संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
षष्ठः सर्गः - गीतम् १२

गीतगोविन्दम् - षष्ठः सर्गः - गीतम् १२

गीतगोविन्दम्

कुण्ठवैकुण्ठः

अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा । तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥३७॥

पश्यति दिशि दिशि रहसि भवन्तम् । तदधरमधुरमधूनि पिबन्तम् ॥

नाथ हरे सीदति राधा वासगृहे ॥१॥

त्वदभिसरणरभसेन वलन्ती । पतति पदानि कियन्ति चलन्ती ॥२॥

विहितविशदबिसकिसलयवलया । जीवति परमिह तव रतिकलया ॥३॥

मुहुरवलोकितमण्डनलीला । मधुरिपुरहमिति भावनशीला ॥४॥

त्वरितमुपैति न कथमभिसारम् । हरिरिति वदति सखीमनुवारम् ॥५॥

श्लिष्यति चुम्बति जलधरकल्पम् । हरिरुपगत इति तिमिरमनल्पम् ॥६॥

भवति विलम्बिनि विगलितलज्जा । विलपति रोदिति वासकसज्जा ॥७॥

श्रीजयदेवकवेरिदमुदितम् । रसिकजनं तनुतामतिमुदितम् ॥८॥

विपुलपुलकपालिः स्फीतसीत्कारमन्त- र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ।

तव कितव विधायामन्दकन्दर्पचिन्तां रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥३८॥

अङ्गेष्वाभरणं करोति बहुशः पतेऽपि संचारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।

इत्याकल्पविकल्पतल्परचनासंकल्पलीलाशत- व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥३९॥

इति गीतगोविन्दे वासकसज्जावर्णने कुण्ठवैकुण्ठो नाम षष्टः सर्गः ॥

N/A

References : N/A
Last Updated : April 12, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP