संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
सप्तमः सर्गः - गीतम् १४

गीतगोविन्दम् - सप्तमः सर्गः - गीतम् १४

गीतगोविन्दम्

स्मरसमरोचितविरचितवेशा । गलितकुसुमदरविलुलितकेशा ॥कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥१॥

हरिपरिरम्भणवलितविकारा । कुचकलशोपरि तरलितहारा ॥२॥

विचलदलकललिताननचन्द्रा । तदधरपानरभसकृततन्त्रा ॥३॥

चञ्चलकुण्डलदलितकपोला । मुखरितरसनजघनगलितलोला ॥४॥

दयितविलोकितलज्जितहसिता । बहुविधकूजितरतिरसरसिता ॥५॥

विपुलपुलकपृथुवेपथुभङ्गा । श्वसितनिमीलितविकसदनङ्गा ॥६॥

श्रमजलकणभरसुभगशरीरा । परिपतितोरसि रतिरणधीरा ॥७॥

श्रीजयदेवभणितहरिरमितम् । कलिकलुषं जनयतु परिशमितम् ॥८॥

विरहपाण्डुमुरारिमुखाम्बुज- द्युतिरियं तिरयन्नपि चेतनाम् । विधुरतीव तनोति मनोभुवः सहृदये हृदये मदनव्यथाम् ॥४४॥

N/A

References : N/A
Last Updated : April 12, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP