Dictionaries | References

वचनम्

   { vacanam }
Script: Devanagari

वचनम्     

वचनम् [vacanam]   [वच्-ल्युट्]
The act of speaking, uttering. saying.
Speech, an utterance, words (spoken), sentence; ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्रितः [Ki.2.] 5; प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार [Me.4.]
Repeating, recitation.
A text, dictum, rule, precept, a passage of a sacred book; शास्त्रवचनम्, श्रुतिवचनम्, स्मृति- वचनम् &c.
An order, a command, direction; शुश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम् (कुर्यात्) [Rām.2.12.26;] मद्वच- नात् 'in my name', 'by my order'.
Advice, counsel, instruction.
Declaration, affirmation.
Pronunciation (of a letter) (in gram.).
The signification or meaning of a word; अत्र पयोधरशब्दः मेघवचनः.
Number (in gram.); (there are three numbers, singular, dual and plural).
Dry ginger. -Comp.
-अवक्षेपः   abusive speech.
-उपक्रमः   introduction, exordium.
-उपन्यासः   suggestive speech, insinuation. -करa. obedient, doing what is ordered. (-रः) the author or enunciator of a rule or precept.
-कारिन् a.  a. obeying orders, obedient.
-क्रमः   discourse.
-क्रिया   obedience; यथा पितरि शुश्रूषा तस्य वा वचनक्रिया [Rām.2.19.22;2.12.26.]
-गोचर a.  a. forming a subject of conversation.
-गौरवम्   deference to a command.
-ग्राहिन् a.  a. obedient, compliant, submissive.
-पटु a.  a. eloquent.
-मात्रम्   mere words, unsupported assertion.
-विरोधः   inconsistency of precepts, contradiction or incongruity of texts.-व्यक्तिः f.
The exact implication of a statement (i. e. the exact specification of its उद्देशपद and विधेयपद); अन्या हि वचनव्यक्तिर्विधीयमानस्य, अन्या गुणेन संबध्यमानस्य ŚB. on [MS.3.1.12.] ˚भेदः divergence in the implication of the statement; न च विधेर्विधिनैकवाक्यभावो भवति । वचनव्यक्ति- भेदात् ŚB. on [MS.6.1.5.]
interpretation; यदा अनुवादपक्षस्तदा आहिताग्नेः । यदा विधिपक्षः तदा अनाहिताग्नेः । उभयथा वचनव्यक्तिः प्रतीयते ŚB. on [MS.6.8.8.]
-शतम्   a hundred speeches, i. e. repeated declaration, reiterated assertion.-सहायः a companion in conversation.
-स्थित a.  a. (वचने- स्थित also) obedient, compliant.

वचनम्     

noun  संज्ञाविशेषः, व्याकरणशास्त्रे नामपदेषु प्रातिपदिकबोध्यपदार्थानां संङ्ख्यावबोधनम् तथा च क्रियापदेषु अभिहितानां कारकाणां संङ्ख्यावबोधनम् विधानम्।   Ex. यल्लिङ्गं यद् वचनं या च विभक्तिः विशेष्यस्य तल्लिङ्गं तद् वचनं सा एव विभक्तिः विशेषणस्य।
HYPONYMY:
एकवचनम् बहुवचनम्
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malവചനം
tamஎண்(இலக்கணம்)
urdوَچَن , تعداد
noun  मनुष्यस्य मुखात् निर्गतः सार्थः शब्दः।   Ex. तद् वचनं वद यद् सुभाषितम् अस्ति।
HYPONYMY:
प्रवचनम् स्तुतिः सुभाषितम्
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
वाणी स्वरः गीः गिरा रवः वाक् कणठरवः वचस् उक्तः व्याहारः व्याहृतिः भाषितम् लपितम् कण्ठध्वनिः
Wordnet:
bdबोसोन
benবচন
gujવચન
hinवचन
kanವಚನ
kokवाणी
malവാക്ക്
mniꯋꯥꯉꯥꯡ
nepवचन
oriବଚନ
panਬੋਲ
tamபேச்சு
telమాట.
urdبات , بیان , بول بچن ,
See : प्रतिज्ञा, भाषा, कथनम्, उक्तिः, सन्देशः

Related Words

वचनम्   எண்(இலக்கணம்)   വചനം   বচন   ବଚନ   ਬੋਲ   ವಚನ   वाणी   વચન   ਵਚਨ   वचन   बोल   utterance   बोसोन   பேச்சு   വാക്ക്   speech communication   spoken communication   spoken language   language   oral communication   voice communication   কথা   మాట   speech   vocalization   promise   कणठरवः   number   कण्ठध्वनिः   भाषितम्   व्याहारः   व्याहृतिः   गीः   लपितम्   रवः   अधिवचनम्   कुवचनम्   दुर्वचम्   उपस्पिजम्   उक्तः   प्रख्यापनम्   वाक्   वाक्ताडनम्   आल्हाद   असत्यम्   तिरयति   दुर्बलघटकम्   विशेषः   शपथः   सम्प्रग्रह्   सम्बोधनम्   तर्कः   दक्षिणदिक्   अपश्चिम   दूषय   साकूत   आप्रच्छ्   अस्वीकार्य   अन्यादृक्ष्   प्रहसनम्   प्रास्ताविक   नम्रता   स्वरः   सत्यम्   आमन्त्रित   समादा   गिरा   than   विस्तृ   वचस्   obey   अश्रुत   अवशेष   प्रशंसा   आप्त   अभिजात   सरल   एवम्   प्राय   to   आदा   अभय   कटु   पुनर्   हेतु   अधिक   अन्यथा   मन्   प्रतीप   विशेष   अमृत   कूट   नील   सत्य   उत्तर   प्रति   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP