Dictionaries | References
p

promise

   
Script: Latin

promise     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmকথা , বচন , জবান
bdखोथा होनाय , बाथ्रा होनाय , रादाय , जबान , समाय लानाय , समाय , समायखिरा , खिरा
benবচন , জবান , উক্তি , বাণী , বাক , বাক্য , বুলি
gujવચન , પ્રતિજ્ઞા , કોલ , પણ , ટેક , સોગંધ , શપથ , સમ , કસમ , સંકલ્પ , નિશ્ચય
hinवचन , वादा , ज़बान , वायदा , क़ौल , इक़रार , इकरार , करार , क़रार , कौल , अभिवचन , अहद
kasوادٕ , لَفٕظ
kokउतर , वचन , शब्द
marवचन , शब्द
nepवचन , बोली , कथन , भनाइ , अडान
oriକଥା , ବଚନ
panਵਚਨ , ਵਾਦਾ , ਜਬਾਨ , ਜੁਬਾਨ , ਕੋਲ , ਕਰਾਰ
sanप्रतिज्ञा , प्रतिज्ञानम् , समयः , संश्रवः , प्रतिश्रवः , वचनम् , संविद् , संवित् , नियमः , संगरः , सङगरः सङ्केतः , अभिसंधा , अभिसन्धा , अभ्युपगमः , स्वीकारः , उररीकारः , अंगीकारः , अङ्गीकारः , परिपणनं , समाधिः , आगूः , आश्रवः , सन्धा , श्रवः
telమాట , వాగ్దానము , బాస
urdوعدہ , عہد , قول , زبان , قرار , قسم
verb  
Wordnet:
asmবচন দিয়া , কথা দিয়া , প্রতিজ্ঞা কৰা
bdबोसोन हो
gujવચન આપવું , વાયદો કરવો , જબાન આપવી
hinवचन देना , वादा करना , ज़बान देना , करार करना , क़रार करना , क़रार देना , करार देना
kasزبان دِنۍ , وادٕ کرُن
kokउतर दिवप , वचन दिवप , प्रतिज्ञा करप
marवचन देणे
nepवचन दिनु , वाचा गर्नु , प्रतिज्ञा गर्नु , किरिया खानु वचनबद्ध हुनु
oriପ୍ରତିଜ୍ଞାକରିବା , ସତ୍ୟକରିବା , କଥାଦେବା , ନିୟମକରିବା , ଜବାବଦେବା
panਵਚਨ ਦੇਣਾ , ਵਾਦਾ ਕਰਨਾ , ਵਾਧਾ ਕਰਨਾ , ਜਬਾਨ ਦੇਣਾ , ਕਰਾਰ ਕਰਨਾ , ਕੌਲ ਕਰਾਰ ਕਰਨਾ
sanशप् , संशप् , प्रतिज्ञा , बिट् , बिट्
urdعہد کرنا , وعدہ کرنا , زبان دینا , قسم دینا , قرارکرنا

promise     

 न. वचन
 न. अभिवचन
वचन देणे
अभिवचन देणे

promise     

लोकप्रशासन  | English  Marathi
 न. वचन
v.t. वचन देणे

promise     

अर्थशास्त्र | English  Marathi
 न. वचन
वचन देणे

promise     

न्यायव्यवहार  | English  Marathi
 न. वचन
वचन देणे

promise     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Promise,v. t.सं-प्रति-आ-श्रु 5 P, प्रति-ज्ञा 9 A, (with dat. of persons); स्वी-अंगी- -कृ 8 U, अभ्युपगम् 1 P, अभ्युप-इ 2 P, संविद् 2 A, संगॄ 6 A, ()रीकृ, उररीकृ, परि-, पण् 1 A; ‘the plan p. s to succeed’ उपायः सफलो भवेदित्यनुमीयते or अहं आशंसे; ‘a p. ing boy’ वर्धिष्णुर्बटुः, आशा- -निबंधनं. -s.प्रतिज्ञा, समयः, सं-प्रति-श्रवः, वचनं, संविद्f.,नियमः, संगरः, संकेतः, अभि- -संधा, अभ्युपगमः, स्वीकारः, उरीकारः, अंगी- -कारः, परिपणनं.
ROOTS:
संप्रतिआश्रुप्रतिज्ञास्वीअंगीकृअभ्युपगम्अभ्युपइसंविद्संगॄरीकृउररीकृपरिपण्उपायसफलोभवेदित्यनुमीयतेअहंआशंसेवर्धिष्णुर्बटुआशानिबंधनंप्रतिज्ञासमयसंप्रतिश्रववचनंसंविद्नियमसंगरसंकेतअभिसंधाअभ्युपगमस्वीकारउरीकारअंगीकारपरिपणनं
2आशा, आशंसा; ‘hollow p.’ मुधावचनं, शब्दपांडित्यं, ‘breaking a p.’ प्रतिज्ञा-वचन-भंगः, संविद्-व्यतिक्रमः; विसंवादः; ‘keep or fulfil a p.’ प्रतिज्ञां पा c. (पालयति) or शुध् c., See
ROOTS:
आशाआशंसामुधावचनंशब्दपांडित्यंप्रतिज्ञावचनभंगसंविद्व्यतिक्रमविसंवादप्रतिज्ञांपापालयतिशुध्
Keep, Fulfil: ‘p. breaker’ प्रतिज्ञालंघिन्-व्यतिक्रामिन्, विसं- -वादिन्; ‘give a p. orally’ वाचा प्रतिज्ञा, वाग्दानं कृ.
ROOTS:
प्रतिज्ञालंघिन्व्यतिक्रामिन्विसंवादिन्वाचाप्रतिज्ञावाग्दानंकृ
-ory,a.प्रतिज्ञाविशिष्ट.
ROOTS:
प्रतिज्ञाविशिष्ट

promise     

A Dictionary: English and Sanskrit | English  Sanskrit
PROMISE , s.प्रतिज्ञा, प्रतिज्ञानं, प्रतिज्ञातं, वचनं, अभ्युपायः, अङ्गीकारः,स्वीकारः, उरीकारः, ऊरीकारः, उररीकारः, संश्रवः, प्रतिश्रवः, उपश्रुतिःf., संविद्f., नियमः, प्रत्ययः, उपगमः, अभ्युपगमः, परिपणनं;
‘hollow or empty promise,’ निरर्थकप्रतिज्ञा, असत्पप्रतिज्ञा, रिक्तभाषणं, रिक्तवचनं, शब्दपाण्डित्यं;
‘to keep or fulfil a promise,’ प्रतिज्ञांपाल् or शुध् or तॄ or अपवृज् or सत्याकृ or सत्यीकृ, उक्तं निर्वह् (c. 10. -वाहयति -यितुं), वचनोद्धारं कृ;
‘one who keeps a promise,’ कृतप्रतिज्ञः -ज्ञा -ज्ञं, सत्यसन्धः -न्धा -न्धं;
‘to break a promise,’ प्रतिज्ञाभङ्गं कृ, वचनभङ्गं कृ, संविद्व्यतिक्रमं कृ, प्रतिज्ञाव्यतिक्रमं कृ,प्रतिज्ञालंघनं कृ, विसंवद् (c. 1. -वदति -दितुं), विसंवादं कृ, विप्रलम्भंकृ, प्रतिज्ञासन्न्यासं कृ;
‘slow in performing a promise,’ प्रतिज्ञा-मन्थरः -रा -रं;
‘to confirm a promise by touching water,’ उदकस्पर्शं कृ;
‘a sure, unfailing promise,’ सत्पप्रतिज्ञा, सत्यवचनं,भीप्मप्रतिज्ञा, रामप्रतिज्ञा, रामवचनं.
ROOTS:
प्रतिज्ञाप्रतिज्ञानंप्रतिज्ञातंवचनंअभ्युपायअङ्गीकारस्वीकारउरीकारऊरीकारउररीकारसंश्रवप्रतिश्रवउपश्रुतिसंविद्नियमप्रत्ययउपगमअभ्युपगमपरिपणनंनिरर्थकप्रतिज्ञाअसत्पप्रतिज्ञारिक्तभाषणंरिक्तवचनंशब्दपाण्डित्यंप्रतिज्ञांपाल्शुध्तॄअपवृज्सत्याकृसत्यीकृउक्तंनिर्वह्वाहयतियितुंवचनोद्धारंकृकृतप्रतिज्ञज्ञाज्ञंसत्यसन्धन्धान्धंप्रतिज्ञाभङ्गंकृवचनभङ्गंसंविद्व्यतिक्रमंप्रतिज्ञाव्यतिक्रमंप्रतिज्ञालंघनंविसंवद्वदतिदितुंविसंवादंविप्रलम्भंप्रतिज्ञासन्न्यासंप्रतिज्ञामन्थररारंउदकस्पर्शंसत्पप्रतिज्ञासत्यवचनंभीप्मप्रतिज्ञारामप्रतिज्ञारामवचनं

To PROMISE , v. a. and n.प्रतिज्ञा (c. 9. -जानीते -ज्ञातुं), सम्प्रतिज्ञाwith dat. or gen. of the person and acc. of the thing; प्रतिज्ञां कृ, अङ्गीकृ, उरीकृ, ऊरीकृ, उररीकृ, प्रतिश्रु (c. 5. -शृणोति-श्रोतुं), संश्रु, उपश्रु, उपगम् (c. 1. -गच्छति -गन्तुं), उपगमं कृ, अभ्युपे (c. 2. अभ्युपैति -तुं, rt. ), पणं कृ, परिपणनं कृ, संगॄ (c. 6. -गिरते-गरितुं -रीतुं) पण् (c. 1. पणते -णितुं), परिपण्, वाग्दानं कृ;
‘I promise this to thee,’ तुभ्यम् इदं ददानि or दाम्यामि इति प्रति-ज्ञापूर्व्वं वद्;
‘he promises a cow to the Brahmin,’ विप्राय गांप्रतिशृणोति;
‘to promise marriage,’ विवाहप्रतिज्ञां कृ, वाग्दानंकृ, वाचादानं कृ, वाग्निश्चयं कृ.
ROOTS:
प्रतिज्ञाजानीतेज्ञातुंसम्प्रतिज्ञाप्रतिज्ञांकृअङ्गीकृउरीकृऊरीकृउररीकृप्रतिश्रुशृणोतिश्रोतुंसंश्रुउपश्रुउपगम्गच्छतिगन्तुंउपगमंअभ्युपेअभ्युपैतितुंपणंपरिपणनंसंगॄगिरतेगरितुंरीतुंपण्पणतेणितुंपरिपण्वाग्दानंकृतुभ्यम्इदंददानिदाम्यामिइतिप्रतिज्ञापूर्व्वंवद्विप्रायगांप्रतिशृणोतिविवाहप्रतिज्ञांवाचादानंवाग्निश्चयं

Related Words

promise-breach   promise-keeper   promise-breaker   promise   academic promise test   alternative promise   breach of promise   implied promise   joint promise   naked promise   promise of secrecy   delivery promise   dependent promise   perform promise   reciprocal promise   भाकडवाहण   सत्यवाद   अङ्गीकृति   असत्यप्रतिज्ञ   आगूर्   अभिसंगॄ   रामप्रतिज्ञा   सत्यक्रिया   सम्प्रतिश्रु   फलवाक्य   यथाप्रतिज्ञम्   प्रतिसंश्रु   प्रतिज्ञाभङ्ग   प्रतिज्ञाभङ्गभीरु   स्थिरसंगर   स्थिरसगर   मुण्   वाग्दान   सुसंध   सम्प्रतिज्ञा   अविसंवादिता   तथ्यवचन   कृतप्रतिज्ञ   मानणूक   यथाभूतप्रतिज्ञा   कौलकरार   पाणिप्रदान   पाणिसंग्रहण   प्रतिज्ञापरिपालन   रामवचन   विनिर्मूढप्रतिज्ञ   विसंवादन   वृथाप्रतिज्ञ   सत्यभेदिन्   सत्यसंश्रव   सत्यसंहित   वाचादत्त   स्थितसंविद्   उररीकार   स्थिरप्रतिज्ञ   अङ्गीकार   सत्यप्रतिज्ञ   सम्पाल्   जामीनगिरी   करारमदार   भग्नप्रतिज्ञ   बद्धप्रतिज्ञ   मृषादान   प्रतिश्रवान्ते   सत्यप्रतिश्रव   सत्याभिसंध   वाङ्निष्ठा   व्रतभङ्ग   अविसंवाद   मिथ्याप्रतिज्ञ   नवसणें   जामीनगत   अभिवचन   प्रतिज्ञान   समाधिमत्   संविदा   वागारु   attorn   अग्निसाक्षिकमर्याद   होबासा   सम्प्रतीष्   जांपविणें   अभयडिंडिम   उदकपूर्व्वकम्   उरीकार   इमानप्रमाण   उक्तनिर्वाह   ऊरुरी   एकवचनी   प्रतिश्रवणम्   प्रतिश्रु   प्रतिश्रुति   कोरडें बोलणें   प्रतिज्ञानम्   प्रतिज्ञासन्न्यास   विसंवादनम्   विसंवादिता   विस्मृतपूर्वसंस्कार   सत्यसंगर   समनुपाल्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP