चतुर्थं ब्राम्हणम् - भाष्यं ३५

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- ब्रम्हणा सृष्टा वर्णा: कर्मार्थम । तच्च कर्म धर्माख्यं सर्वानेव कर्तव्यतया नियन्तृ पुरुषार्थसाधनं च । तस्मात्तेनैव चेत्कर्मणा स्वो लोक: परमात्माख्योऽविदितोऽपि प्राप्यते किं तस्यैव पदनीयत्वेन क्रियत इत्यत आह ॥


श्रुति :--- अथ यो ह वा अस्माल्लोकात्स्वं लोकमद्दष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वा‍ऽननूक्तोऽन्यद्वा कर्माकृतम् । यदिह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्तत: क्षीयत एवाऽऽत्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते । अस्माद्धयेवाऽऽत्मनो यद्यत्कामयते तत्तत्सृजते ॥१५॥

अर्थ :--- पण जो स्वलोकाला - आत्मसंज्ञक लोकाला न पाहतां या अनात्मलोकांतून निघून करून याला पाळीत नाहीं. जसा अनधीत वेद किंवा दुसरें एखादें न केलेलें लौकिक कर्म स्वफलदानानें पुरुषाचें पालन करीत नाहीं त्याप्रमाणें स्वलोक त्याचें रक्षण करीत नाहीं. फार काय पण या लोकीं कोणी एखादा स्वलोकाला न जाणणारा महात्मा महत्पुण्य कर्म करीत असला तरी, तें या अविद्वानाचें कर्म कर्मफलभोगांच्या शेवटीं क्षय पावतेंच. यास्तव आत्मलोकाचीच उपासना करावी. जो आत्मलोकाचीच उपासना करितो त्याचें कर्म क्षय पावत नाहीं. तो जें जें इच्छितो तें तें त्याला याच आत्म्यापासून प्राप्त होतें. ॥१५॥

भाष्यं :--- अथेति पूर्वपक्षविनिवृत्त्यर्थ: । य: कश्चिद्ध वा अस्मात्सांसारिकात्पिण्डग्रहणलक्षणादविद्याकामकर्महेतुकादग्न्यधीनकर्माभिमानतया वा ब्राम्हाणजातिमात्रकर्माभिमानतया वाऽऽगन्तुकादस्वभूताल्लोकात्स्वं लोकमात्माख्यमात्मत्वेनाव्यभिचारित्वादद्दष्वाऽहं ब्रम्हास्मीति प्रैति म्रियते । स यद्यपि स्वो लोकोऽविदितोऽविद्यया व्यवहितोऽस्व इवाज्ञात एनं संख्यापूरण इव लौकिक आत्मानं न भुनक्ति न पालयति शोकमोहभयादिदोषापनयेन ॥

भाष्यं :---  यथा च लोके वेदोऽननूक्तोऽनधीत: कर्माद्यवबोधकत्वेन न भुनत्त्यन्यद्धा लौकिकं कृष्यादि कर्माकृतं स्वात्मनाऽनभिव्यञ्जितमात्मीयफलप्रदानेन न भुनक्त्येवमात्मा स्वो लोक: स्वेनैव नित्यात्मस्वरूपेणानभिव्यञ्जितोऽविद्यादिप्रहाणेन न भुनक्त्येव ॥

भाष्यं :--- ननु किं स्वलोकदर्शननिमित्तपरिपालनेन कर्मण: फलप्राप्तिध्रौव्यादिष्टफलनिमित्तस्य च कर्मणो बाहुल्यात्तन्निमित्तं पालनमक्षयं भविष्यति ॥

भाष्यं :--- तन्न । कृतस्य क्षयवत्त्वादित्येतदाह । यदिह वै संसारेऽदभुतवत्कश्चिन्महात्माऽप्यनेवंवित्स्वं लोकं यथोक्तेन विधिनाऽविद्वान्महद्बहवश्वमेधादि पुण्यं कर्मेष्टफलमेव नैरन्तर्येण करोत्यनेनैवाऽऽनन्त्यं मम भविष्यतीति । तत्कर्म हास्याविद्यावतोऽविद्याजनितकामहेतुत्वात्स्वप्रदर्शनविभ्रमोदभूतविभूतिवदन्तन्तोऽन्ते फलोपभोगस्य क्षीयत एव । तत्कारणयोरविद्याकामयोश्चलत्वात्कृतक्षयध्रौव्योपपत्तिस्तस्मान्न पुण्यकर्मफलपालनानन्त्याशाऽस्त्येव ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP