चतुर्थं ब्राम्हणम् - भाष्यं ३२

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- ततस्तदब्रम्हा ब्राम्हाणोऽस्मि ममेत्थं कर्तव्यमिति ब्राम्हाणजातिनिमित्तं कर्म चिकिर्ष्वात्मन: कर्मकर्तृत्वविभूत्यै श्रेयोरूपं प्रशस्तरूपमत्यसृजतातिशयेनासृजत सृष्टवत । किं पुनस्तद्यत्सृष्टम । क्षत्रं क्षत्रियजाति: । तव्द्यक्तिभेनेन प्रदर्शयति । यान्येतानि प्रसिद्धानि लोके देवत्रा देवेषु क्षत्राणीति जात्याख्यायं पक्षे बहुवचनस्मरणव्द्यक्तिबहुत्वाद्वा भेदोपचारेण बहुवचनम्‌ ॥

भाष्यं :--- कानि पुनस्तानीत्याह तत्राभिषिक्ता एक विशेषतो निर्दिश्यन्ते । इन्द्रो देवानां राजा । वरुणो यादसाम । सोमो ब्राम्हाणानाम । रुद्र: पशूनाम । पर्जभो विद्युदादीनाम । यम: पितृणाम । मृत्यू रोगादीनाम । ईशानो भासामित्येवमादीनि देवेषु क्षत्राणि । तदन्विन्द्रादिक्षत्रदेवतादिष्ठितानि मनुष्यक्षत्राणि सोमसूर्यवंश्यानि पुरुरव:प्रभृतीनि सृष्टान्येव द्रष्टव्यानि । तदर्थ एव हि देवक्षत्रसर्ग: प्रस्तुत: ॥

भाष्यं :--- यस्मादब्रम्हाणाऽतिशयेन सृष्टं क्षत्रं तस्मात्क्षत्रात्परं नास्ति ब्राम्हाणजातेरपि नियन्तृ । तस्मादब्राम्हाण: कारणभूतोऽपि क्षत्रियस्य क्षत्रियमधस्ताव्द्यवस्थित: सन्नुपरिस्थितमुपास्ते । क्व राजसूये । क्षत्र एव तदात्मीयं यश: ख्यातिरूपं ब्रम्हौति दधाति स्थापयति । राजसूयाभिषेक्तेनाऽऽसन्द्यां स्थितेन राज्ञाऽऽमन्त्रितो ब्रम्हान्निति ऋत्विक्पुनस्तं प्रत्याह त्वं राजन्ब्रम्हासीति । तदेतदभिधीयते क्षत्र एव तद्यशो दधातीति । सैषा प्रकृता क्षत्रस्य योनिरेव यदब्रम्हा ॥

भाष्यं :--- तस्माद्यद्यपि राजा परमतां राजसूयाभिषेकगुणं गच्छत्याप्रोति ब्रम्हौव ब्राम्हाणजातिमेवान्ततोऽन्ते कर्मपरिसमाप्तावुपनिश्रयत्याश्रयति स्वां योनिं पुरोहितं पुरो निधत्त इत्यर्थ: ॥

भाष्यं :--- यस्तु पुनर्बलाभिमानात्स्वां योनिं ब्राम्हाणजातिं ब्राम्हाणं य उ एनं हिनस्ति हिंसति न्यग्भावेन पश्यति स्वामात्मीयामेव स योनिमृच्छति स्वं प्रसवं विच्छिनत्ति विनाशयति । स एतत्कृत्वा पापीयान्पापतरो भवति । पूर्वमपि क्षत्रिय: पाप एव क्रूरत्वादात्मप्रसवहिंसया सुतराम् । यथा लोके श्रेयांसं प्रशस्ततरं हिंसित्वा परिभूय पपतरो भवति तद्वत ॥११॥

श्रुति :--- स नैव व्यभवत्स विशमसृजत यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति ॥१२॥

भाष्यं :--- क्षत्रे सृष्टे‍ऽपि स नैव व्यभवत्कर्मणे ब्रम्हा तथा न व्यभवद्वित्तोपार्जयितुरभावात । स विशमसृजत कर्मसाधनवित्तोपार्जनाय । क: पुनरसौ विट । यान्येतानि देवजातानि स्वार्थे निष्ठा । य एते देवजातिभेदा इत्यर्थ: । गणशो गणं गणमाख्यायन्ते कथ्यन्ते । गणप्राया हि विश: । प्रायेण संहता हि वित्तोपार्जने समर्था नैकैकश: । वसवोऽष्टसंख्यो गणस्तथैकादश रुद्रा द्वादशाऽऽदित्या विश्वेदेवास्त्रयोदश विश्वाया अपत्यानि सर्वे वा देवा मरुत: सप्त सप्तगणा: ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP