संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
चतुर्थः सर्गः - गीतम् ९

गीतगोविन्दम् - चतुर्थः सर्गः - गीतम् ९

गीतगोविन्दम्

स्तनविनिहितमपि हारमुदारम् । सा मनुते कृशतनुरतिभारम् ॥

राधिका विरहे तव केशव ॥१॥

सरसमसृणमपि मलयजपङ्कम् । पश्यति विषमिव वपुषि सशङ्कम् ॥२॥

श्वसितपवनमनुपमपरिणाहम् । मदनदहनमिव वहति सदाहम् ॥३॥

दिशि दिशि किरति सजलकणजालम् । नयननलिनमिव विगलितनालम् ॥४॥

नयनविषयमपि किसलयतल्पम् । कलयति विहितहुताशविकल्पम् ॥५॥

त्यजति न पाणितलेन कपोलम् । बालशशिनमिव सायमलोलम् ॥६॥

हरिरिति हरिरिति जपति सकामम् । विरहविहितमरणेन निकामम् ॥७॥

श्रीजयदेवभणितमिति गीतम् । सुखयतु केशवपदमुपुनीतम् ॥८॥

सा रोमाञ्चति सीत्करोति विलपत्युत्क्म्पते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि ।

एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात् स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नान्तकः ॥२७॥

स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम् । विमुक्तबाधां कुरुषे न राधा- मुपेन्द्र वज्रादपि दारुणोऽसि ॥२८॥

कन्दर्पज्वरसंज्वरस्तुरतनोराश्चर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति ।

किंतु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥२९॥

क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते । श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥३०॥

इति गीतगोविन्दे स्निग्धमाधवो नाम चतुर्थः सर्गः

N/A

References : N/A
Last Updated : April 12, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP