or ऐश्वर्य, प्रचलितविभव, क्षीणधन.
ROOTS:
परिक्षीणनष्टविभवगतश्रीकनष्टगतधनऐश्वर्यप्रचलितविभवक्षीणधन
-ous,a. उत्सन्न, क्षीण, जीर्ण &c.
ROOTS:
उत्सन्नक्षीणजीर्ण
2वि-, नाशिन्, नाशावह, नाश-क्षय-कर (रीf.), घातुक, अनिष्टोत्पादक.
ROOTS:
विनाशिन्नाशावहनाशक्षयकररीघातुकअनिष्टोत्पादक
-ously,adv.सनाशं, सक्षयं, सापायं.
ROOTS:
सनाशंसक्षयंसापायं

ruin     

A Dictionary: English and Sanskrit | English  Sanskrit
RUIN , s.
(Destruction) नाशः, विनाशः, प्रणाशः, क्षयः, ध्वंसः, प्रध्वंसः,परिध्वंसः, परिक्षयः, अत्ययः, व्यसनं, घातः, विघातः, लोपः, उच्छेदः. —
(Defeat, overthrow) पराजयः, पराभवः, अभिभवः, सादः -दनं, व्यसनं,भङ्गः;
‘of an army,’ बलव्यसनं. —
(Mischief, bane) क्षतिःf., परिक्षतिःf., दूषणं, अनिष्टं, अपायः, अनर्थः, विषं. — (Of fortune, estate, &c.) सम्पत्तिनाशः, सम्पत्तिभङ्गः, लक्ष्मीभङ्गः, ऐश्वर्य्यभङ्गः,ऐश्वर्य्यनाशः, परिक्षीणता, परिक्षयः, अस्तः -स्तं;
‘to go to ruin,’ क्षि in pass. (क्षीयते), परिक्षि. —
(Of a building) उत्सादनं, उत्सन्नता,गृहक्षयः, जीर्णिःf.;
‘a building in ruins,’ उत्सन्नगृहं, जीर्णगृहं,क्षीणगृहं, उत्सन्नवाटिका;
‘a ruined temple,’ जीर्णमण्डपः -पं, जीर्ण-देवायतनं, चिरन्तनदेवतागारः -रं;
‘in ruins,’ उत्सन्नः -न्ना -न्नं, क्षीणः &c.
ROOTS:
नाशविनाशप्रणाशक्षयध्वंसप्रध्वंसपरिध्वंसपरिक्षयअत्ययव्यसनंघातविघातलोपउच्छेदपराजयपराभवअभिभवसाददनंभङ्गबलव्यसनंक्षतिपरिक्षतिदूषणंअनिष्टंअपायअनर्थविषंसम्पत्तिनाशसम्पत्तिभङ्गलक्ष्मीभङ्गऐश्वर्य्यभङ्गऐश्वर्य्यनाशपरिक्षीणताअस्तस्तंक्षि(क्षीयते)परिक्षिउत्सादनंउत्सन्नतागृहक्षयजीर्णिउत्सन्नगृहंजीर्णगृहंक्षीणगृहंउत्सन्नवाटिकाजीर्णमण्डपपंजीर्णदेवायतनंचिरन्तनदेवतागाररंउत्सन्नन्नान्नंक्षीण

To RUIN , v. a.
(Destroy) नश् (c. 10. नाशयति -यितुं), विनश्, प्रणश्,क्षि (c. 5. क्षिणोति, क्षेतुं, c. 10. क्षययति, क्षपयति -यितुं), ध्वंस् (c. 10. ध्वंसयति -यितुं), विध्वंस्, प्रध्वंस्, दुष् (c. 10. दूषयति -यितुं), सद् (c. 10. सादयति -यितुं), हन् (c. 2. हन्ति -न्तुं, c. 10. घातयति -यितुं), उच्छिद् (c. 7. -छिनत्ति -छेत्तुं), लुप् (c. 6. लुम्पति, लोप्तुं, c. 10. -लोपयति-यितुं), विलुप्, क्षतिं कृ. —
(Demolish, pull down) उत्सद्, अवसद्, अधःपत् (c. 10. -पातयति -यितुं), उत्सादनं कृ, उद्धृ, संहृ, ध्वंस्. —
(Deprive of fortune, bring to poverty) सम्पत्तिनाशं कृ, सम्प-त्तिभङ्गं कृ, परिक्षीणीकृ, परिक्षयं जन् or कृ, नष्टश्रीकं -कां कृ, दारिद्रंगम् in caus.
(By magical incantations) उच्चाटनं कृ.
ROOTS:
नश्नाशयतियितुंविनश्प्रणश्क्षिक्षिणोतिक्षेतुंक्षययतिक्षपयतिध्वंस्ध्वंसयतिविध्वंस्प्रध्वंस्दुष्दूषयतिसद्सादयतिहन्हन्तिन्तुंघातयतिउच्छिद्छिनत्तिछेत्तुंलुप्लुम्पतिलोप्तुंलोपयतिविलुप्क्षतिंकृउत्सद्अवसद्अधपत्पातयतिउत्सादनंउद्धृसंहृसम्पत्तिनाशंसम्पत्तिभङ्गंपरिक्षीणीकृपरिक्षयंजन्नष्टश्रीकंकांदारिद्रंगम्उच्चाटनं

To RUIN , v. n.
(Fall into ruin) क्षि in pass. (क्षीयते), परिक्षि,see
To DECAY.
ROOTS:
क्षि(क्षीयते)परिक्षि

Related Words

ruin   gambler's ruin   gambler's ultimate ruin   ruin problem   ध्वंसणें   आहुति देणें   कुटुंबघात   मूलहरत्व   देशभङ्ग   देशभ्रंश   विध्वस्तता   विनाशनम्   शीलविप्लव   शीलविलय   विप्लुति   घरनाशा   आसन्नक्षय   स्थानभङ्ग   प्रक्षय   अघायति   गृहभंग   दुकळाचा पाया   प्रध्वंसत्व   थाळावाटी   धर्मनाशा   क्षयकर्तृ   राखरांगोळी   राष्ट्रविप्लव   विपरिलोप   व्यापद   बुडव्या   क्षयसम्पद्   प्रच्यव   घरबुडव्या   घरभंग   घरमान्या   घरमारू   उत्सत्ति   अर्थभ्रंश   प्रलयंकर   निवाणें   क्षयंकर   विदोस   विधोस   विमाथ   विलापनम्   सत्यानास   बुडविणें   गृहभञ्जन   उच्छेदणें   नाशणें   नासणें   घरघालू   घरबूड   गलतन   अश्मार्म   डफघाईस   दीद   मोडकळणें   प्रमया   प्रमीति   नष्टि   नाशवेळ   पतघाण   विपन्नता   विशीर्य्य   जळता पाय जाळणारा   पाटावरवंटा   विनष्टि   अभिपात   दारफळणी   प्राणसंदेह   नास्तिनष्टे विचार   क्षयकृत्   क्षययुक्ति   विक्षि   हरिविठ्ठल   परिक्षय   प्रच्युति   विभ्रंश   व्यापत्ति   अकाबाईचा पाया   अक्कलखाद   छम्बट्कार   तसनस   इचकोपा   इचकोबा   कूष्मांड   ध्वस्ति   सत्यनाश   वर्त्तुळाकार   bane   चचविणें   उत्साद   मारि   प्रमय   परिध्वंस   व्यापाद   हळखुंड   गलतान   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP