Dictionaries | References
c

confer

   
Script: Latin

confer     

कार्यालयीन | English  Marathi
प्रदान करना
विचार विमर्श करना

confer     

प्रदान करणे
विचारविनिमय करणे
give

confer     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Confer,v. t. (upon) वितॄ 1 P (with loc.). प्रतिपद् c., दा 3 U, 1 P (with dat.); ‘I shall c. upon you 100 grants of land’ त्वां शासनशतेन योजयिष्यामि (P. I. 1).
ROOTS:
वितॄप्रतिपद्दात्वांशासनशतेनयोजयिष्यामि
2आवह् 1 P, दा, उत्पद् c.
ROOTS:
आवह्दाउत्पद्
3 Compare, q. v.; ‘c. a favour’ प्रसादं कृ 8 U, अनुग्रह् 9 P; ‘c. -ing pleasure, सुखद, सुखावह. -c. i.संभाष् 1 A, संलप् 1 P, संवद् 1 P.
ROOTS:
प्रसादंकृअनुग्रह्सुखदसुखावहसंभाष्संलप्संवद्
2संमंत्र् 10 A, संचिंत् 10, विचर् c.
ROOTS:
संमंत्र्संचिंत्विचर्
-ence,s.संवादः; संकथा, संभाषणं.
ROOTS:
संवादसंकथासंभाषणं
2मंत्रणं.
ROOTS:
मंत्रणं
3उपमानं.
ROOTS:
उपमानं
4मेलकः, समाजः.
ROOTS:
मेलकसमाज
-rer,s.दातृm., or प्रद in comp.
ROOTS:
दातृप्रद

confer     

A Dictionary: English and Sanskrit | English  Sanskrit

To CONFER , v. n.
(Hold conversation) सम्भाष् (c. 1. -भाषते -षितुं), संवद् (c. 1. -वदति -दितुं), संलप् (c. 1. -लपति -पितुं), कथोपकथनं कृ. —
(Deliberate with another) अन्येन सह मन्त्र् (c. 10. मन्त्रयते -ति-यितुं) or सम्मन्त्र् or विचर् in caus. (-चारयति -यितुं), सञ्चिन्त् (c. 10. -चिन्तयति -यितुं).
ROOTS:
सम्भाष्भाषतेषितुंसंवद्वदतिदितुंसंलप्लपतिपितुंकथोपकथनंकृअन्येनसहमन्त्र्मन्त्रयतेतियितुंसम्मन्त्र्विचर्(चारयतियितुं)सञ्चिन्त्चिन्तयति

To CONFER , v. a.
(Compare) उपमा (c. 2. -माति c. 3. -मिमीते -मातुं), सम्प्रधृ in caus. (-धारयति -यितुं). —
(Bestow) दा (c. 3. ददाति, c. 1. यच्छति, दातुं), प्रदा, वितॄ (c. 1. -तरति -रितुं -रीतुं), प्रतिपद् in caus. (-पादयति -यितुं), उपाकृ, उपकृ;
‘confer a favour,’ अनुग्रह् (c. 9. -गृह्लाति -ग्रहीतुं), अनुग्रहं कृ, प्रसादं कृ, अभ्युपपत्तिं कृ;
‘conferring pleasure,’ सुखदः -दा -दं, सुखावहः -हा -हं;
‘conferring bliss,’ अपवर्गदः -दा -दं, आपवर्ग्यः -र्ग्या -र्ग्यं.
ROOTS:
उपमामातिमिमीतेमातुंसम्प्रधृधारयतियितुंदाददातियच्छतिदातुंप्रदावितॄतरतिरितुंरीतुंप्रतिपद्(पादयतियितुं)उपाकृउपकृअनुग्रह्गृह्लातिग्रहीतुंअनुग्रहंकृप्रसादंअभ्युपपत्तिंकृसुखददादंसुखावहहाहंअपवर्गदआपवर्ग्यर्ग्यार्ग्यं

Related Words

confer   confer a right   confer on....   confer power   confer the status of a natural child   confer upon   confer with....   संवादणें   बृहस्पतिसव   भद्रभुज   प्रतिपादणें   देवऋण   विजयीमाळ   संप्रदा   honorary   parley   benediction   आशक्   negotiate   अक्षवण   victorious   समीर्   collate   सुकर   जिन्व्   नियुज्   अधिरुह्   आसञ्ज्   बहाल   प्रदिश्   न्यस्   शस्   भृ   communicate   अंगारा   अक्षय   वितॄ   युज्   grant   अंजन   यम्   यु   प्रयुज्   संधा   लभ्   वद्   give   प्रतिष्ठा   धृ   नगर   प्रतिपद्   दिश्   अमृत   धा   श्री   विश्वामित्र   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP