Dictionaries | References
d

deliberate

   
Script: Latin

deliberate     

विमर्श करणे
(well considered) विमर्शपूर्वक केलेला
(intentional) बुद्धिपुरस्सर केलेला

deliberate     

न्यायव्यवहार  | English  Marathi
विमर्श करणे
बुद्धिपुरःसर केलेला
हेतुपुरःस्सर केलेला

deliberate     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Deliberate,v. i.विचर् c., चिंत् 10, विमृश् 6 P, संमंत्र् 10 A, विकॢप् c.; See
ROOTS:
विचर्चिंत्विमृश्संमंत्र्विकॢप्
Con-
-sider.-a.कामतः-विचारपूर्वकं-कृत, विमृश्य- -कृत.
ROOTS:
कामतविचारपूर्वकंकृतविमृश्यकृत
2विमृश्यकारिन्, स्ववहित, असाहसिक, अप्रमत्त.
ROOTS:
विमृश्यकारिन्स्ववहितअसाहसिकअप्रमत्त
-ion,s.विचारः-रणं-रणा, चिंता, मंत्रणं-णा, विमर्शः, समीक्षा, वितर्कः, विवेच- -नं, चर्चा.
ROOTS:
विचाररणंरणाचिंतामंत्रणंणाविमर्शसमीक्षावितर्कविवेचनंचर्चा
-ive,a.विचारशील, विचारिन्, विमर्शिन्.
ROOTS:
विचारशीलविचारिन्विमर्शिन्
-ly,adv.जानत् with अपि or एव, बुद्धिपुरःसर, कामतः, विचारपूर्वकं
ROOTS:
जानत्अपिएवबुद्धिपुरसरकामतविचारपूर्वकं
2वि- -मृश्य, समीक्ष्य, अवधानेन, असहसा, अप्रमत्तं.
ROOTS:
विमृश्यसमीक्ष्यअवधानेनअसहसाअप्रमत्तं
-ness,s.समीक्ष्य-विमृश्य-कारित्वं, अ- -प्रमादः, सावधानता, अवेक्षा
ROOTS:
समीक्ष्यविमृश्यकारित्वंप्रमादसावधानताअवेक्षा

deliberate     

A Dictionary: English and Sanskrit | English  Sanskrit

To DELIBERATE , v. n.मन्त्र् (c. 10. नन्त्रयते -ति -यितुं), सम्मन्त्र्, विचर्in caus. (-चारयति -यितुं), मनसा विचर्, चिन्त् (c. 10. चिन्तयति -यितुं), सञ्चिन्त्, विचिन्त्; विगण् (c. 10. -गणयति -यितुं), वितर्क् (c. 10. -तर्क-यति -यितुं); विमृश् (c. 6. -मृशति -मर्ष्टुं), परामृश्, विकॢप् (c. 1. -कल्पते-ल्पितुं, c. 10. -कल्पयति -यितुं), विनिश्चि (c. 5. -चिनोति -चेतुं), सम्भूin caus. (-भावयति -यितुं), मनसा विवेचनं कृ.
ROOTS:
मन्त्र्नन्त्रयतेतियितुंसम्मन्त्र्विचर्(चारयतियितुं)मनसाचिन्त्चिन्तयतिसञ्चिन्त्विचिन्त्विगण्गणयतिवितर्क्तर्कयतिविमृश्मृशतिमर्ष्टुंपरामृश्विकॢप्कल्पतेल्पितुंकल्पयतिविनिश्चिचिनोतिचेतुंसम्भू(भावयतिविवेचनंकृ
DELIBERATE , a.विमृश्यकारी -रिणी -रि (न्) or समीक्ष्यकारी or अक्षि-प्रकारी, स्ववहितः -ता -तं, कृतावधानः -ना -नं, कार्य्यचिन्तकः -का -कं,अव्यग्रः -ग्रा -ग्रं, अप्रमत्तः -त्ता -त्तं, अत्वरितः -ता -तं, अतुरः -रा -रं,परिणामदर्शी -र्शिनी -र्शि (न्).
ROOTS:
विमृश्यकारीरिणीरि(न्)समीक्ष्यकारीअक्षिप्रकारीस्ववहिततातंकृतावधाननानंकार्य्यचिन्तककाकंअव्यग्रग्राग्रंअप्रमत्तत्तात्तंअत्वरितअतुररारंपरिणामदर्शीर्शिनीर्शि

To DELIBERATE , v. n.समर्थ् (c. 10. समर्थयति -यितुं), समर्थनं कृ.
ROOTS:
समर्थ्समर्थयतियितुंसमर्थनंकृ

Related Words

deliberate   न्यवेक्ष्   अत्वर   संवितर्क्   सुचिन्तन   chance verdict   असंमूढ   प्रमृश्   प्रविमृश्   प्रेक्षावत्   सम्परी   अतुर   ऊहन   सम्प्रमुच्   सविमर्श   प्रसमीक्ष्   स्थिरमति   सम्मन्त्र्   अभिसंधान   अभिसंधानम्   विनिश्चि   सत्योत्तर   मृश्   सुविचार   अव्यग्र   अगापिछा   सम्प्रधृ   समास्   धिम्मा   विगण्   विविच्   मन्त्र्   अभिसंधि   अवांकणें   धिमा   ऊह्   advise   spontaneous   concert   अनुसंधा   परामृश्   विमृश्   समर्थ्   confer   ऊह   उपक्रम   परामर्श   सम्पद्   judge   पृषध्र   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP