संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ५०

उत्तरखण्डः - अध्यायः ५०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
ज्येष्ठस्य कृष्णपक्षे तु किं नामैकादशी भवेत्
श्रोतुमिच्छामि माहात्म्यं तद्वदस्व जनार्दन ॥१॥
श्रीकृष्ण उवाच-
साधु पृष्टं त्वया राजन्लोकानां हितकाम्यया
बहुपुण्यप्रदा ह्येषा महापातकनाशिनी ॥२॥
अपरा नाम राजेंद्र अपरा पुत्रदायिनी
लोके प्रसिद्धितां याति अपरां यस्तु सेवते ॥३॥
ब्रह्महत्याभिभूतोऽपि गोत्रहा भ्रूणहा तथा
परापवादवादी च परस्त्री रसिकोऽपि च ॥४॥
अपरा सेवनाद्राजन्विपाप्मा भवति ध्रुवम्
कूटसाक्ष्यं कूटमानं तुलाकूटं करोति यः ॥५॥
कूटवेदं पठेद्यस्तु कूटशास्त्रं तथैव च
ज्योतिषी गणकः कूटः कूटायुर्वैदिको भिषक् ॥६॥
कूटसाक्ष्य समायुक्तो विज्ञेया नरकौकसः
अपरा सेवनाद्राजन्पापैर्मुक्ता भवंति ते ॥७॥
क्षत्त्रियः क्षात्रधर्मं यस्त्यक्त्वा युद्धात्पलायते
स याति नरकं घोरं स्वीयधर्मबहिष्कृतः ॥८॥
अपरा सेवनात्सोऽपि पापं त्यक्त्वा दिवं व्रजेत्
विद्यावान्यः स्वयं शिष्यो गुरुनिंदां करोति च ॥९॥
स महापातकैर्युक्तो निरयं याति दारुणम्
अपरा सेवनात्सोऽपि सद्गतिं प्राप्नुयान्नरः ॥१०॥
महिमानमपरायाः शृणु राजन्वदाम्यहम्
मकरस्थे रवौ माघे प्रयागे यत्फलं नृणाम् ॥११॥
काश्यां यत्प्राप्यते पुण्यमुपरागे निमज्जनात्
गयायां पिंडदानेन पितॄणां तृप्तिदो यथा ॥१२॥
सिंहस्थिते देवगुरौ गौतम्यां स्नातको नरः
कन्यागते गुरौ राजन्कृष्णवेणी निमज्जनात् ॥१३॥
यत्फलं समवाप्नोति कुंभकेदार दर्शनात्
बदर्याश्रमयात्रायां तत्तीर्थसेवनादपि ॥१४॥
यत्फलं समवाप्नोति कुरुक्षेत्रे रविग्रहे
गजाश्व हेमदानेन यज्ञं कृत्वा सदक्षिणम् ॥१५॥
तादृशं फलमाप्नोति अपरा व्रतसेवनात्
अर्धप्रसूतां गां दत्वा सुवर्णं वसुधां तथा ॥१६॥
नरो यत्फलमाप्नोति अपराया व्रतेन तत्
पापद्रुमकुठारीयं पापेंधन दवानलः ॥१७॥
पापांधकारतरणिः पापसारंग केसरी
बुद्बुदा इव तोयेषु पुत्तिका इव जंतुषु ॥१८॥
जायंते मरणायैव एकादश्या व्रतं विना
अपरां समुपोष्यैव पूजयित्वा त्रिविक्रमम् ॥१९॥
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते
लोकानां च हितार्थाय तवाग्रे कथितं मया
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् ॥२०॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
उमापतिनारदसंवादे ज्येष्ठकृष्णापरैकादशीनाम पंचाशत्तमोऽध्यायः ॥५०॥

N/A

References : N/A
Last Updated : November 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP