चतुर्थं ब्राम्हणम् - भाष्यं ३४

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- यस्मादेवं तस्मात्सत्यं यथाशास्त्रं वदन्तं व्यवहारकाल आहु: समीपस्था उभयविवेकज्ञा धर्मं वदतीति प्रसिद्धं लौकिकं न्यायं वदतीति । तथा विपर्ययेण धर्मं वा लौकिकं व्यवहारं वदन्तमाहु: सत्यं वदतीति शास्त्रादनपेतं वदतीति ॥

भाष्यं :--- एतद्यदुक्तमुभयं ज्ञायमानमनुष्ठीयमानं चैतद्धर्म एव भवति । तस्मात्स धर्मो ज्ञानानुष्ठानलक्षण: शास्त्रज्ञानितरांश्च सर्वानेव नियमयति । तस्मात्स क्षत्रस्यापि क्षत्रम् । अतस्तदभिमानोऽविद्वांस्तद्विशेषानुष्ठानाय ब्रम्हाक्षत्रविटशूद्रनिमित्तविशेषमभिमन्यते । तानि च निसर्गत एव कर्माधिकारनिमित्तानि ॥

श्रुति  :--- तदेतदब्रम्ह क्षत्रं विटशूद्रस्तदग्निनैव देवेषु ब्रम्हाभवदब्राम्हाणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्य: शूद्रेण शूद्रस्तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राम्हाणे मनुष्येष्वेताभ्या हि रूपाभ्यां ब्रम्हाभवत ॥

अर्थ :--- तें हें ब्राम्हाण, क्षत्रिय, वैश्य व शुद्र असें चातुर्वण्य आहे. त्यांना उत्पन्न करणारें  तें ब्रम्हा अग्नीच्या रूपानें देवांतील ब्राम्हाण झालें; ब्राम्हाणरूपानें मनुष्यांतील ब्राम्हाण झालें. तें क्षत्रियरूपानें क्षत्निय वैश्यरूपानें वैश्य व शुद्ररूपानें शूद्र झालें. तस्मात अग्नीमध्येंच कर्म करून देवांतील कर्मफल इच्छितात; आणि मनुष्यांतील फलाची इच्छा झाल्यास केवल ब्राम्हाणजातीच्या आश्रयानेम कर्मसिद्धि होते. कारण ब्रम्हा अग्नि व ब्राम्हाण या दोन रूपांनी झालें.

भाष्यं :--- तदेतच्चातुवर्ण्यं सृष्टं ब्रम्हा क्षत्रं विट शूद्र इत्यत्तरार्थ उपसंहार: । यत्तत्स्त्रष्ट्ट ब्रम्हा तदग्निनैव नान्येन रूपेण देवेषु ब्रम्हा ब्राम्हाणजातिरभवत । ब्राम्हाणो ब्राम्हाणस्वरूपेण मनुष्येषु ब्रम्हाभवदितरेषु वर्णेषु विकारान्तरं प्राप्य क्षत्रियेण क्षत्रियोऽभवदिन्द्रादिदेवताधिष्ठितो वैश्येन वैश्य: शूद्रेण शूद्र: ॥

भाष्यं :---  यस्मात्क्षत्रादिषु विकारापन्नमग्नौ ब्राम्हाण एव चाविकृतं स्रष्ट ब्रम्हा तस्मादग्नावेव देवेषु देवानां मध्ये लोकं कर्मफलमिच्छन्त्यग्निसंबद्धं कर्म कृत्वेत्यर्थ: । तदर्थमेव हि तदब्रम्हा कर्माधिकरणत्वेनाग्निरूपेण व्यवस्थितम् । तस्मात्तस्मिन्नग्नौ कर्म कृत्वा तत्फलं प्रार्थयन्त इत्येतदुपपन्नम् ॥

भाष्यं :--- ब्राम्हाणो मनुष्येषु मनुष्याणां पुनर्मध्ये कर्मफलेच्छायां नाग्न्यादिनिमित्तक्रियापेक्षा किं तर्हि जातिमात्नस्वरूपप्रतिलम्भेनैव पुरुषार्थसिद्धि: । यत्र तु देवाधीना पुरुषार्थसिद्धिस्तत्रैवाग्न्यादिसंबद्धाक्रियापेक्षा । स्मृतेश्व - “जप्येनैव तु संसिध्येदब्राम्हाणो नात्र संशय: । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राम्हाण उच्यते” इति ॥

भाष्यं :--- पारिव्राज्यदर्शनाच्च । तस्मादब्राम्हाणत्व एव मनुष्येषु लोकं कर्मफलमिच्छन्ति । यस्मादेताभ्यां हि ब्राम्हाणाग्निरूपाभ्यां कर्मकर्त्रधिकरणरूपाभ्यां यत्स्त्रष्ट्ट ब्रम्हा साक्षादभवत ॥

भाष्यं :--- अत्र तु परमात्मलोकमग्नौ ब्राम्हाणे चेच्छन्तीति केचित । तदसत । अविद्याधिकारे कर्माधिकारार्थं वर्णविभागस्य प्रस्तुतत्वात्परेण च विशेषणात । यदि हात्र लोकशब्देन पर एवाऽऽत्मोच्येत परेण विशेषणमनर्थकं स्यात्स्वं लोकमद्दषटेवति । स्वलोकव्यतिरिक्तश्चेदग्न्यधीनतया प्रार्थ्यमान: प्रकृतो लोकस्तत:  स्वमिति युक्तं विशेषणं प्रकृतपरलोकनिवृत्त्यर्थत्वात । स्वत्वेन चाव्यभिचारा त्परमात्मलोकस्य । अविद्याकृतानां च स्वत्वव्यभिचारात । ब्रवीति च कर्मकृतानां व्यभिचारं क्षीयत एवेति ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP