संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
नवमः सर्गः - गीतम् १८

गीतगोविन्दम् - नवमः सर्गः - गीतम् १८

गीतगोविन्दम्

मन्दमुकुन्दः

तामथ मन्मथखिन्नां रतिरसभिन्नां विषादसम्पन्नाम् ।

अनुचिन्तितहरिचरितां कलहान्तरितमुवाच सखी ॥५१॥

हरिरभिसरति वहति मधुपवने ।

किमपरमधिकसुखं सखि भुवने ॥

माधवे मा कुरु मानिनि मानमये ॥१॥

तालफलादपि गुरुमतिसरसम् ।

किं विफलीकुरुषे कुचकलशम् ॥२॥

कति न कथितमिदमनुपदमचिरम् ।

मा परिहर हरिमतिशयरुचिरम् ॥३॥

किमिति विषीदसि रोदिषि विकला ।

विहसति युवतिसभा तव सकला ॥४॥

सजलनलिनीदलशीतलशयने ।

हरिमवलोक्य सफलय् नयने ॥५॥

जनयसि मनसि किमिति गुरुखेदम् ।

शृणु मम वचनमनीहितभेदम् ॥६॥

हरिरुपयातु वदतु बहुमधुरम् ।

किमिति करोषि हृदयमतिविधुरम् ॥७॥

श्रीजयदेवभणितमतिललितम् ।

सुखयतु रसिकजनं हरिचरितम् ॥८॥

स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये ।

युक्तं तद्विपरीतकारिणि तव श्रीखण्डचर्चा विषं शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥५२॥

इति गीतगोविन्दे कलहान्तरितावर्णने मन्दमुकुन्दो नाम नवमः सर्गः ॥

N/A

References : N/A
Last Updated : April 12, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP