संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २०

उत्तरखण्डः - अध्यायः २०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


श्रीमहादेवउवाच-
हरिद्वारं महापुण्यं शृणु देवर्षिसत्तम
यत्र गंगा वहत्येव तत्रोक्तं तीर्थमुत्तमम् ॥१॥
यत्र देवा वसंतीह ऋषयो मनवस्तथा
यत्र देवः स्वयं साक्षात्केशवो नित्यमाश्रितः ॥२॥
पुरा पूर्वं तु भो वत्स तीर्थं जातं महत्तदा
यस्य दर्शनमात्रेण दूरतो याति पातकम् ॥३॥
यत्र गंगा महारम्या जाता पुण्य विशेषतः
विष्णुपादोदकी जाता तच्चरणस्पर्शनात्ततः ॥४॥
भगीरथेन भो विद्वन्नानीता तत्र मार्गतः
उद्धारः पूर्वजानां तु कृतस्तेन महात्मना ॥५॥
नारदउवाच-
कोऽयं देव समाख्यातो भगीरथ महातपाः
येन तीर्थं समानीतं लोकानां हितकारणात् ॥६॥
गंगातीर्थं महत्पुण्यं सर्वपापप्रणाशनम्
लोकाः सर्वे वदंत्येवमेतत्तीर्थोत्तमोत्तमम् ॥७॥
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥८॥
कथं तेन समानीता किं कार्यं वद सुव्रत
महादेव उवाच-
येन गंगा यथानीता गंगाद्वारेऽतिशोभने ॥९॥
तत्सर्वं संप्रवक्ष्यामि क्रमानुक्रमयोगतः
पूर्वमासीद्धरिश्चंद्रस्त्रैलोक्ये सत्यपालकः ॥१०॥
रोहितस्तस्यपुत्रोऽभूदेको विष्णुपरायणः
तस्यापि च वृकः पुत्रो धर्मिष्ठः सत्पथिस्थितः ॥११॥
तस्य पुत्रः सुबाहुश्च जातोस्मिन्वै कुले तदा
तस्य पुत्रो गरो नाम नात्यंतं धार्मिकोऽभवत् ॥१२॥
कदाचित्कालयोगेन दुःखी जातोऽत्र कारणात्
राजा तु तत्र देशेन तर्जितो धर्मकारणात् ॥१३॥
स्वकुटुंबं गृहीत्वा तु गतोऽसौ भार्गवाश्रमे
रक्षितो भार्गवेणाथ कृपया तत्र वै तदा ॥१४॥
तत्र पुत्रो ह्यभूत्तस्य सगरो नाम वै द्विज
ववृधे चाश्रमे पुण्ये भार्गवेणाभिरक्षितः ॥१५॥
उपवीतादिकं सर्वं क्षत्रियस्य तदा कृतम्
शस्त्राणां च तथाभ्यासो वेदानां तु तथैव च ॥१६॥
आग्नेयास्त्रं ततो लब्ध्वा भार्गवात्सगरो नृपः
जघान पृथिवीं गत्वा तालजंघान्सहैहयान् ॥१७॥
सशकान् पारदांश्चैव जघान स महातपाः
नारद उवाच-
माहात्म्यं सगरस्याथ वद शंकर विस्तरात् ॥१८॥
महादेव उवाच-
सूर्यवंशी महाराजो विख्यातः स महाबली
गरस्य व्यसने तात हृतं राज्यमभूत्किल ॥१९॥
हैहयैस्तालजंघाद्यैः शकैः सार्द्धं च नारद
यवनाः पारदाश्चैव कांबोजाः पह्लवास्तथा ॥२०॥
एते पंचगणा ब्रह्मन्हैहयार्थे पराक्रमान्
हृतराज्यस्ततो राजा सगरोऽथ वनं ययौ ॥२१॥
पत्न्याचानुगतो दुःखी स वै प्राणानवासृजत्
तस्य पत्नी तु कल्याणी सगर्भा च व्रतान्विता ॥२२॥
सपत्न्या भार्गवस्तस्य वृतः पूर्वं सुतेप्सया
सा तु भर्तृचितां कृत्वा वने तं प्ररुरोद ह ॥२३॥
और्वस्तां वारयित्वा च गरपत्नीं तु नारद
न्यवेदयत तत्पुत्रं धर्मिष्ठं सात्विकं प्रियम् ॥२४॥
निवेदिते ततो बाले मरणात्सा न्यवर्त्तत
ततो मासद्वये जाते ववर्द्धौर्वस्य चाश्रमे ॥२५॥
जातकर्मादियोगश्च और्वेण च तथा कृतः
उपवीतादिकं सर्वं जातं तत्र महामुनेः ॥२६॥
तत्र वेदादिकं सर्वं पठितं चौर्वयोगतः
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥२७॥
आग्नेयं तं महाभाग अमरैरपि दुःसहम्
स तेनासुबलेनाजौ बलेन च समन्वितः ॥२८॥
हैहयान्वै जघानाशु संक्रुद्धः स्वबलेन च
आजहार च लोकेषु स च कीर्तिमवाप सः ॥२९॥
ततः शकाः सयवनाः कांबोजाः पल्लवास्तथा
हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः ॥३०॥
वसिष्ठोऽपि च तान्कृत्वा समयेन महाद्युतिः
सगरं वारयामास तेषां दत्त्वाऽभयं नृपः ॥३१॥
सगरः स्वां प्रतिज्ञांतु गुरोर्वाक्यं निशम्य च
धर्मैर्जघान तांश्चैषां विकृतत्वं चकार ह ॥३२॥
अर्द्धंशकनांशिरसो मुंडं कृत्वा विसर्जयत्
यवनानां शिरः सर्वं कांबोजानां तथैव च ॥३३॥
पारदा मुंडकेशाश्च पल्ल्वाः श्मश्रुरक्षकाः
एवं विजित्य सर्वान्वै कृतवान्धर्मसंग्रहम् ॥३४॥
सर्वधर्मजयी राजा विजित्येमां वसुंधराम्
आशु संस्कारयामास वाजिमेधाय पार्थिवः ॥३५॥
तस्य चारयतःसोऽश्वः समुद्रे पूर्वदक्षिणे
वेला समीपेऽपहृतो भूमिं चैव प्रवेशितः ॥३६॥
स तं देशं तदा पुत्रैः खानयामास सर्वतः
नाश्वं प्रापुस्तदातेवै खन्यमाने महार्णवे ॥३७॥
तत्रैकमादिपुरुषं ददृशुस्ते त्वरान्विताः
तमादिपुरुषं देवं कपिलं जगतां प्रभुम् ॥३८॥
तस्य चक्षुः समुत्पन्न वह्निना प्रतिबुध्यतः
दग्धाः षष्टि सहस्राणि चत्वारस्तेऽवशेषिताः ॥३९॥
हृषीकेतुः सुकेतुश्च तथा धर्मरथोपरः
शूरः पंचजनश्चैव तस्य वंशकरा द्विज ॥४०॥
प्रादाच्च तस्मै भगवान्हरिः पंचवरान्स्वयम्
वंशं मोक्षं सुकीर्तिञ्च समुद्रं तनयं विभुः ॥४१॥
सागरत्वं च लेभेथ कर्मणा तेन तस्य वै
तमाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान्
आजहाराश्वमेधानां शतं स च महायशाः ॥४२॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां
उत्तरखण्डे विंशोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : November 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP