संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
दशमः सर्गः - गीतम् १९

गीतगोविन्दम् - दशमः सर्गः - गीतम् १९

गीतगोविन्दम्

चतुरचतुर्भुजः

अत्रान्तरे मसृणरोषवशामसीम्- निःश्वासनिःसहमुखीं सुमुखीमुपेत्य ।

सव्रीडमीक्षितसखीवदनां दिनान्ते सानन्दगद्गदपदं हरिरित्युवाच ॥५३॥

वदसि यदि किंचिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम् ।

स्फुरदधरसीधवे तव वदनचन्द्रमा रोचयतु लोचनचकोरम् ॥

प्रिये चारुशीले मुञ्च मयि मानमनिदानं सपदि मदनानलो दहति मम मानसं देहि मुखकमलमधुपानम् ॥१॥

सत्यमेवासि यदि सुदति मयि कोपिनी देहि खरनखशरघातम् ।

घटय भुजबन्धनं जनय रदखण्डनं येन वा भवति सुखजातम् ॥२॥

त्वमसि मम भूषणं त्वमसि मम जीवनं त्वमसि भवजलधिरत्नम् ।

भवतु भवतीह मयि सततमनोरोधिनि तत्र मम हृदयमतिरत्नम् ॥३॥

नीलनलिनाभमपि तन्वि तव लोचनं धारयति कोकनदरूपम् ।

कुसुमशरबाणभावेन यदि रञ्जयसि कृष्णमिदमेतदनुरूपम् ॥४॥

स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी रञ्जयतु तव हृदयदेशम् ।

रसतु रशनापि तव घनजघनमण्डले घोषयतु मन्मथनिदेशम् ॥५॥

स्थलकमलगञ्जनं मम हृदयरञ्जनं जनितरतिरङ्गपरभागम् ।

भण मसृणवाणि करवाणि पदपङ्कजं सरसलसदलक्तकरागम् ॥६॥

स्मरगरलखण्डनं मम शिरसि मण्डनं देहि पदपल्लवमुदारम् ।

ज्वलति मयि दारुणो मदनकदनारुणो हरतु तदुपाहितविकारम् ॥७॥

इति चटुलचाटुपटुचारु मुरवैरिणो राधिकामधि वचनजातम् ।

जयति पद्मावतीरमणजयदेवकवि- भारतीभणितमतिशातम् ॥८॥

परिहर कृतातङ्के शङ्कां त्वया सततं घन- स्तनजघनयाक्रान्ते स्वान्ते परानवकाशिनि ।

विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं स्तनभरपरीरम्भारम्भे विधेहि विधेयताम् ॥५४॥

मुग्धे विधेहि मयि निर्दयदन्तदंश- दोर्वल्लिबन्धनिबिडस्तनपीडनानि ।

चण्डि त्वमेव मुदमञ्च न पञ्चबाण- चण्डालकाण्डदलनादसवः प्रयान्तु ॥५५॥

व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं तरुणी मधुरालापैस्तापं विनोदय दृष्टिभिः ।

सुमुखि विमुखीभावं तावद्विमुञ्च न मुञ्च मां स्वयमतिशयस्निग्धो मुग्धे प्रियिऽहमुपस्थितः ॥५६॥

बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्चवि- र्गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् ।

नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदान्ति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥५७॥

दृशौ तव मदालसे वदनमिन्दुसंदीपकं गतिर्जनमनोरमा विधुतरम्भमूरुद्वयम् ।

रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा- वहो विबुधयौवनं वहसि तन्वी पृथ्वीगता ॥५८॥

इति श्रीगीतगोविन्दे मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः ॥

N/A

References : N/A
Last Updated : April 12, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP