Dictionaries | References b brief Script: Latin Meaning Related Words Rate this meaning Thank you! 👍 brief कार्यालयीन | English Marathi | | संक्षिप्त, सार Rate this meaning Thank you! 👍 brief व्यवसाय व्यवस्थापन | English Marathi | | टाचण करून देणे त्रोटक संक्षिप्त Rate this meaning Thank you! 👍 brief न्यायव्यवहार | English Marathi | | संक्षिप्त न. टाचण स्त्री. (abridgement or concise statement of a client's case) मिसल Rate this meaning Thank you! 👍 brief Student’s English-Sanskrit Dictionary | English Sanskrit | | Brief,a.स्वल्प, अचिर, अल्पकाल, क्षणिक (कीf.), अचिरस्थायिन्, संक्षिप्त, परिमित, सहृत, अदीर्घं, संकुचित; ‘to be b.’ किं बहुना ROOTS:स्वल्पअचिरअल्पकालक्षणिककीअचिरस्थायिन्संक्षिप्तपरिमितसहृतअदीर्घंसंकुचितकिंबहुना 2संग्रहः, संक्षेपः. ROOTS:संग्रहसंक्षेप 3सारपत्रं. ROOTS:सारपत्रं -ly, adv.संक्षेपतः, संक्षेपेण, समासतः, समासेन. ROOTS:संक्षेपतसंक्षेपेणसमासतसमासेन 2अचिरेण, आशु, क्षिप्रं. ROOTS:अचिरेणआशुक्षिप्रं -ness,s.संक्षेपः, समासः, संहारः, परिमितता. ROOTS:संक्षेपसमाससंहारपरिमितता Rate this meaning Thank you! 👍 brief A Dictionary: English and Sanskrit | English Sanskrit | | BRIEF , a. (Concise) सङ्क्षिप्तः -प्ता -प्तं, साङ्क्षेपिकः -की -कं, सामासिकः-की -कं, परिमितः -ता -तं, सङ्गृहीतः -ता -तं. — (Not long, as time, &c.) अचिरः -रा -रं, अल्पः -ल्पा -ल्पं, अल्पकालः -ला -लं. — (Contracted) सङ्कुचितः -ता -तं, संहृतः -ता -तं, ह्रस्वः -स्वा -स्वं; ‘in a brief space of time,’ अचिरेण, अचिरात्, न चिरेण; ‘for a brief space,’ अल्पमात्रं. ROOTS:सङ्क्षिप्तप्ताप्तंसाङ्क्षेपिककीकंसामासिकपरिमिततातंसङ्गृहीतअचिररारंअल्पल्पाल्पंअल्पकाललालंसङ्कुचितसंहृतह्रस्वस्वास्वंअचिरेणअचिरात्नचिरेणअल्पमात्रं BRIEF , s. (Writing of any kind) पत्रं. — (An epitome) सङ्ग्रहः,सङ्क्षेपः, संहारः. — (A writ) आज्ञापत्रं. — (A writing explaining the case) निवेदनपत्रं, अर्थतत्त्वज्ञापकं पत्रं. ROOTS:पत्रंसङ्ग्रहसङ्क्षेपसंहारआज्ञापत्रंनिवेदनपत्रंअर्थतत्त्वज्ञापकं Related Words brief a brief note is placed below hold brief for brief (for meeting) brief of title brief-case selling brief explanatory note brief note is placed below brief oif argument brief resume of the case is given brief-stimulus therapy घोटेस्नान शिडशिडणें लाघविक due bill सांख्यतत्त्वप्रदीप सांख्यतत्त्वप्रदीपिका सांख्यार्थतत्त्वप्रदीपिका लघूक्ति निगमात् briefless उक्तोपसंहार औटघटीचें राज्य सन्निहितापाय हातउसणें वेदान्तसार शिराळशेटचें मिताक्षर casual labour एवंच संक्षेपण नोकझोंक नोकझोक सामासिक औट घटकेचें राज्य धुणें नोंकझोंक contract note शिराळशेटीचें राज्य एवं एकून शिराळशेटचें राज्य तुरतुरं तुरतुरंफुरफुरं अचिर संक्षेप minute docket उद्देश एकूण मित कारसई कारसाई संक्षिप्त impulse तांत्रिक स्वल्प किंबहुना उक्त शाळू बिनी note लघु राजनीति short हरिश्चन्द्र अङ्क कल्प ग्रहपीडा नाटोटिप्पाट्टु पाण्डवस् सहदेव देवी भीम नारद હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP