चतुर्थं ब्राम्हणम् - भाष्यं ८

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :---  अत्र विप्रतिपद्यन्ते । पर एव हिरण्यगर्भ इत्येके । संसारीत्यपरे । पर एव तुमन्त्रवर्णात् । “इन्द्रं मित्रं वरुणमग्निमाहु:” इति श्रुते: । “एष ब्रम्हौष इन्द्र एष प्रजापतिरेते सर्वे देवा:” इति च श्रुते: । स्मृतेश्च । “एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्” इति । “योऽसावतीन्द्रियोऽग्राहय: सूक्ष्मोऽव्यक्त: सनातन: । सर्वभूतमयोऽचिन्त्य: स एष स्वयभुद्वभौ ” इति च ॥

भाष्यं :--- संसार्येव वा स्यात् । “सर्वान्पाप्मन औषत्” इति श्रुते: । न हयसंसारिण: पाष्मदाहप्रसङगोऽस्ति । भयारतिसंयोगश्रवणाच्च । “अथ यन्मर्त्य: सन्नमृतानसृजन” इति च । “हिरण्यगर्भं पश्यत जायमानम्” इति च मन्त्रवर्णात् । स्मृतेश्च कर्मविपाकप्रक्रियायाम् । “ब्रम्हा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिण:” इति ॥

भाष्यं :--- अथैवं विरुद्धार्थानुपपत्ते: प्रामाण्यव्याघात इति चेन्न । कल्पनान्तरोपपत्तेरविरोधात् । उपाधिविशेषसंबन्धाद्विशेषकल्पनान्तरमुपपद्यते “ आसीनो दूरं व्रजति शयानो याति सर्वत: । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति” इत्येवमादिश्रुतिभ्य: । उपाधिवशात्संसरित्वं न परमार्थत: । स्वतोऽसंसार्येव । एवमेकत्वं नानात्वं च हिरण्यगर्भस्य । तथा सर्वजीवानाम् । “तत्त्वमसि” इति श्रुते: ॥

भाष्यं :--- हिरण्यगर्भस्तूपाधिशुद्धयतिशयापेक्षया प्रायश: पर एवेति श्रुतिस्मृतिवादा: प्रवृत्ता: । संसारित्वं तु क्वचिदेव दर्शयन्ति । जीवानां तूपाधिगताशुद्धिबाहुल्यात्संसारित्वमेव प्रायशोऽभिलप्यते । व्यावृत्तकृत्स्नोपाधिभेदापेक्षया तु सर्व: परत्वेनाभिधीयते श्रुतिस्मृतिवादै: । तार्किकैस्तु परित्यक्तागमबलैरस्ति नास्ति कर्ताऽकर्तेत्यादि विरुद्धं बहु तर्कयद्भिराकुलीकृत: शास्त्रार्थ: तेनार्थनिश्चयो दुर्लभ: । ये तु केवलशास्त्रानुसारिण: शान्तदर्पास्तेषां प्रत्यक्षविषय इव निश्चित: शास्त्रार्थो देवतादिविषय: ॥


श्रुति :--- अथ यत्किंचेदमार्द्रं तद्रेतसोऽसृजत तदु सोम एतावद्वा इद सर्वमन्नं चैवान्नाद्श्च सोम एवान्नमग्निरन्नाद: सैषा ब्रम्हाणोऽतिसृष्टि: । यच्छ्रेयसो देवानसृजताथ यन्मर्त्य: सन्नमृतानसृजत तस्माद्तिसृष्टिरतिसृष्टया हास्यैतस्यां भवति य एवं वेद ॥६॥

अर्थ :--- अत्त्या अग्नीची उत्पत्ति झाल्यानंतर हें जें कांहीं द्रवात्मक आहे तें तो प्रजापति आत्मबीजापासून उत्पन्न करिता झाला. करिता झाला. हें हा सोमच होय.  हें सर्व अन्न व अन्नाद एवढेंच आहे. सोमच अन्न आहे व अग्नि अन्नाद आहे. ही ब्रम्हाची अतिसृष्टि आहे. कारण तो आपल्यापासून अतिशय प्रशंसनीय देवांना उत्पन्न करिता झाला. (यास्तव ती देवसृष्टिच अतिसृष्टि आहे.) कारण तो स्वत: मर्त्य असून अमर्त्य देवांस उत्पन्न करिता झाला. म्हणून ही अतिसृष्टि - उत्कृष्ट ज्ञानाचें फल आहे. जो या अतिसृष्टीला प्रजापतीच्या आत्मभूत जाणतो ओत या अतिसृष्टींत प्रजापतीसारिखा स्रष्टा होतो. ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP