संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १७१

उत्तरखण्डः - अध्यायः १७१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच
संगमस्य समीपे तु सत्तीर्थं लोकविश्रुतम्
आदित्याख्यं परं तस्मान्न भूतं न भविष्यति ॥१॥
यस्य वै दर्शनं कार्यं स्नानं वै पुष्करेण तु
पूजनं चार्कपुष्पेण करवीरैस्तथा पुनः ॥२॥
तत्र श्राद्धं च दानं च कुर्युर्वै मानवाः सदा
इदमादित्यकं तीर्थं पवित्रं पापनाशनम् ॥३॥
दर्शनात्पुण्यदं तीर्थं महापातकिनामपि ॥४॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे सत्तीर्थमाहात्म्यंनामैकसप्तत्यधिकशततमोऽध्यायः ॥१७१॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP