चतुर्थं ब्राम्हणम् - भाष्यं २

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- स च प्रजापतिरतिक्रान्तजन्मनि सम्यक्कर्मज्ञानभावनानुष्ठानै: साधकावस्थायां यद्यस्मात्कर्मज्ञानभावनानुष्ठानै: प्रजापतित्वं प्रतिपित्सूनां पूर्व: प्रथम: सन्नस्मात्प्रजापतित्वप्रतिपित्सुसमुदायात्सर्वस्मादादावौषददहत्किमासङ्गाज्ञानलक्षणान्सर्वान्पाप्मन: प्रजापतित्वप्रतिबन्धकारणभूतान् । यस्मादेवं तस्मात्पुरुष: पूर्वमौषदिति पुरुष: यथाऽयं प्रजापतिरोषित्वा प्रतिबन्धकान्पाप्मन: सर्वान्पुरुष: प्रजापतिरभावत, एवमन्योऽपि ज्ञानकर्मभावनानुष्ठानवहिनना केवलं ज्ञानबलाद्वौषति भस्मीकरोति हं वैस तं के योऽस्माद्विदुष: पूर्व: प्रथम: प्रजापतिर्बुभूषति भवितुमिच्छति तमित्यर्थ: ॥

भाष्यं :---  तं दर्शयति य एवं वेदेति । सामर्थ्याज्ज्ञानभावनाप्रकर्षवान्‌ । नन्वनर्थाय प्राजापत्यप्रतिपित्सैवंविदा चेद्दहयते । नैष दोष: । ज्ञानभावनोक्तर्षाभावात्प्रथमं प्रजापतित्वप्रतिपत्त्यभावमात्रत्वाद्दाहस्य । उत्कृष्टसाधन: प्रथमं प्रजापतित्वं प्राप्रुवन्न्यूनसाधनो न  प्राप्रोतीति स तं दहतीत्युच्यते न पुन: प्रत्यक्षमुत्कृष्टसाधनेनेतरो दहयते । यथा लोक आजिसृतां य: प्रथममाजिमुपसर्पति तेनेतरे दग्धा इवापहृतसामर्थ्या भवन्ति तद्वत् ॥१॥

श्रुति :--- सोऽबिभेत्तस्मादेकाकी बिभेति स हायमीक्षांचक्रे यन्मदन्यन्नस्ति कस्मान्नु बिभेभीति तत एवास्य भयं वीयायकस्माद्धयभेष्यदद्वितीयाद्वै भयं भवति ॥२॥

अर्थ  :--- तो प्रजापति भ्याला. त्यामुळेंच आतांहि व्यव्हारांत एकाकी - असहाय प्राणी भितो. पण तो हा प्रजापति असें ईक्षण करिता झाला - ज्याअर्थी मजहून दुसरी वस्तु नाहीं त्याअर्थीं मी कोणाला भितों; असा विचार केल्यानेंच त्याचें भय नाहींसें झालें. पण त्याला हें भय कशापासून झालें ? दुसर्‍या वस्तूपासून भय होतें. ॥२॥

भाष्यं :---   यदिदं तुष्टूषितं कर्मकाण्डाविहितज्ञानकर्मफलं प्राजापत्यलक्षणं नैव तत्संसारविषयमत्यक्रामदितीममर्थं प्ररर्शयिष्यन्नाह । सोऽबिभेत्स प्रजापतिर्योऽयं प्रथम: शरीरी पुरुषविधो व्याख्यात: सोऽबिभेद्भीतवानस्मदादिवदेवेत्याह । यस्मादयं पुरुषविध: शरीरकरणवान् आत्मनाशविपरीतदर्शनवत्त्वादबिभेत्तस्मात्तत्सामान्यादद्यत्वेऽप्येकाकी बिभेति । किंचास्मदादिवदेव भयहेतुविपरीतदर्शनापनोदकारणंयथाभूतात्मदर्शनं सोऽयं प्रजापतिरीक्षामीक्षणं चक्रे कृतवान्ह ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP